________________
(१६) अभिधान राजेन्द्रः ।
स्थित
कंटयाइ उद्धरण पुषादेर्जन्मोत्सये भृतादिनिः स्वामिनोऽङ्गानात्कारेण गृहीते यत्रे, देमयं चौपचिमेवे, स्त्री० गोरा० ङीप् मेदि० कीरीशवृके, रत्नमा०
1
कंचु परिक्खिचिया- कञ्चुकपरिक्षिप्तिका - स्त्री० कञ्चुको वारवाणः परिक्षिप्तो विकिप्तो विस्तारितो दर्षातिरेकम्यूरीनूतशरीरतया दवा सा तथा हर्षवनिबन्धनवरयाणायाम, प्र० ६ श० ३३ ०० ।
कंचु (नि० म्युक-मयये इनिः+अन्तःपु रवरो वृद्धी, विप्रो गुणगणान्वितः । सर्वकार्य्यार्थकुशलः कञ्चु कीनि इत्युक्त अनुसरे, याच अन्तःपुरप्रयो जननिवेद के प्रतीहारे च । न०९ श० ३३ उ० झा० । आ भा मध्ये सामेनोन ८ । ४ । ६२ । इति शौरसैन्यामिनो नकरस्यामन्त्रये सौ परे श्राकारो वा भवति जो कंचुश्श्रा । भो कञ्चुकिन प्रा० । विषधरे, विशे० । जारे, यवे, चणके च । तुषरूपकञ्चुकावृत्तपत्य भावरूपचे राजनि पा
कंचुइज्ज - कञ्चुकीय - पुं० प्रतीहारे, प्र० ११ श० ११ ४० । आ०
कंचगव्य
क्रमव्यवस्थितानां प्रत्येकं पूर्वापरतद्वयोर्दश दश काञ्चनकानिधाना गिरयः सन्ति ते च शतं प्रवन्त्येवं देवकुरुष्वपि शीतोदा गया सम्बन्धिनां निषदादीनां पञ्चानां दानमिति - देवं द्वे शते एवं धातकी एक पूर्वादिष्वप्यतस्तेष्विति ॥ भ०
१४ श० ८ ० ।
66
कंच गोरसरीर-काञ्चनगौरशरीर- वि० काञ्चनगीरं शरीरं यस्य । सुवर्णत्विषि, दर्श० । कंच स्थल काञ्चनस्थल १० भरतवर्षे बोडविषये स्वनाम ख्याते नगरे, “ इव भारहे वासे कंचणत्थवं नाम नयरं तत्थ सुर्वणो नाम साथवाही "दर्श कंचणवलाणग-काञ्चनवलानक न० चतुरशीतितीर्थ मध्य गे तीर्थ अमृतमधिनामा श्रीमृतनिधिः ती०] कल्प० । कंचणमवस्थ - काशनगृह जि० काञ्चनस्य मू
वृद्धो वा वर्णो यस्य स तथा । स्वर्णप्रजे मेर्वादौ, "से पव्वर (मेरु) समपगासे, विरायती कंत्रण मठवन्ने " सूत्र० १श्रु० ६ अ० । कंचणमणिरयणयूजियाग-काञ्चनमणिरत्नस्तूपिकाक – त्रि० काञ्चनं च मणयश्च रत्नानि च काञ्चनमणिरत्नानि तेषां तन्मयो यापिका शिखर पतवर्णदमयशिष कंचणमणिसमूह-काञ्चनमपिसमूह ५० सुवर्णरत्नप्रकरे,
म० ६० । राजकजिय-काजिक-धारना,
कल्प० ॥
कंचणमाला - काञ्चनमाला श्री० एतनुः सुताया वासवदत्ताया धात्र्याम्, यया कुष्ठिन उपाध्यायस्य काणाया वासवदत्ताया दृष्टिसंयोगो दृष्टः । आव०४ अ० आ० । कः । श्र० चू० ।
कंचरणरुइ - काञ्चनरुचि- पुं० सौराष्ट्रतिलकनूतायां रत्नसंच -
यांग सारनाम सार्थवाहस्य काम्यनशिखानामा यामुत्पन्ने पुत्रे, दर्श० ( चश्य शब्दे देवव्यन कुणप्रस्तावे तकथा ) महाविजयवैनाढ्या सन्नतिलकनगरे सुवर्णसारश्रेष्ठिनः काम्ययायामुपने पुत्रे व दर्श० । कंचणसिहा काम्चनशिखा स्त्री० वारसाचादाय काम्यनचिमातरि वर्षा० । कंचलिया-काञ्चनिका श्रीदामपमासिकायाम चौ०० कंचि (ची) - काचि (श्री)- श्री० काचिन् कर्मणि इन्- कट्यारणविशेषे, श्री० प्रश्न० रशनायाम् कटिबन्धदासदी कर्तरिचमा पु
Jain Education International
"
!
