________________
(१७७) कंदप्पिया अन्निधानराजेन्षः।
काम्पिल्य कंदप्पिया-कन्दर्षिकी-स्त्री० कन्दर्पः कामस्तत्प्रधानाः षङ्गप्राया | कंदिय-क्रन्दित-न० ऋदि-नावे-क्त-। आह्वाने, मेदि० । योधानां देवविशेषाः कन्दर्प नच्यन्ते तेषामियंकान्दर्पिकी। असंकिष्टना- चीत्कारशब्दकरणे, शब्दरा ध्वनिविशेषकरणे,प्रश्न०प्रध०१द्वा० बनानेदे, वृ० १ उ० (कन्दप्पभावणा शब्दे व्याख्यातम्) ११०अव-श्राक्रन्दौच प्रश्नसं०रद्वा०५अाव्यन्तरकायानामुपरि कंदप्पुवएस-कन्दर्पोपदेश-पुंविधानद्वारेणैवं कुर्वति, हास्या- व्यन्तरजातिविशेषे, पुं०प्रश्न०अध०१द्वा०प०औ० । प्रव० । दिप्रवर्तने, पं० व०।
कंदियसद्द-ऋन्दितशब्द-पुण्प्रोषितनर्तृकाणां विरहिनीनां मकंदभोयण-कन्दनोजन-न० नुज्यत इति भोजनं कन्दः सूर- तृवियोगःखाजाते,(उत्त० १६ अ0) आफन्दरूपे शब्दे, "क
णादिस्तस्य भोजनं तदेव वा जोजनमिति । कन्दाहारे, तश्च पा- | दियसई वा सुणमाणस्स बंनचेरस्स तं कहं" उत्त०२ अ०॥ श्वयाभिकानां प्रतिषिरूम स्था०९ गगन
कंदिसिय-कान्दिशिक-त्रिका दिशं यामीत्याह तदाहेति मा कंदमंत-कन्दवत्-त्रि कन्दो मूलानामुपरि वृत्तावयवविशेषः शब्दादिन्यः उपसंख्यानात् उक् पृषो मयू०प्राकृतिगणत्वात ससोऽस्यास्ति मतुष्प्रत्ययश्चेह नूम्नि प्रशंसायां वा । कन्दप्रचुरे, मासः। कदि-वैकल्ये नाव-इन् । कन्दिः वैवव्यम् । शोकसेप्रशस्तकन्दे च औ० । का।
चने करणार्थत्वादश्रुपातार्थकता नावे-घश् कन्दिश्च शोकः अकंदमाण-क्रन्दत-त्रि० शोकान्महाध्वनि मुञ्चति, झा० ए ०।। श्रुपातश्च विद्यते अस्य वा अण् । जयद्रुते पत्नायिते, अमरः। कंदमून-कन्दमूल-न०कन्दरूपं मूसमस्य । मूलके, राजनिाश्त
कान्दिशीका शतानीका कामिन्द्याः परतोऽगमत्" श्रा० क०। रेतरद्वन्तः । कन्दे मूत्रे च "उदरिपत्थयणा सश्यत्ययणा तेसिं
कंदु-कन्मु-पुं० स्त्री० स्कन्द-ब-सलोपश्च. । मएलकादिपचनकंदमूबफया" वृ०२ उ01
भाजने, वि० ३ ० । सेह्याञ्च प्रश्न अध०१ द्वा० १७० । तएमु. कंदर-कन्दर-न० कम जोन दीर्यते ह-कर्मणि-अप्राई- लादेर्भर्जनपात्रमात्रे च । सूत्र० १ ध्रु० ५ ०। के, अङ्गारे च राजनिक रन्धे, झा०२ अामिविवरे, न० एO
कंदुकुंजी-कन्दुकुम्नी-स्त्री० सोहमयपाचनजामविशेषे, सत्ता ३३१०। कुहरे, "विसमगिरिकंदरकावसामिविट्ठा"विपा०१श्रु०
१७ अ०।
९७ अ ३० । संस्कृतायां गिरिगुहायाम, आचा०श्श्रु० २०२ उ० ।
कंदुग-कन्तुक-पुं० कं सुखं दादति-दा-कुरसंझायाम् कन् । कझा० । दाम, स्त्री० प्रौला प्रभ। कन्दरसन्निकृष्टदेशादौ,त्रि०कं पु-यावादिकुमारक्रीमनकत्वेन कन् वा। वस्त्रादिनिर्मिते गोसागजशिरो दीर्यतेऽनेन करणे अप्-अङ्कशे, मेदि०।
कारे क्रीडासाधने गेन्द इति प्रसिकेऽर्थे, वाच० (कन्मुगगकंदरकम्मायतण-कन्दरकर्मायतन-म० यत्र कन्दरपरिकर्म क्रि- त्यादिशब्दाः कंमुगादिप्रकरणे उक्ताः ) साधारणवनस्पतिवियते तादृशे स्थाने, आचा०२ श्रु०२०२०।।
