________________
(२७५) कंखामोहणिज्ज अनिधानराजेन्डः।
कंता व्व जहा ॥२॥श्त्येकोनविंशतितमंशात विवरणतः समाप्तमि- त्येनासंबन्धप्रसापचापनमाक प्रयन् कानमिन्युपचयंते,म्या । ति । झा०१ श्रु०२० अ०ामहा। सूत्र। आ० म०वि०। प्रा०कंमूविणटुंग-कामविनटाइ-त्रिका कृतदिग्वाभिवा विकृतचू० सं०। स्था०॥
शरीरे, अप्रतिकर्मशरीरतया या क्वचिट नोगमम्भचे मनकुमारकमवा-काडवा-स्त्री० करटिकास्ये वाद्यविशेषे, अपशतं कराम
वद्विनष्ठा, "मुंमा कंद्रावणगा, उजला असमाहिना " मूत्र वानामष्टशतं कएमवादकानाम् । राम्।
श्र० ३ ० उ०॥ कंडिय-कणिमत-त्रि० बलातिवलिकया जटिते, श्रा०म०हित-कान्त-त्रि: कन दीरतौ कम बा-कः । दीने. "कंत बलवत्या गमया बटिते, तं।
सणा" कान्तं दीप्तं प्रियं जनानां प्रमोदोत्पादक दर्शनं रूप कंडियायन-करिमकायन-न० वैशाल्या नगा बहिस्ताश्चैत्ये, येषां ते तथा स० । कल्प। कमनीये, "मम्मिसोमाकारकनापि. भ० १५ श० १ न०॥
यदंसणं" इशिवसौम्याकारं कान्तश्च कमनीयमत एय प्रियं द्रकंडिल्ल-काएिडल्य-पुं० माएमगोत्रान्तर्गतकाएिमल्यगोत्रप्रवर्तके | तृणां दर्शनं रूपं यस्य स तथा तम् न.११ टा० ० । ऋषौ, तझोत्रजेषु च । स्था० अग।
प्रज्ञा० । कल्प० । स्थानकाम्ये, और । शुभवणों पेनबाट यिकंडिझायण-कशिमल्यायन-पुं० स्वनामण्याते ऋषौ, तद्गोत्रे
शिष्टवर्णादियुक्ते. जीप्रति । स्था। शोनमाने, दश.२ शतन्निग्नकत्रम् “ सतनिसया णक्खत्ते कंमिल्लायणसगोत्ते पाल
अ० । मनोहारिणि, पो. ए विवः । " बबने हियपनयणकंत" ते" चं० प्र० १० पाहु ।
कल्पना प्रौला पुनरनिलषणीये, दशा०१०अाअन्ता अनिलषिते,
का०१ ० । अभिप्रेते, आचा०२ श्राघृतपरकीपदेवे, कंमु-कएड-धा० कण्ड्वादि० गात्रविघर्षणे नर्धहनुमत्कएयवातू
सू०
प्र०१ए पाहु । पत्यौ, चन्द्रे, वसन्ते, हिजझवृक्के, कुङ्क मे, न. ले ।१।२१ एषु ऊत उत्वम् जवतीत्युत्वम् । कंसुअप्रा०। " नाय्र्या, प्रियङ्गवृक्के च । स्त्री० मेदि । भवेत् कान्तायुगरसहकरमयति ( ते ) काष्ठादिना गात्रस्य कएमूत्यपनोदं विधत्ते
यैर्यभौनरसालगौ, इत्युक्तक्षवणे १८ उन्दोभेदे, स्त्री० कामदेवआचा०११० एअ०२०॥
भेदे, पुं० वाच। काटु-स्त्री० कमि मृगएवादि. उः। गात्रविघर्षणे तत्कारके
कंततर-कान्ततर-त्रि कमनीयतरे, यथा कृष्णवस्तुवर्णके जीरोगे, वाच०। पाकसंस्थाने च । जी. ३ प्रति० । “कंमुसु य
मूताापमाऽभिधीयते । “एतो कंततराए चेव मणुमतराए चेव" पयणएसु य पयं ति" सूत्र०१ श्रु०५ अ०।
अतिस्निग्यमनोहारिकासिमोपचिततया जीमूतादेः कमनीयतकंडुग-कान्दविक- पुं० मिष्टान्नविक्रेतरि, “ राया चिंतेइ कतो
रकाः जी० ३ प्रति० ॥ कंमुयस्स जलकंतरयणसंपत्ती" आ०म० द्वि। “पृष्टः कान्द
कंतप्प-कन्दर्प-पुं० चूलिकापैशाचिके, तृतीयतुर्ययोराद्यनिविको राशा, कुतस्ते तदिदं बद" । आ० का।