०२४० मुले निष्यमाणे सोये दे० ना० कंजुष कम्बुक-पुं०कचि प्रीतिन्ययोर्वाक+मणनोज्यने० २५ इतित्रस्थाने व्यञ्जने परेऽनुस्वारः । प्रा० । वर्गेऽन्त्यो वा 5||३०| इति अनुस्वारस्य वा मः । “कञ्चुओ कंचुओ” प्रा० पाउस ए अ० विपचरनिमौके, वि. शे० वारवाणे, भ० श० ३ ० । चोलके, स्तनाच्छाद के वस्त्रे, वाच० । स च निर्ग्रन्थीभिर्यथा धाय्य यावांश्च तदेतदाइ "देति अल्प दरोदे कंत" देयमाश्रित्य स्वहस्ते मातृतीयस्तप्रमाणः पृत्येन तु दुस्तमानः सविता वजयतः कसाबरूः कञ्चुकः क्रियते स वोरोरुहौ हृदयति किं नूती अनुसी गाढपरिचादि विभि ताम् वृ० ३ ० ० नि० चू । वस्त्रमात्रे, वर्षापकगृहीताङ्ग
"देशी भासा आरना भन्नति " नि० चू० १० । ध० । वृ० 1 कंजियपथ-कानिकपत्र०का पारिवादिशाके, वृ० १ ० ।
कराट
कंटइल - कण्टकिल - पुं० कण्टक अस्त्यर्थे शल्लच् वंशभेदे, काकुले, सूत्र० १ ० अ० कण्टकवति, प्रश्न० १ ० १० । कंटइल्ल - कएट किन्- त्रि० प्राकृते अस्त्यर्थे इल्लः कण्टकवति, प्रा० अण्डा० १२० किमि०१० मत्स्ये, शब्दर० । स्त्रियां ङीप् खदिरवृके, पुं० । शब्दमाला० । मदनवृक्के, रत्नमा० | गोकुरे, वंशे, वदरवृक्के च राजनि० । क एटकयुक्तमात्रे च त्रि० । वाचः ।
कटय- कण्टक- पुं० न० कटि- एवुल । दुःखोत्पादके, उत्त० १
०किलाडू, ०६०० १ ० ) शल्ये, विपा० अ० । चञ्चूत्रशूलादौ व्य०४ उ० । एककाच यतो बकपटकादयो भावतः परकादिकुतयः ०४ प्र०कटका सर्वे शीतोष्णादयो स्थानविघ्नहेतवः पो० ३ विव० । प्रतिस्पर्किनि गोत्रजेशश्री, "अकंटयं श्रोहयकंटयं ज्ञा० १ श्र० । क्षुद्रशत्रौ स्या । रोमान्समः मत्स्यासनाम्युनर्माण केन्द्र तं च कण्टकम्" वाच० ॥ कंटपयोंदिया--कएटकलोन्दिका ० कटकशाखायाम्, आ
चा० २ ० १ अ० ५३० । सूत्र० ।
-
कंटपाइ सरकण्टकाकर न० टन शरीरादेः पृथकरणे | निग्धस्य पादं विसायं वा कंटगं वा दीरे वा सक्कारे वा परियावज्जेज्जा तं च निग्गथे नो संवाइज्जा नो हरितए वा विसोहित्तए वा तं निग्गंधी नीरमाण वा विसोमाणी वा नाइकमा निर्मावस् य अम्मि पा वा बीए वा रए वा परियावज्जेज्जा तं च निम्गंधी नाम वा
For Private & Personal Use Only
www.jainelibrary.org