________________
(१७) कंपिलपुर अभिधानराजेन्द्रः।
कंबल लेखः स चैवं," गंगामूलहिअसिरि-विमसजिणाययणमणदरसि- | "पंचानेसु जणवएसु कंपिल्लपुरं णयरं तत्थ पुम्मुदो राया" रिस्स । किमि समासेणं, कंपिलपुरस्स कप्पमह । अस्थि - | उत्त०ए०। राजगृहापरनामके नगरे च । यत्र खएमरक्काहेव जंबहीवे दीवे दक्खिणानारहखंमे पुव्वदिसाए पंचाला ना. ऽनिधानः श्रावकैः सामुच्छेदिकनिहवाः संबोधिताः । विशेः । मजणवओ । तत्थ गंगा नाम महानश्तरंगभंगपक्खासिज्जमा- प्रा०म० द्वि०। णपायारनित्तियं कंपिल्लनाम नयरंश्तत्थ तेरसमो तित्थयरो कंबल-कम्बल-पुं० कम्ब-कलच्-कुंकुत्सितं शिरोऽम्बु वा ब. विमलनामा स्वागुकुन्नपई व कयवम्मनरिंदनंदणो सामा देवी
अति बल संबरे, अच्-वा सर्पभेदे, कृमौ च । जले, उत्तरासने कुचिसिप्पमुत्ता हलोवमो वराहलंछणो जश्चकणयवन्नो पउणो ३ |
च मेदि०। मृगनेदे, पुंस्त्री जटा सानायाम, विपा०२०। तत्थ तस्सेव नगवओ चवणजम्मणरजाभिसेअदिक्खाकेवल- पौर्णिके, आचा०१ श्रु०६० २००। करपे, वृ०१० । नाणमक्खणाई जाया श्तुचि तत्थ पएसे पंचकल्याणयं नाम वर्षाकल्पादो, द०६अ। कर्णामये जीनादी, ज०१३श०एel नयर रूढं ४ जत्थ तस्सेव भगवो सूअरसंग्णाणत्थणं पफुध वासोविशेष,प्रश्नसं २ द्वा०४अ०भाविके, पात्रनिर्योगे, प्राचा देवहि महिमा कया । तत्थ य सुअरवित्तं पसिद्धिमुवगयं तत्थ १ श्रु०२ अ० । तथा केवलोमिकाशरीरसंपर्के संमृजजीवानयरे दसमो चक्कवट्टी हरिसेणो नाम संजाओ । ५ तहा दुवाब- नामुत्पत्तिरस्ति न वेति । अत्र केवग्लिशरीरसंपर्के वस्त्रापेकया षट्समो सव्वनामो बंभदत्तनामा तत्थेव समुप्पन्नोतिहा वीरजि
पद्यो बहवः तत्पद्यन्ते इत्यकराणि दग्रन्थे स्मरन्ति नेतराणीति णनिव्वाणो दोहिं सपर्हि वीसाए समदिदि बरिसाणं मि
ही०। (वत्थशब्दे तहणम्) स्वनामख्याते गोवृषे, सचाऽनशहिसाए नयरीए लच्छिहरे चेइए महागिरीणं आयरियाणं को
नेन मृत्वा नागकुमारेषूपपन्नः । तत्कथा चैवम् ॥ मिन्नो नाम सीसो तस्य आसमित्तो नामं सीसो भएप्पवाय
महराए जिणदासो, आजीरविवाहगोणनववासो। पुग्वे नेउम्मियवत्युम्मि छिन्नच्छेयणे य वत्तव्वयाए आलावगं पढंतो विप्पमिवन्नो चउत्थो निन्हवो जाओ। समुश्वदिढेि प
भंडीरमित्तवच्चे, जत्ते नागोहिआगमणं ॥ रुर्वितो पयं कंपिल्वपुरमागओ तत्थ खंमक्खा नाम समणावा
व्याख्या कथानकाजोया सा चेयर। सगाते असुंकपाला तेहिं भएणं ग्ववत्तीहि य पडिवोहिमओ७ इहास्ति जम्बूद्वीपान्त-भरतक्षेत्रमण्डनम् । श्त्य संजयो नाम राया होत्था सो अपारदीपगओ कंसरुज्जा- नगरी मथुरा नाम, यथा कामितकामधुक् ॥ १॥ णामिएहि एवं पासंतो तत्थ गद्दजानिं प्रणगारं पासित्ता सं
जिनदासो घणिक तत्र, श्रावकः परमार्हतः। विग्गो पब्वश्त्ता सुगरं पत्तो इत्थेव नयरे गागलीकुमारो पि
अर्हद्धर्मः सदा यस्य, मानसे राजहंसति ॥ २॥ ही चंपादिवसालमहासासाणं भाणिज्जो पिठरजसवर्षणं पुत्तो
जिनदासी प्रिया तस्य, प्रियङ्करणदर्शना। प्रासी सो मतेहिं माउलोहि श्तोय राम्रो पाहवित्ता पिट्ठी चंपा
