________________
कतिपुरी अन्निधानराजेन्छः।
कंदप्पिय कंतिपुरी-कान्तिपुरी-स्त्री० काञ्चीपुर्य्याम, वाच० । अन्य- कान्दी सा चासौ भावना च पुंवद्भावः।संविष्टभावनानेदे, प्रव० स्यां स्वनामख्यातायां पुर्य्याम, "कंतिपुरी भयवं" (पार्श्वना- ७३द्वा० । सा च०॥
थः प्रतिमारूपः) "पुणो गमिस्सा तो अंजलहिम्मि" ती । कंदप्पे १ कुक्कुइए, कंतिमई-कान्तिमती-स्त्री०कोशलपुरस्थनन्दनाभिधानश्रेष्टिनो असीले ३ आविहासणकरे य ४॥
दुहितरि, प्रा०म० द्विः । श्रा००। (मायाशब्दे उदाह- विम्हावितो ५ अपरं, रणम् ) अप्सरोभेदे, चन्ने, कामदेवभेदे च पुं० कान्तियुक्ते
कंदप्पभावणं कुणइ ॥ त्रिक वाचा
कन्दप्पै कौकुच्यः शीलत्वे हास्यकरणे परविस्मयजननेऽपि कंतिविजय-कान्तिविजय-पुं० श्रीमन्मानविजयवाचकेन वि
च विषये नवति कन्दर्पः कंदर्पविषया भावना कान्दपिकीवृतस्य धर्मसङ्ग्रहस्य प्रथमादर्शलेखके स्वनामख्याते गणिनि,
त्यर्थः । अनेकविधा पञ्चप्रकारा। ततः उच्चैः स्वरेण हसनं तथा "मानाराधनमतिना, ज्ञानादिगुणान्वितेन वृत्तिरियम । प्रथमा
परस्परं परिहासस्तथा गुर्वादिनापि सह निप्रबक्रोक्त्यादयः दर्श लिखिता, गणिना कान्त्यादिविजयेन" ध०४ अधि।
स्वेच्गलापांस्तथा कामकथाकथनं तथा एवं चैवं च कुर्वति विकंथग-कन्यक-पुंजात्यावे अश्वविशेषे,उत्त०२३१० । स्था।
धानबारेण कामोपदेशस्तथा कामविषया प्रशंसा च कंदर्पशब्देकथारियावण-कन्थारिकावन-न० स्वनामख्यातेऽवन्तीपु
नोच्यते यदुक्तं " कहकहकहस्स हसणं, कंदप्पो अणिहुया य य॑न्तर्गते बने, यत्र सुकुमारोऽनशनेन मृतः महाकालमन्दिरं संलावा । कंदप्पकहाकहणं, कंदपवएपसंसा य" तथा कुकुच यत्र प्रा० का (अणिस्सयोवहाणशब्दे तद्वर्णनमुक्तम्) - चो भएमचेरा तस्य भावः। कोकच्यं तद द्वधा कायकोकच्यं वाकंथेर-कन्थेर-पुं० वृक्षभेदे, “मीढलमंजिटुकंकल्लिकुमारिकं- कौकुच्यं च । तन कायकोच्यं यत्स्वयमहसन्नेव भूनयनादिनिथेरवेरकुहा य” ल प्र।
देहावयवैर्हासकारकैस्तथा चेष्टां करोति यथा परो हसतीति कंद-कन्द-पुं० न० कन्दति कन्दयति कन्दयते कदि-अन्न-णि यमुक्तं "तुमनयणवयणदसण-च्चपहिं करचरणकन्नमाईहि । च-घञ् वा० । विसे, रा०। जी० । मूलानामुपरि वृक्षावयववि
तं तं करे जह ह-स्सए परो अत्तणा अहस्सं वा " कोकुच्यं शेषे, औ०। ज्ञा० । रा०। सूरणादिलक्षणे, द० ५ ० । स्था०
तु यत्परिहासप्रधानस्तैस्तैर्वचनजाविविधजीवविरुतैर्मुखातोऔ०। ज्ञा। स्कन्धाधोभागरूपे, प्रश्न०सं० द्वा०५ अ०भूम
द्यवादितया च परं हासयतीति । यमुक्तं च “ वाया कक्कया ध्यगे वृक्षावयवे, प्रव०४ द्वा०। (कन्दाश्च सूरणकन्दाद्या द्वा
पुण, तं जंपर जेण हस्सए अन्नो । नाणाविद जीवरुप, कुक्कर त्रिंशत् ते च अणंतकाइयशब्दे दर्शिताः अनन्तजीवत्वमपि तत्रै. मुहत्तरए चेव" तथा दुर्घ शीझं स्वनायो यस्य स दुःशीलस्तवोक्तम् ) सूरणे, गृञ्जने, मेघे, पुं-मेदि ।
जायो पुःशीलत्वं तत्र यत्संचमावेशवशादपालोच्य तं तं कंदणया-क्रन्दनता-स्त्री० महता शब्देन विरवणरूपे ार्त
भाषते यच्च शररकाले दर्षे धुरप्रधानवत्रीवर्द श्व तं तं गध्यानस्य प्रथमे लक्षणे, ग० १ अधि० । स्था० । मो०।।
