________________
कंता अनिधानराजेन्फः।
कंतिकंदली (देशेति ) देशे नाभिचक्रनासाग्रादौ बन्धी विषयान्त- त्वमेव तथाऽपितदंशे प्रमादसहकारित्वमपि तेषाम् ।कान्तायां रपरिहारेण स्थिरीकरणात्मा हि चित्तस्य धारणा यदाह "देश- तु धारणया ज्ञानोत्कर्षान्न तथात्वमपि तेषां गृहिणामप्येवंविबन्धश्चित्तस्य धारणा" तत्र धारणायां सुस्थितः मैत्रादिचित्तप- धदशायामुपचारतो यतिनाव एव चारित्रमोहोदयमात्रारकेवलं रिकर्मवासितान्तःकरणतया स्वज्यस्तेयमानियमतया जितास- न संयमस्थानलानो नतु तद्विरोधपरिणामो सेशताऽपोत्याचार्या नत्वेन परिहतप्राण विझेयतया प्रत्याहन्छियमामधेन ऋजुका- णामाशयः॥ यतया जितद्वन्द्वतया सन्तताज्यासाविष्टतया च सम्यग् व्यव- मीमांसा दीपिका चास्या, मोहध्वान्तविनाशिनी। स्थितः जूतानां जगद्वोकानां प्रियो भवति । तथा धम्मैकाग्रमना जवति ।
तत्त्वालोकेन तेन स्या-न्न कदाप्यसमञ्जसम् ॥ १६ ॥
मीमांसा सहिचारणा दीपिका चास्याः कान्ताया मोहध्यान्तअस्थामाक्षेपकज्ञानान, न भोगा नवहेतवः।
विनाशिनी अज्ञानतिमिरापहारिणी तत्वालोकेन परमार्थप्रकाश्रुतधर्मे मनोयोगा-चेष्टाशुफेर्यथोदितम् ॥ १० ॥ शेन तेन कारणेनन कदाप्यसमञ्जसं स्यादज्ञाननिमित्तको हि अस्यामिति । अस्यां कान्तायां कायचेष्टाया अन्यपरत्वेऽपि श्रु- तद्भाव इति। द्वा० २० द्वा० विमले, स्त्रीत्वविशिष्टेऽर्थे च । नं०३ तधर्मे आगमे मनोयोगान्नित्यं मनःसंबन्धादाकेपकझानानि- कंताजुस-कान्ताजष-त्रि० कामिनीसहिते, द्वा०२२० द्वा०॥ त्यप्रतिबन्धपचित्ताकपकारिज्ञानान्न नोगा इन्धियार्थसंबन्धा
बन्धा | कंतार-कान्तार-पुं० कान्ता अभीया परा व ग्रन्थयोऽस्य । कस्य भवहतवो जवन्ति चेपायाः प्रवृत्तेः शुद्धेमननिर्मल्यात् यथोदितं
जनस्यान्तं कान्तं मनोइंवा रसमृच्छतिगच्छति ऋ-अण-उप० हरिजलसूरिभिर्योगरष्टिसमुच्चये ।
साक्षुभेदे, भावप्रका कोविदारवृक्के, वंशे च । राजनि कस्या मायाम्भस्तत्वतः पश्य-अनुद्विग्नस्ततो जुतम् ।
सुखस्यान्तमृच्छत्यत्र ऋ-आधारे घञ् । बिद्रे, मेदिन अटव्याम, तन्मध्येन प्रयात्येव, यथा व्याघातवर्जितः॥११॥ नि०चू०१ १० प्रवामहत्यामटव्याम्, वृ०३ २० ओ० स्थान मायाम्भस्तत्वतो मायाम्भस्तेनैव पश्यन् अनुनिस्ततो माया
अध्वनि, यत्र नक्तपानादिलाभो न सम्नवति । जीत। "कंतार म्भसो दुतं शीघ्रं तन्मध्येन मायाम्भोमध्येन प्रयात्येव न न प्रया.