शेषे, पुं० प्रज्ञा० १ पद। कंदरगिह-कन्दरगृह-न0 गिरिगुहायां, गिरिकन्दरे च । स्था० कंदुट्ठ-उत्पा-न- गोणादयः ८।२।७४ । इति उत्पसस्थाने ५ वा0। भ01
निपातः । प्रा० । कमले, को। कंदरविल-कन्दरविल-न0 गुहातकणे रन्धे, "हिंगुलयधाउ | कंसोल्लिय-कंदपक-त्रि० जलोपसेकं विना कन्दुपाके, पकं कंदरबिलवंतस्स" उपा० २ अ० ।
तएमुखादिशुष्कतया भ्रष्टतएमुनादौ, औ०।म कंदरी-कन्दरी-स्त्री० गुहासु, झा० १ ०।।
कंप-कम्प-पुं-कपि-चने घ+गात्रादिचलने, वेपथौ, कम्पश्चकंदल-कन्दल-त्रि० कदि-अवच-कलापे, उपगगे, कस
बनं सच वातादिना प्रेरणात् स्थावरस्य म्यादेर्भवति देहाडेध्वनौ च मेदि० । अपवादे, शब्दर० । वाम्युद्धे, कपाले चधर
स्तु मनसो विकारनेदेन वातादिधातुना व शासनात् भवति बाणिः । ओले, पुं० जावप्र०। प्रत्यग्रनतायाम, झा० अ०। प्ररोहे च
च०। उक्तं च "प्रकामं वेपते यस्तु कम्पमानस्तु गच्छति । कला
पषजं तं विद्यान्मुक्तसन्धिनिबन्धनम्"आचा०१ श्रु०६अ०१० न० "सजज्जुणनीवकंपुयकंदबसिविंधकबिएसु" झा०१०।
कम्प्य-त्रि० कपि-णिच्- कर्मणि-यत+कोज्ये, चाल्ये, आतु। कंदलग-कन्दलक-पुं० एकखुरचतुष्पदस्थलचरपश्चेन्जियतिर्य
कंपण-कम्पन-न०चबने, मेदिका णिच् ल्युट्रकम्पयितरि, त्रि० ज्योनिकजीवविशेषे, प्रज्ञा०१पद। कंदलसिलिंध-कन्दलसिलिन्ध्र-पुं० कन्दलप्रधाने वृक्षविशे
शिशिर ऋतौ, पु०प्रस्त्रनेदे, सान्निपातिकज्वरनेदे च वाचलाभाथे, ज्ञा० ए ०।
वे-प्यु शीतजलाच्छेदनादिना शीतकाले गात्रोत्कम्पजनमे,स० कंदली-कन्दली-स्त्री० कन्दस-गौरा० ङीष्-मृगनेदे, गुल्मभेदे कंपमाण-कंपमान-वि० चलनस्वप्नावे, कल्प० । उत्त० । च मेदि। कन्दनेदे, उत्त० ३६ अ० । गुरुचन्नेदे, प्रका० १ पद ।
कंपिन-कम्पिन्न--पुं० कपि-ल्लxरोचने, वृक्कोंदे, स च करहरितन्नेदे, आचा०१ श्रु०१०५30 वलयभेदे,प्रज्ञा०१ पद । न
जनेदः स्वार्थ कद कम्पिल्लकोऽप्युक्तार्थे वाच० । द्वारवत्त्याकंदनीमत्थय-कन्दलीमस्तक-न० कन्दलीमध्यवर्तिनि गर्भे,
मन्धकवृष्णेर्धारण्यामुत्पन्ने षष्ठे पुत्रे, अयं च नेमिजिनाआचा०२९०१ अ० ज० । कन्दव्या मस्तकसदृशेऽवयवे, य
न्तिके गृहीतप्रव्रज्यः शत्रुजये सिरू शत अन्तगमदशाचित्वाऽनन्तरमेव ध्वंसमुपयाति प्राचा०२ श्रु० १ अ०० उ०॥ ङ्गस्य प्रथमवर्गे षष्ठेऽध्ययने सूचितम् तत्र गौतमकुमारचरितकलीसीसग-कन्दलीशीर्षक-नकन्दनीस्तवके, आचा० २
बद्भावनीयम् अन्त०१वर्ग । श्रु०१ अ०८ २०।
काम्पिल्य--न० पञ्चानाख्यार्यक्केत्रराजधान्याम, प्रझ०१ पद । कंदाहार-कन्दाहार-पुं० कन्दमात्राहारके वानप्रस्थनेदे, औ०।।
का० । प्रव० । उत्त० । आ०चू । श्राव० । स्त्र० । काम्पिल्यकनि । प्रा० म०प्र०।
रूपः । काम्पिल्यपुरे जातामा तीर्थकृन्महाराजादीनां सङ्ग्रहेणो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org