________________
(१८४) कच्छ अभिधानराजेन्द्रः।
कच्छ लत्यते यथोक्तं मानमिति । यद्यपि शीतायाः शीतोदाया वा | रपर्वतस्य पूर्वस्याम् । अत्रान्तरे जम्बूद्वीपे यावद्दक्षिणार्द्धकसमप्रवेशे एव पशतयोजनप्रमाणो विष्कम्भोऽन्यत्र तु ही- च्छो नाम विजयः प्रक्षप्तः । उत्तरेत्यादिविशषणद्वयं प्राग्वदोनो हीनतरस्तथापि कच्चादिविजयसमीपे उभयकुलवर्तिनो भ्यम् । अयौ योजनसहस्राणि द्वे च एकसप्तत्युत्तरे योजनशते रमणप्रदेशावधिकृत्य पञ्चयोजनशतप्रमाणो विष्कम्नः प्राप्यते | एक चैकोनविंशतिभागं योजनस्यायामेन एतदङ्कोत्पत्तिषोडशइति । प्राचीनप्रतीचीनति विवृणोति द्वियोजनसहस्र हेच सहस्रपञ्चशतद्विनवतियोजनकलाद्वयरूपात कच्छविजयमानायोजनशते त्रयोदशोत्तरे किंचिढ्ने । अत्राप्युपपत्तिर्यथा इह तू पञ्चाशद्योजनप्रमाणवैताब्यव्यासेऽद्धीकृते भवति । शेष महाविदेहेषु देवकुरुमेरुजाशालवनववस्कारपर्वतान्तरनदीवन- प्राग्वत्। मुखव्यतिरेकेणान्यत्र सर्वत्र विजयाः। ते च पूर्वापरविस्तृता- | अयं च कर्मभूमिरूपोऽकर्मभूमिरूपो वेति निर्णेतुमाह । स्तुल्यविस्तारास्त्वत्रैकस्मिन् दक्षिणभागे उत्तरभागे वाऽष्टौ | दाहिणमुकच्छस्स णं नंते ! विजयस्स केरिसए आयावक्रस्कार गिरय एकैकस्य पृथुत्वं पञ्चयोजनशतानि सर्ववक्क- | रजावपमोबारे पत्ते? गोयमा! बहसमरमाणिज्जे मिनास्कारपुपुत्वमीलने चत्वारि योजनसहस्राणि अन्तरनद्यश्च पद |
गे पप्पत्ते तं जहा जाव कत्तिमेहिं चैव अकत्तिमेहिं चेव । दापकैकस्याश्चान्तरनद्या विष्कम्नः पञ्चविंशतियोजनातं ततः सर्वान्तरनदीपृथुत्वमीलने जातानि सप्त शतानि पञ्चाशदधिका
हिणकच्चे क नंते ! विज्जए मागाणं केरिसए आयानि (७५०)द्वे च वनमुखे एकैकस्य वनमुखपृषत्वमेकोनत्रि- रभावपडोआरे परमत्ते गोयमा ! तेति णं माणुाणं - शच्चतानि द्वाविंशदधिकानि (२०२५) उभयपृथुत्वमीलने विहे संघयणे जाव सन्चदुक्खाणमंतं करोति ।। जातानि अपञ्चाशच्चतानि चतुश्चत्वारिंशदधिकानि ( ५
(दाहिणह इत्यादि) दक्षिणार्धभरतप्रकरण इवेदं निर्विशेष १४) मेरुपृयुत्वं दशसहस्राणि (१००००) पूर्वापरभशास
व्याख्येयम् । अत्र मनुजस्वरूपं पृच्छति “ दाहिण" इत्यादि चनयोरायामश्चतुश्चत्वारिंशत्सहस्राणि (४४०००) सर्वमीस
कएठ्यम् । अथास्य सीमाकारिणं वैतादयति नाम्ना प्रतीत ने जातानि चतुःषष्टिसहस्राणि पञ्च शतानि चतुर्नवत्याधिकानि
गिरि स्थानतः पृच्छति ॥ ( ६३५) पतज्जम्बूद्वीपविस्तारात् शोधिते च सति जातं
कहि णं ते! जंबुद्दीव दीवे महाविदेहे वासे विकच्छे विजए शेयं पचत्रिंशत्सहस्राणि चत्वारि हातानि परुत्तराणि (३५४०६) एकैकस्मिंश्च दक्षिणे उत्तरे वा नागे विजयषोमश निर्भा
वेअ णाम पव्वए परमत्ते? गोयमा! दाहिणकच्छविजयगे हते लब्धानि द्वाविंशतिशतानि किंचिदूनत्रयोदशाधिकानि स्स उत्तरेणं उत्तरहकच्चस्स दाहिणणं चित्तकूमस्स पञ्चच्चि( २२१३) त्रयोदशस्य योजनस्य पोमशचतुर्दशनागात्मक- मेणं मालवंतस्स पुरच्चि मेणं एत्थ णं कच्छे विजए वेअले त्वात् । एतावानेकैकस्य विजयस्य विष्कम्नः । अयं च भर
णाम पव्वए पामते पाईणपडीवायए उदीपदाहिणविच्चिो तवद्वैतात्येन विधाकृत इति तत्र तद्विवक्षुण्ड । कच्छस्स एं विजयस्स बहुमज्झदेसभाए एत्थ एं वेत्र
दुहा वक्खारपन्चए पुढे पुरच्चि मिलाए कोमीए जाव दोहिं हैणाम पन्चए पामते जे एं कच्छं विजयं दुहा विजयमाणे
वि पुढे भरहवेअकृससिसए। णवरं दो वाहाओ जीवाधाभयमाणे चिट्ठइ तं जहा दाहिणकच्चं च उत्तरकच्छंच।
पटुं च ण न कायव्वं विजयविक्खंभसरिसे आयामेणं विक्वं(कच्चस्स णमित्यादि ) कच्चस्स विजयस्स बहमध्यदेशभा.