नाम परम्म जत्य जत्तपाणं ण सब्जति" नि० चू० १ उ० । ति यर्थत्युदाहरणोपन्यासार्थः व्याघातवर्जितो मायाम्भस्त्वेन |
निर्जले, सन्नये, बाणरहिते अरण्यप्रदेशे, सूत्र०२ श्रु०२ अ०। व्याघातासमर्थत्वात् ।
दुष्टस्वापदानुकूले महारपये, तंजाअरण्ये, आव०६० स्थान नोगान् स्वरूपतः पश्य-स्तथा मायोदकोपमान् ।। कंतारकवारचारयसम-कान्तारकपाटचारकसम-त्रि० अरण्यनुजानोऽपि ह्यसङ्गः सन्, प्रयात्येव परं पदम् ।। १२॥
कपाटकारागृहतुल्ये, “कंतारकवाडचारयसमाणं" (इत्थीमोगानिन्छियार्थसंबन्धान स्वरूपतः पश्यन् समारोपमन्तरेण
णम) अयमाशयः यथा गहनवनं व्याघ्राधाकुलं जीवानां भतथा तेनैव प्रकारेण मायोदकोपमानसारान्तुजानोऽपि हिक
योत्पादकं भवति तथा नराणां नाय्र्योऽपि भयं जनयन्ति धनसक्किप्तानसंगतः सन् प्रयात्येव परं पदं तथाऽमभिष्यतया
जीवितादिविनाशहेतुत्वेनेति । यथा प्रतोल्या कपाटे दत्ते केनापरवशभावात् ।
ऽपि गन्तुं न शक्यते तथा मरे नारीकपाटहृदये दसे सति जोगतत्वस्य तु पुन-ननवोदधिलङ्कनम् ।
केनापि कुत्रापि धर्मवनादौ गन्तुं न शक्यते यथा च जीवानां कामायोदकदृढावेश-स्तेन यातीह कः पया ॥१३॥
रागृहं दुःखोत्पादकं भवति तथा नराणां मार्योऽपि इति।तं. भोगतत्त्वस्य तु भोगं परमार्थतया पश्यतस्तु न भवोदधिमानं
कतारगइहाणनूया-कान्तारगतिस्थानलूता-स्त्री० कान्तारे मायोदकहढावेशस्तथा विपर्यासात्तन यातीह कः पथा यत्र मा.
दुष्टस्वापदाकुले महारण्ये गतिश्चैकाकित्वेन गमनं स्थानं चैयायामुदकबुकिः।
काकित्वेन वसनं तयोर्भूतास्तुल्याः । स्त्रीषु, तासां दारुणमम तत्रैव जयोद्विग्नो, यथा तिष्ठत्यसंशयम् !
हाभयोत्पादकत्वात् । त।
कंतारजत्त-कान्तारजक्त-न० कान्तारमरण्यं तत्र भिक्कुकाणां मोक्षमार्गेऽपि हि तथा, जोगजम्बालमोहितः ॥१४॥ निर्वाहार्थ यद्विहितं तत् कान्तारभक्तम् । भ०५श०६७० । समायायामुदकदृढावेशस्तत्रैव पथि त्रयो द्विग्नः सम् यथेत्युदा- साध्वाद्यर्थमटव्यां संस्क्रियमाणे भोजने, स्था० ठा० । एतहरणोपन्यासार्थस्तिष्ठत्यसंशयं तिष्ठत्येव जलवुफिसमावेशा- व पाश्चयामिकानामकल्प्यम् । भ० श० ३३ उ०। मोकमार्गेऽपि हि झानादिसवणे तिष्ठत्यसशयं जोगजम्बालमो- ति-कान्ति-स्त्री-कम-कामे-कन्-दीप्तौ-या भाव क्तिन् । हितो नोगनिबन्धनदेहादिप्रपञ्चमोडित इत्यर्थः । धर्मशक्तिं न हन्त्यस्यां, भोगशक्तिबलीयसीम् ।
दीनौ, शोभायाम, । वाच । औष। प्रभायाम, ज्ञा० १६ अ०।
कमनीयतायाम, सूत्र. २ श्रु०१०। पञ्चयां गौणाऽहिंहन्ति दीपापहो वायु-ज्वन्तं न दवाननम् ॥ १५॥ सायाम् । तस्याः कमनीयताकारणत्वात् । प्र०सं०द्वा०१ अस्यां कान्तायां कर्माक्तित्वेन निर्बलानोगशक्तिरनवरतस्व- अ०। इच्छायाम, स्त्रीणां शृङ्गारजे सौन्दर्य्यगुणभेदे," शोभा रसप्रवृत्तत्वेन वलीयसी धर्मशक्ति न हन्ति विरोधिनोऽपि निर्व- प्रोक्ता सैव क्रान्तिमन्मथाप्यायिता" मन्मथोन्मेषेणातिविस्तीर्णबस्याकिंचित्करत्वात् अत्र दृशन्तमाह । दीपापहो दीपविनाशको शोभैव कान्तिरुच्यते इति व्याख्यातं सा०६०। चन्दमसःकवायुज्यन्तं दवान न हन्ति प्रत्युत बनीयसस्तस्य सहाय-| लाभेद, वाच०। तामेवा नम्बते। इत्थमत्र धर्मशक्तेरपि बलीयस्या अवश्यभोग्यकर्म-कंतिकदली-कान्तिकन्दली-स्त्री० गङ्गासमुद्रप्रवेशतटसंस्थिकये जोगशक्तिः सहायतामवालम्बते न त निर्बलत्वेन तांविरुण- तस्य जयसुन्दरनगरेश्वरजयवल्लभनामराजस्य भाय्यायाम, कीति । यद्यपि स्थिरायामपि ज्ञानापेक्या भोगानामकिंचित्कर-- दर्श।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org