________________
(१५)
अभिधानराजेन्द्रः । एकैकस्यां श्रेणौ दक्षिणश्रेणी उत्तरथेणी जरतवैताव्ये तु दक्ति- तंवेणं उत्तरकच्चविजए उसहकडे णामं पच्चए पामत्ते अणतः पञ्चाशत्तरस्तु षटिनगराणीति भेदः आभियोग्यश्रेणौ।
हजोअणाई उठं उच्चत्तेणं तं चेव पमाणं जाव रायहाणी तथैवेति गम्यं कोऽर्थः विद्याधरश्रेणियामुई दशयोजनातिक्रमे दक्विणोत्तरभेदेन द्वे भवतः । अत्राधिकारात् सर्ववैताळ्या
से वरिं उत्तरेणं नाणिअव्वा । कहि गं भंते ! उत्तरकजियोग्यश्रेणिविशेषमाह । उत्तरदिकस्था भाभियोग्यश्रेणयः | चे विजये गंगाकुंडे णामं कुंमे पप्पत्ते ? गोयमा ! चित्तशीताया महानद्या ईशानस्य द्वितीयकल्पेन्जस्य शेषाः शीत। कुमरस वक्खारपब्वयस्स पञ्चच्चिमेणं उसहकूमस्स पन्चदक्किणस्थाः शक्रस्थाद्यकल्पेन्द्रस्य । किमुक्तं भवति शीताया यस्स पुरच्चिमेणं णीलवंतस्त वामहरपव्वयस्स दाहिणिले उत्तरदिशि ये विजयवैताख्यास्तेषु या अजियोग्यश्रेणयो
णितचे पत्थ एणं नुत्तरसकच्छे गंगाकुंडे णामं परमत्ते सहि दकिणगा वा उत्तरगा वा ताः सर्वाः सौधर्मेन्द्रस्येति बहुवचनं चात्र विजयवर्ति सर्ववैतात्यश्रेण्यपेक्षया द्रव्यम् । अथ कूटानि
जोअणाई आयामरिक्वंनेणं तहेव जहा सिंधु जाव ववक्तव्यानीति तद्देशमाह। कूमा इति' व्यक्तम्। अथ तन्नामान्याह । णसंमेण य संपरिक्खित्ता ॥ सिके इत्यादि पूर्वस्यां प्रथमं सिहायतनकूटं ततः पश्चिमदिश- "कहिणमित्यादि” व्यक्तं परं नितम्बः कटकासाघवार्थमतिदेशमवलम्ब्येमान्यष्टावपि कूटानि वाच्यानि तद्यथा द्वितीयं दक्कि- माह । “भरहसिंधुकुंकसरिसं सव्वं अव्यं इत्यादि" सर्वगताणकच्छार्डकूटं तृतीयं खएडप्रपातगुहाकूटं चतुर्थ माणीति - यम् । गागमेन व्याख्यानयत् । तत्रैव ऋषभकटवक्तव्यमाद । दैकदेशे पदसमुदायोपचारात् माणिभकूटं शेष व्यक्तं परं वि- "कदि णमित्यादि" प्राग्वत् । अथ गङ्गाकुराष्डप्रस्तावनार्थमाह । जयवैताव्येषु सर्वेष्वपि द्वितीयाप्टमकूटे स्वस्वदक्विणोत्तराई- “कहि णमित्यादि" सिन्धुकुएमगमो निर्विशेषः सर्वोऽपि चाविजयसमनामके यथा द्वितीयं दकिणकच्चाईकूटमष्टममुत्तरक- च्यः परं ततो गङ्गानदीखएमप्रपातगुहाया अधो वैताढ्यं वैताध्याकूटम् इतराणि भरतवैताठ्यकूटसमनामकानीति ॥ त्यदक्किणे भागे शीता समुपसर्वतीति । ननु भरतनदीमुख्यअथोत्तराईकच्चं प्रश्नयति ॥
त्वेन गङ्गामुपवर्य सिन्धुरुपवर्णिता इह तु सिन्धुमुपवर्य इति कहिणं जंते ! जंबूदी दीवे महाविदेहे वासे उत्तरकुक- कथं व्यत्ययः उच्यते। यह मानबद्धवस्कारतो विजयप्ररूपणायाः छणाम विजए पत्ते गोयमा ! वेअहस्स पव्वयस्स न
प्रक्रान्तत्वेन तदासन्नत्वात्सिन्धुकुण्डस्य प्रथमं सिन्धुप्ररूपणा
ततो गङ्गाया इति । त्तरेणं पीलवंतस्स वासहरपब्वयस्स दाहिणणं मालवंत
नामनिमित्तमाद । स्स वक्खारपब्वयस्स पुरच्छिमेणं चित्तकूमस्स बक्खारप