च्छति यश्च सर्वत्रासमीवितं कार्य द्रुतं द्रुतं करोति । यच्च स्वकंदप्प-कन्दर्प-पुं० कं सुखं तस्मै तत्र वा दृप्यति कम्-दृप
नावस्थितोऽपि तीव्रोद्रेकवशादर्पण स्फुटतीव एतद् फुःशीलवं अन् कुत्सितो दर्पोऽस्माद् वा । कामदेवे, अमरः । कन्दर्पः काम- यमुक्तं " भास दुय ऽयं गच्छए य दरिउ व्व गो व्व सोसस्तकेतुर्विशिष्टो वाक्प्रयोगोऽपि कन्दर्प उच्यते। रागो कात्प्रहा- रए । सयदयपुयकारी,फुट्ट दविओ वि दप्पेणं" तथा भारमसमिश्रे मोहोद्दीपके नर्मणि, श्रा० । व्य० । अयं चातिचारः प्रमा- श्व परेषां न्द्रिाणि विरूपवेषनाषाविषयाणि निरन्तरमन्वेषयन् दाचरितलकणोऽनर्थदएमभेदव्रतस्य सहसाकारादिना उपा० चित्रैस्तादशैरेव वेशवचनैर्यत् अष्ट्रणामात्मनश्च हासं जनय१ अ०। इह चेयं सामाचारी श्रावकेण न तादृशं वक्तव्यं येन | ति तत् हास्यकरणम् । यमुक्तं " वेसवयहि हासं, जणयंतो स्वस्य परस्य वामोहोडेको भवति अट्टाहासोऽपि न कल्पते अप्पणो परोसें च । अहहासणोति भन्न३,घयणो व्य ग्ले नियकर्तुं यदि नाम हसितव्यं तदैतदेवेति ध० १ अधि० । आव० । च्छतो""घयणोत्ति" नएमः तथा इन्द्रजात्रप्रभृतिभिः कुतूहलैः श्रा००। पञ्चा०। प्रव०। पं०व० । अट्टाहासहसने, ग० । प्रहेलिका कुहेटकादिनिश्च तथाविधग्राम्यत्रोकप्रसिद्धैर्यत्स्व१ अधिः । आतु० । "कंदप्पकबहकेलिकोसाहलप्पिया" औषत। यमविस्मयमानो वालिशप्रायस्य जनस्य मनोविचममुत्पादयति कन्दर्पः कामप्रधानः । कन्दर्पः कामोद्दीपनवचनचेष्टा " जी० तत्परविस्मयजननं यमुक्तम् “सुरजालमाश्यहिं तु, विम्हयं कु३ प्रति । कन्दर्पः कामस्तत्प्रधानः । निरन्तरं नर्मादिनिरततया ण तबिहजणस्स । तेसु न विम्हय सयं, आहट्टकुहे पर्दि विटप्राये देवविशेषे, प्रव० ७३ द्वा०।१०। प्रश्न । कन्दर्पकथा- च" अत्र" आहट्टत्ति" प्रहेलिका कुहेक अाभाणकप्रायः प्रकरणशीले, आतु० । स्था०। कामसम्बन्धिनि कषाये, कन्दर्प- सिक एव प्रव०७३ द्वा० । वृ० । दशा। पं०व०। पति, त्रि० वृ०१०॥
कंदप्पिय-कान्दर्पिक-न कन्दर्पस्तवृद्धिः प्रयोजनमस्य उक् । कंदप्पकहाकहण-कन्दर्पकथाकथन-न०कामकथाग्रहे, पंवा
कन्दर्पबुझिसाधने वैद्यकोक्ते वाजीकरणादिके विधानभेदे, वाच. कंदप्पदेव-कन्दर्पदेव-पुं० कन्दर्पोऽट्टाहासहसनं कन्दर्पकरण- कन्दर्पः परिहासः स येषामस्ति तेन वा चे चरन्ति ते कन्दर्पिशीलाः कन्दर्पाः कन्दर्पाश्च ते देवाश्च कन्दर्पदेवाः । कान्दर्पिकदे- काः कान्दर्पिका वा । व्यवहारतश्चरणवत्स्वेव कन्दपकोकच्यावेषु, तत्स्वरूपं तु " कहकहस्स हसणं" इत्यादिगाथयाऽग्रे व- दिकारकेषु, भ०१ २०२१० । तथा हि (कहकहकहस्स हसणं, यतेति ॥
इत्यादि चतस्रोऽपि कंदप्पन्नावणाशब्दे दर्शिताः) कामकन्दर्पकंदप्पभावणा-कान्दर्पजावना-स्त्री०कन्दर्पः कामस्तत्प्रधाना नि
प्रधानकेलिकारिषु नानाविधहास्यकारिषु, औ०। हास्यकारिषु रन्तरं नादिनिरततया विटप्राया देवविशेषाः कन्दर्पास्तेषामिय | भएमप्रायेषु देवविशेषेषु च प्रश्न द्वा०२ अध०२०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org