________________
( १७०) अभिधानराजेन्ः |
कंटयाइ उकरण
इज्जा नीत्तिए वा विसोहित्तए वा तं निग्गंथी नीहरमाणी वा विसोमाणी वा नाइकमा निग्गंधीए आह पाई सिक्खाणं वा कं वा हीरए वा सकारे वा तं च निगंथी नो संवाइज्जा नीहरितए वा विसोहित्तए वा तं निगंथे नीह्रमाणे वा विसोहेमाणे वा नाइकमइ निग्गंधी ए अत्यम्मि पाणे वा वीए वा रए वा जावति निग्गंथे नीहरमाणे वा चिसोमा वा नाश्कम ।
अस्य सूचतुष्पस्य संन्धमाह । पायं गता अण्णा, यानि का कविता इमे सुता । आरोवणा गुरु ति य, तो उ सोमसमग्रमा । प्रायः प्रायेण कल्पिकानि नो कल्पन्ते इति निबन्धप्रतिपादकानि सूत्राणि शहाध्ययने गतानि इदानीमित ऊर्द्धमिमानि कल्पिसूत्राणि लभ्यन्ते या विनापायां सूत्रेणानुयातः प्रतिषेधः क्रियते । एवं वैकल्पिकन्यासूत्राणीत्यर्थः अथ किमर्थमत्र सूत्र एवानुका तेत्याह" धारोपणा" स्यादि यदि कारणे निर्मन्थस्य निर्भन्ध निर्भया या निधः कटकादिकं महरति तदा चतुर्गुरु एवमारोपणा गुरुका महती तेन कारणेनान्योन्यं परस्परं समनुज्ञा सूत्रेषु कृता । आह । यदि सूत्रेणानुज्ञातं ततः किमर्थमर्थतः प्रतिषिध्यते इत्यत आह ।
।
जह चैव य पमिसे, होति अणुचा तु सम्यसुते तह चैव अणुखाए, परिसेहो अत्यतो पुत्रं || यचैव सूत्र ते सर्वयर्थतोऽनु भवति तथैव येषु सूत्रेषु साक्कादनुज्ञानमनुज्ञा कृता तेषु पूर्वमर्थतः प्रतिषेधस्ततोऽनुज्ञा क्रियते । अथवा प्रकारान्तरेण संबन्धस्तमेवाह ।
तद्वाणे वा वृत्तं निम्गंथी वा जता छ ण तरेज्जा । सो जं कुरणति दुहद्दो, तहा उवट्टणे मा वज्जे ॥ अथवा तत्स्थानं तस्य प्राणातिपातादिकर्तुः स्थानं प्रायश्चित्तं सम्यक् प्रतिपूरयतोऽभ्याख्यानदातुर्भवतीत्युक्तम् । श्रआपि निषेधः कण्टकादिकं यदा उन तरेन शक्रयात् सदा यदि निधी तस्य कराडकादिनीहरणं न करोति तदा सनि पीडितो बदामराम करोति तत्यानं प्रायश्चित्तं सा निधी आपले अत इदं सूत्रमार भ्यते अनेन संबन्धेनायातस्यास्य व्याख्या । निर्ग्रन्थस्याधः पाद पादतले स्थायी कटको या हीरो वा पा पर्या पदविशेवसथ कटकादिकं निर्झयो नशा वा निष्काशयितुं वा निःशेषमपनेतुं ततो निर्ग्रन्थी नीहरन्ती या विशोधयन्ती वा नातिक्रामति आशामिति गम्यते इति प्रथमसूत्रम् । द्वितीयसूत्रे निर्ग्रन्थस्यादिण लोचने प्राणा वा मशकायः सूक्ष्मा बीजानि या सूक्ष्माणि शामाकादीनि रजो वा सचितमचितं या पृथिवीरजः पर्यापतेत् प्रविशेत्प्रा एयादिकं निर्ग्रन्थो न शक्नुयात् नीहर्तुमित्यादि प्राग्वत् तृतीचतुर्थसूत्रे निर्ग्रन्धीविषये एत्रमेव व्याख्यातव्ये इति सूत्रचतुष्यार्थः ।
अथ निर्युक्तिविस्तरः पाए अच्छि विग्गे, समयाणं संजएहिं कायव्वं । समणी समीहिं, पोछे होंति चडगुरुगा || २ ||
Jain Education International
