________________
(१६) कच्छ अभिधानराजेन्दः ।
कच्छा मणं प्रवज्याप्रतिपत्तिस्तद्वयं भणितव्यं नरतचक्रिणा सर्वविर- रूपं चेत्थम् “ठिनु व विधरिंगण जं तं कच्छरिंगियं नाम" तिर्ग्रहीता । कच्छचक्रिणस्तु तहहणेऽनियम इति । कियत्पर्य-| स्थितस्योद्धस्थाने " न तित्तीसं नयराए " इत्यादि सूत्रमुच्चारन्तमित्याह । यावद्धड़े मानुष्यकाणि सुखानि । अथवा कच्छना- यन् उपविष्टस्य वाऽऽसीनस्य अहो कायं काय" इत्यादि सूत्रं मधेयश्चात्र कच्छे विजये देवः पश्योपमस्थितिकः परिवसति तेना- भणतः कच्छपस्येव जलचरजीवविशेषस्यरिङ्गणमग्रतोऽभिमुथेन गौतम ! एवमुच्यते कच्छराजस्वामिकत्वात्कच्छदेवाधिष्ठित- खं यत्किचिच्चलनं तद्यत्र करोति शिष्यस्तदादिकं कच्छपरिनितं स्वाच्च कन्यविजयः इति यावशित्य इत्यन्तमन्योन्याश्रयनिवारणा- | नामेति ॥ वृ०३ उ०। श्राव। प्रवः । श्रा० चू। र्थक सूत्रं प्राग्वदेव योजनीयमिति गतः प्रथमो विजयः । जं.कउन्ज (वी)-कच्छपी-स्त्री० कच्छभः जातित्वात् ङी४ वकः । स्था। "दो कच्चा" दक्षिणोत्तराविति प्रतिनाति
छ । कच्छपस्त्रियां चक्षुरोगभेदे च वाचा वाद्यविशेषे, प्रश्न स्था गर । कच्चवजय समुत्पद्यमान राजान, तदाध संकरद्वा०५ ० "अट्ठसयं कच्छभीणं"राया नारदवीणायाम, छातरि देवे च जं०४ वक्त।
"हत्थकच्छभीए" प्रति । पुस्तकभेदे च । न० पुं०। “कच्छकच्छकूम-कच्च कूट-नण्माल्यवद् वनस्कारपर्वतस्थेचतुर्थे कूटे, ,
कच्छविते तणुप्रो मझे पिहलो मुणेयब्वो" वृ० ३ उ०। स्थाएग। कच्चविजयविभाजकवैताठ्यपर्वतस्य कूटद्वये, द०। जीतानि.चू० । धाव० । कच्छपीपुस्तकं उ. तत्र दकिणकच्कूटं द्वितीयमुत्तरकच्छकूटमटमम्, स्थाएगा भयोः पार्श्वयोरन्तःपर्यन्तभागे तनुका सूदमो मध्यभागे पृथुलो जंग। चित्रकूटस्य बकस्कारपर्वतस्य तृतीये कूटे, जे० ४ वक्त॥ | कच्छपीपुस्तकं शेयम् । स्था०४ ठा०२ उ०।
काह-कच्छकाथ-पु वनगहनाना कुाथत्य शटन, न० | कच्छरी-कत्सरी-खी० गुच्छविशेषे, प्रशा० १ पद । ३ २०६०।
कच्ग-कला-स्त्री० छोऽक्ष्यादौ ८।२।१७ । इति संयुक्तस्य कच्छगावई-कलकावती-स्त्री० कच्छा एव कच्चकाः मालुकाः |
| छः । प्रा०ा शरीरावयवविशेषे, भ० ३ श० ६ उ० । अन्तःकच्चादयः सन्त्यास्यामतिशायिनः इति अनजरेति सूत्रे झरा-1
पुरभागे, समूहे, स्था०७ ठा० । इन्द्राणां कक्षाः। दीनामाकृतिगणत्वेन सिमिः। महाविदेहे वर्षे चतुर्थविजयभेदे
चमरस्स णं अमुरिंदस्स असुरकुमारग्लो दुमस्स पायत्ताकहि एंजते ! महाविदेहे वासे कच्छगावतीणामं विजए|
णियाहिवइस्स सत्त कच्छाओ पामत्तानो तं जहा पढमा पाहणते ? गोयमा ! पीनवंतस्स दाहिणणं सीआए महा
कच्छा जाच सत्तमा कच्छा। चरमस्स एं अमुरिंदस्स असुरगाईए उत्तरेणंदाहिणावतीए महाणए पञ्चच्चिमेणं बम्ह कूड कुमाररमो दमस्स पायत्ताणियाहिवश्स्स पढमाए कच्चाए स्स पुरच्छिमेणं एत्थ णं महाविदेहवासे कच्छगावतीणाम