भो नच्चत्तं नव्वेहो तह चेव विज्जाहरसेढीमो तहेव णवरं गे वैतादधपर्वतः प्राप्तः यः कच्छ विजय द्विधा विनस्तिष्ठति
पणपसवणं विजाहरगणहरा वासा पसत्ता प्राभिागसेतद्यथा दक्विणार्ककच्छं चोत्तराईकच्चं च। च शब्दो उन्नयोस्तु
ढीओ नत्तरिलाओ सेढीओसीआए ईसाणस्स सेसाओ सल्यकक्ताद्योतनार्थो । दक्विणार्द्धकच्छ स्थानतः पृच्छन्नाह।। कस्स कूमासिके १ कच्चे २ खंडग ३ माणी वेअपु
कहिणं जंबुद्दीवे दीवे महाविदेहे वासे दाहिणहकच्चेणा- मई तिमिसमुहा ७ कच्चे ज्वेसमणे हवे होंति कूडाई । मं विजए पामते ? गोयमा! यकृस्स पव्वयस्स दाहिणणं 'कहिणमित्यादि' स्पष्टं नवरं द्विधा वक्तस्कारपर्वती माल्यवसीआए महागाईए नत्तरेणं चित्तकूडस्स वक्खारपव्वयस्स
चित्रकूदवकस्कारौ स्पष्टः इदमेव समर्थयति । पूर्वया कोट्या पञ्चच्छिमे मालवंतस्स वक्खारपब्वयस्स पुरच्छिमेणं एत्थ
यावत्करणा "त्पुरच्चिमिखं वक्वारपव्वयं पञ्चच्छिमिवार कोडीणं जंबुद्दीचे दीवे महाविदेहे वासे दाहिणकच्छणामं वि.
ए पश्चच्चिमिवं वक्वारपवयमिति" बोध्यं तेन पौरस्त्यं वक्त
स्कारं चित्रकूटनामानं पाश्चात्यया कोट्या पाश्चात्य वक्तस्कार जए पामते उत्तरदाहिणापए पाईणपड़ीणविस्थिरो अट्ट- माल्यवन्तमत एव घान्यां कोटिज्यां स्पृष्टः भरतवतात्यसहजोमणसहस्साई दोमि अ एगसत्तरे जोअणसएकं च ए- शका रजतमयत्वात् रुचकसंस्थानसंस्थितत्वाश। नवरं द्वे जीगृणवीमइभागं जोअणस्स आयामेणं दो जोअणसहस्साई
वा धनुःपृष्ठं च न कर्तव्यमवक्रकेत्रवर्तित्वात् लम्बभागश्च न
भरतवैतात्यसदृश इत्याह । विजयस्य कच्छादेयों विष्कम्नः किदोषि अतेरसुत्तरे जोअणसए किंचि विसेमूणे विक्खं- ञ्चिदूनत्रयोदशाधिकद्वाविंशतिशतयोजनरूपस्तेन सदृश आयाभेणं पलिअंकसंहिए।
मेन । कोऽर्थः विजयस्य यो विष्कम्नविभागःसोऽस्यायामविभाग ( कहि णमित्यादि) क भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे इति विष्कम्भः पञ्चाशद्योजनरूपः । नच्चत्वं पञ्चविंशतियोजननाम्नि वर्षे दक्षिणाईकच्छो नाम विजयः प्रज्ञप्तः गौतम ! | रूपमुध्धः पञ्चविंशतिकोशात्मकस्तथैव भरतवैतात्यवदेवेत्यवैताव्यस्य पर्वतस्य दक्षिणस्यां शीताया महानद्याः उत्तरस्यां थः। उच्चत्वस्य प्रथम दशयोजनातिक्रमे विद्याधरश्रेण्यौ तथैव चित्रकूटस्य वक्षस्कारपर्वतस्य पश्चिमायां माल्यवतोवक्षस्था नवरमिति विशेषः पञ्चपञ्चाशत् विद्याधरनगरावासाः प्रता:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org