कंटयाइड करणा
पादे यदि वा विलम्बे काटकककादी भ्रमणानां संयतमहरणं कर्त्तव्यम् श्रमणीनां पुनः श्रमणीभिः कार्यम् । अथ व्यत्यासेन कुर्वन्ति तदा चतुर्गुरवः । एते चापरदोषाः । अणत्तो वि व कुसि, तो कंटो खितं जाओ । दिपि हरति दिहिं कि पुण अदिमितरस्स ॥ संयतः संयत्याः कटकमाकन केतवेन पथाभावेन अपावृत उपविसेत् ततः ला तं यथावस्थितं पश्यन्ती कण्टकस्थानादन्यत्रान्यत्र शल्योद्धरणादिना कुट्टयेत् खन्यादित्यर्थः । ततः साधुब्रूयात् अन्यत एव त्वं कुट्टयसि कण्टकश्वान्यत्र प्रसमस्ति एवमीक्षितं संजातम् । सा प्राह इतरस्य पुरुपस्य संबन्धि सामारिकं दृष्टमपि भुक्तभोगिन्याः खिया अने को विलोकितमपि दृष्टिं हरति किं पुनरम भुक्तभोगिन्यास्तस्याः सुतरां दृष्टि हरतीत्यर्थ एवं कथायां प्रतिनम नादयो दोषाः । यदा तु निर्धन्धो निर्धन्याः कण्टकमुद्धरति तदाऽयं दोषः ।
कंटककए उधर, घरिणतं अवलंब मे गतित्तम्मि । सूवविसीसे पिछेहि थयो फुरति ॥
काचिदार्थका कैतवेनेाके पादे कण्टकं चकुषि च कणुकमुकरणीयमित्यर्थः । मामवलम्बय मम मि वशेन भूमिर्भ्रमति शूलं चावस्ति शीर्षे मम समायाति तेन स्तनः स्फुरति तपनं प्रेरय एवं मिश्रकथायां साचारिविनाशः । एए चैत्र दोसा कहिया वा वेदादिसु ।
य
"
--
पान जंबुसी उद- पारणं लोगिगी रोहा ॥ एतदचानन्तरोक्ता दोषाः श्रीवेदविषया आदित्रेषु कृतानिर्गतस्त्रीपरिकाध्ययनादिषु सविस्तरं कथिताः अत्र चाङ्गापास कहीतोष्णजम्बुपातेनोपतिप्रीकिक सहायाः कथा तय था "रोहा नामं परिव्वाश्यतो पाए वालगो दिट्ठो सो ताए अभिरुश्रो तीए चिंतयं विनाणं से परिक्खामि सो य तया जंबूतरुवगरुडो ती फलाणि य णईओ तेण भन्न किं चहाणि देमि उयाहु सीयलाणि त्ति । ताप जणइ उहाणि तओ [सेमी] पाडियाणि नतिया खाहिति ताए पुमि धूनि अवणेनं स्वयाणि पच्चा सा भूणइ कई भणसि उहाणि तेण भन्न जं वएहयं होश्डं फुमिओ सायलीकजर साबुका | पच्छा भणइ माइठाणेणं कंटश्रो मे लग्गोत्ति से रूरिमारोती सचियं सदसि विडीओ कंटकं पत्रोत्ता भणश् न दीसर कंटको ति । तीए तस्स परडी विएडा एमं तेसि दास्यब्यं कंटयउद्धरणेणं तीए खलीकओ । एवं साहूणो विपचादोसा ठप्प किं । मिच्छत्ते उड्डाहो, विराणा भावफास संबंधी | मादी दोसा, नमते य नेपल्वा ।। !मथ्यात्वं नाम निर्झन्थ्याः कण्टकमुकरन्तं दृष्ट्वा लोको ब्रूयात् य धायादिनस्तथा कारिणोध्मी न भवन्ति उड्डाड़ो या
|
मिपा गृहीता नमन्यदाप्यनयोः सत्यं भविष्यति। विराधना वा संयमस्य जवति कथमित्याह रपृशन्तं शरीरसं स्पर्शणा भयोरपि भावसंबन्धो भवति । अतो नुक्तभोगिनोरतभोगिनां तयोः प्रतिगमनादयो दोषा हालायाः । अथ मिथ्यात्वपदं नाधयति ।
दिट्ठे संकाभोय - धारिगणातीयगामबहिया य ।
For Private & Personal Use Only
www.jainelibrary.org