चन सहिदेवसहस्सा परमत्ता जावश्या पढमा कच्छा तविनए पछत्ते उत्तरदाहिणायए पाईणपमीणविच्छिले
विगुणा तच्चा कच्ग एवं जावश्या बट्ठा कच्छ तच्चिगुणा सेसं जहा कच्छस्स विजयस्स जाव कच्छगावई अइत्थदेवे ।।
सत्तमा कच्छा एवं बलिस्स वि नवरं महद्दमे सहिदेवसा(टीका सुगमत्वान्न व्याख्याता) जे०४ वक्का । स्था० । “दो
हस्सिो सेस तं चेव । धरणस्स एवं चेव नवरमहावीसं कच्छगावई" दक्किणोत्तरजेदेनधित्वम् । स्था०२०३चा कच्चगायतीविजयाधिपतौ राजनि, तदधिष्टायके देवेच। जं०४वका
देवसहस्सा सेसं तं चेव जहा धरणस्स एवं जाव महाघोकच्चन-कच्छप-पुं० स्त्री० कच्छमात्मनो मुखसंपुटं पाति स सस्स नवरं पायत्ताणियाहिवई अन्ने ते पुव्वजणिया । हि किञ्चिद् दृष्ट्वा शरीर एव मुखसंपुटं प्रवेशयति संपुटे हि क-1 सकस्स एं देविंदस्स देवरलो हरिणेगमेसिस्स सत्त कच्चाच्छशब्दः प्रसिद्धः। प्राणिवाच्यकच्छपुट इति कच्छन कटाहन
ओ पापत्ताओ तं जहा पढमा कच्छा एवं जहा चमरस्स इतराङ्गानि पाति वा अथवा कच्छेन मुखसंपुटेन पिबतीति कच्छपः । स्वमाकाशं छादयति कच्छः खच्छः खच्छदः अयमपी
तहा जाव अच्चुयस्स नाणत्तं पायत्ताणियाहिवईणं ते पुतरो नदीकच्छः एतदीयमुदकं तेन छाद्यते इति निरुक्तोक्तेः
वनाणिया । देवपरिमाणमिमं सक्कस्स चउरासीइदेवसहकच्छं पाति कच्छेन पाति वा कच्छेन पिबतीति वा पा-उ- स्सा। ईसाणस्स असीइदेवसहस्साई देवाश्माए गाहाए अवाचा पकारस्य भकारः प्राकृतत्वात् । प्रज्ञा०१ पद । कूर्भे, गुगंतव्वा।' चळरासीइ असीई,वावत्तरिसत्तरीय सट्ठी य । जलचरपञ्चेन्द्रियंतिर्यग्योनिकभेदे, उत्त० ३६ अ । प्रश्न) । कच्छपा द्विविधा अस्थिकच्छपमांसकच्छपभेदात् । प्रश्न०१)
पन्ना चत्तालीसा, तीसा वीसा दससहम्सा ।। १ ।। जाव অঘ্য চাই স্ব। মঙ্গা।
अच्चुयस्स लहुपरक्कमस्स दसदेवसहस्सा जावइया बट्ठा से कि तं कच्छभा ? दुविहा परमत्ता तं जहा अस्थिक
कच्छा तन्विगुणा सत्तमा कच्छा।
(कच्छत्ति)। समूहो यथा धरणस्य तथा सर्वेषां नवनपतीच्छभा य मांसकच्छभा य सेत्तं कच्छभा । प्रा० १पद०
बाणां महाघोषान्तानां केवलं पदात्यनीकाभिपतयो ये झेयास्ते नवरमस्थिकच्छपा मांसकच्छया इति येऽस्थिबहुलाः क-1
जस्वला क च पूर्वमनन्तरसूत्रे जणिताः (नाणतंति)शकादीनामानतप्राणते. चवपास्तेऽस्थिकच्छपाः ये मांसबहुलास्ते मांसकच्छपाः | न्यान्तानामेकान्तरितानां 'हरिणेगमेसी' पादान्तानीकाधिपतिरीस। वि. । जीव० । सूत्रः । राहो, राहुदेवस्य अध्म शादीनांमारणाच्युतन्कान्तानामेकान्तरितानां लघुपराक्रम इति । कच्छप इति नाम, भ० १२ श०६ उ० । चं० । कुबेरनिधिभेदे |
देवेत्यादि । देवा प्रथमकन्छासंबन्धिनोऽनया गाथयाऽवगन्तव्याः मल्लबन्धभेदे च । पुं० । मेदि०।
(चरासीगाहा) चतुरशीत्यादीनि पदानि सौधर्मादिषु क्रमे कभरिंगिय-कच्छभरिनित-न सप्तमे वन्दनदोष, तत्स्व- ण योजनीयानि नवरं विशीतपदमानतप्राणतयोयोजनीयं तयोहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org