धर्मे रङ्गः स कोऽप्यस्या, न यो योगभृतामपि ॥३॥ रज्जे पहिसित्ता । तेसिं च गोअमसामिपासे दिक्खा गहिया
एकान्तरदिनोपात्तै-कान्तरब्रह्मचारिणी । कालकमेणं गागली वि अम्मापिनसहिओ गोयमसामिपासे जि
कुमारत्वेऽप्यभूतां तौ, गुरूणामुपदेशतः ॥ ४॥ णदिक्खं पडितलो सिको अश्त्येष नयरे विमानारयणवि
दैवयोगात्तयोरेवा-भवत्पाणिग्रहस्ततः। विममुहत्तणपसिकेण नामधिज्जेण म्मुहो नाम नरवई कोमुई
व्रतभङ्गभयाज्जातो, तौ नित्यं ब्रह्मचारिणौ ॥५॥ महसवे इंदकेभलंकिअविनृसि महाजणजणियइहिसक्का- तौ त्यक्तारम्भसंरम्नौ, प्रत्याख्यातचतुष्पदी। रंदटुं दिणंतरे तं चेव भूमि पमियं पापहिं विलुप्पमाणं अणा
कलान्तरार्जितद्रव्यौ, धर्मकमैंककर्मठौ ॥६॥ ढामाणं दहण शकिअणिहिंसमुपेहिकणिय पत्तेयबुद्धो जाओ।
धान्यैः प्रतिदिनानीत, कर्मकृत्प्रगुणीकृतैः। १० । इत्येव पुरे दो वक्षमहासई दूरयनरिंदमहाधूया पंचएहं पं- गोरसैगर्गोकुलायातैः, प्रत्यहं कृतभोजनौ ॥७॥ सवाणं सयं चरमकासी११३त्थेव पुरेधम्मरुई नरिंदो अंगुखिजग
त्रिसंध्यं कृतदेवाओं, गुरुव्याख्यारसोर्जिती। रययुक्खेमियनरिंदविवनमंसणदोसुज्जावणेणं पिसुणेहि कोवि
सायं प्रातः प्रतिक्रान्ति-कारिणौ प्रतिवासरम् ।।८।। एण कासीसरेण वि गहिओ वेसमणेण धम्मप्पभावणं सबलवा
(कलापकम्) हणं परचकं गमणगामणं कासीए नेउं नित्यारिओ तस्सेव स
तदानीं जिनदास्याश्च, गोकुलिन्याश्च चेतसोः। म्माणभायणं जामो १२ श्चाए अणेगसंवहाणगरयणनहीणं एवं
उपप्रयाग मेलोऽभू-मङ्गायमुनयोरिव ॥ ६॥ मयरं महातित्थं इत्थ तित्थजसाकरणणं प्रविअनोआजिणसास- निमन्त्रितौ गोकुलिकै-विवाहोपक्रमेऽथ तौ। गप्पजावणं कुणंता अजिति इह सोअपरसोइअसुहाई तित्थयर- ऊचतुः क्वापि नायावो, धर्मों वाध्येत नौ यतः ॥ १० ॥ नामगुत्तं "चंपिच्चियकुकम्मरिउणा,कंपिद्धपुरस्स पवरतित्थस्स।
वस्त्राभरणकुप्यादि-विवाहायोपकारि यत् । कप्पपढ़तअसढाइ य, जण जिणप्पड़ोसूरी॥१॥" ति का- तथा कर्पूरकस्तूरी-कुङ्कमाद्यं च गृह्यताम् ॥ ११ ॥ म्पिल्यपुरकल्पाती । मबयवत्याः पितरि, उत्त०१३ अ०॥
ते तदर्पितमादाय, विवाहं व्यधुरद्भुतम् । कंपिल्लणयर-काम्पिल्यनगर-न०पाञ्चालप्रधाननगरे, “ कंपिल्ले मध्यं वैवाहिकं तेषां, जो शोभातिशायिनी ।। १२ ।। नयरे राया उदिमबलवाहने नामेण संजो नाममिव्वं उ पणि
विवाहातिक्रमे तेऽथ, तयोर्निर्याय्यमार्पयन् । गए" उत्त० १० अ०।
हर्षोत्कर्षेण शाल्यादि-भोजनौ द्वौ च गोवृषौ ॥ १३ ॥
आददे सर्वमप्यन्यद्, गोवृषौ नेच्छतः पुनः । कंपिल्लपट्टण-काम्पिल्यपत्तन- न० काम्पिल्यपुरे, “समुच्छेषं।
अनिच्छतोरपि तयो-वच्वा तौ तत्र ते ययुः ॥१४॥ वदन सोऽय, ययौ काम्पिल्यपत्तनम्" आ००।
दध्यौ श्राद्धोऽथ मोक्ष्ये चे-तबोको वाहयिष्यति । कंपिल्लपुर-काम्पिल्यपुर- न. पाश्चालजनपदेषु प्रधाननगरे,
प्रासुकैश्वारिपानीयै-स्तदासातामिहाप्यम् ॥ १५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org