से केणटेणं नंते ! एवं वुच कच्छे विजए ? गोव्वयस्स पच्चच्छिमेणं एत्य णं जंबूदीवे जाव सिमंति
अमा ! कच्छे विजए वेअफुस्स पब्वयस्स दाहिणेणं तहेव ऐअव्वं ।
सीआए महाणईए उत्तरेणं गंगाए महाणईए पञ्चच्छिमेणं "कहिणमि" त्यादि व्यक्तं तथैव दक्षिणाकच्छवज्झेयं यावत् सिछ्यन्तीति । अथैतदन्तर्वर्ति सिन्धुकुरामं वक्तव्यमित्याह॥
सिंधुए महाणईए पुरच्छिमेणं दाहिणकच्चविजयस्स बकहिणं भंते ! जंबूदीवे दीवे महाविदेहे वासे नत्तरक-
हुमजदसभाए एत्थ णं खेमा णामं रायहाणीए परमत्ता च्छे विजए सिंधुकुंमे णामं कुंडे परमत्ते ! गोअमा! मालवं
विणीश्रा रायहाणी सरिसा भाणिअव्वा । तत्थ एं खेतस्स वक्खारपन्चयस्स पुरछिमेणं उसभकुंमस्स पञ्चच्चि
माए रायहाणीए कच्छे णामं राया समुप्पज्जा महया हि. मेणं पीलवंतस्स बासहरपब्वयस्स दाहिणिवे णितंवे।
मवंतं जाव सव्वं भरहो नअवण भागिमव्वं निक्खमणएत्य जंबुद्दीवे दीवे महाविदेहे वासे उत्तरकच्छविजए |
वज से सव्वं भाणिअव्वं जाव भुंजए माणुस्सए सुहे कसिंधुकुंडे णाम कुमे परमत्ते सढि जोप्रणाणि आयामवि
च्छणामधेजे अकच्चे इत्य देवे जाव पलियोमट्टिई परिक्खंनेणं जाव भवणं अहो रायहाणि अणेअब्बा । - वसइ स एएण्टेणं गोयमा ! एवं वुच्चइ कच्छे विजए रहसिंधुकुंकसरिसं सव्वं ऐअव्वं जाव तस्स णं सिंधुकुम- जाव णिच्चे। स्स दाहिणिलेणं तोरणेणं सिंधु महाणई पढा समाणी केनार्थेन नदन्त ! एवमुच्यते कच्छे विजयःकच्चविजयः गौतम! उत्तरकच्चविजयं एजेमाणी एजेमाणी सत्तहिं मालिला
कच्छे विजये वैतात्ये दकिणस्यां शीताया महानद्या उत्तरस्यां
गङ्गायाः महानद्याः पश्चिमायां सिन्धोर्महानद्याः पूर्वस्यां द. सहस्सेहिं कूरेमाणी आरमाणी अहे तिमिसगुहाए
विणाः कच्छविजयस्य बहुमध्यदेशन्नागे मध्यखएडे | भ. वेअपव्ययं दालयित्ता दाहिणकच्चविजयं पज्जेमाणी त्रान्तरे केमा नाम्नी राजधानी विनीताराजधानीसदृशी एजेमाणी चोदसएहिं सबिलासहस्सेहिं समग्गा दाहिणेणं | जणितव्या । विनीतावर्मकः सर्वोऽप्यत्र वाच्य श्त्यर्थः । सीइमहाणई समप्पेइ सिंधुमहाणई पवहे अमूले अनरह- तत्र केमायां राजधान्यां कच्चो नाम राजा चक्रवर्ती समुत्पद्यते सिंधुसरिसा य माणेणं जावदोहिं वणसमेहिं संपरिक्खित्ता।। कोऽर्थः यस्तत्र षट्खएमनोक्ता समुत्पद्यते स तत्र सोकैः कच्च कहि णं नंते ! उत्तरकच्चविजए उसजकूड़े णाम प
शति व्यवहियते । अत्र वर्तमाननिद्देशेन सर्वदापि यथासंनवं
चक्रवर्ग्युत्पत्तिः सूचिता न तु जरत श्व चक्रवर्युत्पत्ती कानव्यए पछत्ते गोअमा! सिंधुकुंमस्स पुरच्छिमेणं गंगाकुंमस्स
नियम इति 'महया हिमवंतेत्यादिकः' सर्वी ग्रन्थो वाच्यः यापञ्चच्छिमेणं णीलवंतस्स वासहरपव्वयस्स दाहिणि णि- घत् सर्व भरतस्य केत्रस्य ' उअवणमिति ' साधनं शेषः निष्क्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org