तीयौ ८।४।२४ । इति तृतीयस्य प्रथमः । कामे, प्रा० । कंमु (दु ) गगइ-कण्डु [न्दु] कगति-स्त्री० जीवगतिनेदे, कएकस्येव गतिः कएलुकगतिः किमुक्तं भवति यथा कन्दुकः
कंतरूव-कान्तरूप-त्रि० कमनीयस्वरूपे, विपा०२ श्रु० १ ० स्वप्रदेशं पिरिमत ऊर्ध्व गच्छति तथा जीवोऽपि कश्चित्परभ- | कतावसयामउसुकुमालकुम्मसाठयावासहचरणा-कान्तविशघायुष उदये परलोक गच्छन्नुदये परलोकं स्वप्रदेशानेकत्र संपी- दमृउसुकुमारकूर्मसंस्थितविशिष्टचरणा-स्त्री० कान्तौ कमनीयौ ज्य गच्छति पं०सं०।
विशदौ निर्मलौ मृदू अकग्निौ सुकुमारावकर्कशौ कूर्मसंस्थिता कंमू-कएम्-स्त्री० कण्मूय-क्विप्-अलोपयझोपौ सम्पदा० किए | कूर्मवन्नती विशिष्टौ विशिष्टल कणोपेतौ चरणौ यासा ताः । वाच०। करमूतौ, झा० ५ ० । खाम, सूत्र. १ श्रु० ३ ० सर्वतकणसंपन्नवरणासु युगझस्त्रीषु, जी०३ प्रति। १० । का० । स्था० ॥
कंतस्सर-कान्तस्वर-त्रि० कान्तः स्वरो यस्य स कान्तस्वरः । कंमइ-कएति-स्त्री० कपमूमशब्दः कपड्वादिषु पठ्यते ततः | कमनीयस्वरे, प्रशा० ३ पद । क्तिन् । पो०४ विव०। अलोपयलोपौ करामूयने, वाच०। आशैश- कंता-कान्ता-स्त्री कामिन्याम, द्वा०२२ द्वा-। कमनीयशब्दायां षात्करकएमोः, कएमूतिरभवत्ततः। प्रा० क०॥
वाचि, ज०श्वका भाअष्टानां योगपीनां षष्टयाम्, । कान्ता तु कंडूश्य-कएमूयित-न० नखैर्विरोखने, सूत्र० १श्रु० ३ अ० ३ ०। ताराभा तदवबोधस्ताराभासमानोऽतः स्थित एव प्रकृत्या निरकम्यग-कएमयक-त्रि० कएम्यत इति कण्डूयकः गात्रषिघर्ष- तिचारमत्रानुष्ठान शुझापयोगानुसारिविशिष्टाऽप्रमादसचिवविनिके, स्था५ ग०१०।
योगप्रधानगभीरोदाराशयमिति । द्वा०२० द्वा० । अस्याःफलम् । कंभूयण-कएमयन-न ख‘गविनोदनप्रवृत्तौ, पंचा०४ विव। धारणाप्रीतयेऽन्येषां, कान्तायां नित्यदर्शनम् । करणे ल्युट कएमयनसाधने, स्त्रियां की वाचा
नान्यमुत्स्थिरतावेन, मीमांसावहितोदया ॥८॥ कंडून-कए मूल-पुंग कण्डू-अस्त्यर्थे लन् । करमूकारके शुरणे,
(धारणेति)कान्तायामुक्तरीत्या नित्यदर्शनम तथा धारणा वदयराजमिका कपड्युक्ते, त्रि० वाच० । "स्वयं विवादग्रहिले वित
माणलवणाऽन्येषां प्रीतये भवति । तथा स्थिरभावेन.मान्यमुएमापाएिमत्यकएफूलमुने जनेऽस्मिन् " वितएमापाएिमत्येन
दित्यत्र हर्षस्तदा तत्प्रतिभासानावात् हितोदया सम्यकानफकामूलमिव कपमूलं मुखं सपनं यस्य स तथा तस्मिन् करामूः
ला मीमांसा च सठिचारामिका भवति । खजूः करमूरस्याऽस्तीति कण्डूसं सिध्मादित्वान्मत्वर्थीयो सप्रत्ययः यथा कितान्तरुत्पन्नकृमिकुबजनितां कण्डूर्ति निरोकुमपा
देशबन्धो हि चित्तस्य, धारणा तत्र सुस्थितः। रयन् पुरुषोव्याकुलतां कलयति एवं तन्मुखमवि वितएमापाएिड | प्रियो भवति जूतानां, धर्मकायमनास्तथा ॥ ए॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org