________________
कंखामोहणिज्ज अभिधानराजेन्द्रः।
कंचणगपव्यय त्रा प्रवृत्तिरिति नासौ सर्वथाऽपि प्रमाणमागमाविरुरु प्रवृत्तेरेष- साधुत्वेन मन्तरि, स्था० ३ ०४०। "खंदर कश्चायणसगोप्रमाणत्वादिति । तथा कल्पो जिनकल्पिकादिसमाचारस्तत्र ते पिंगलए णिमात्थेणं वसाल) सावरणं णमक्खेवं पुछिए यदि नाम जिनकल्पिकानां नाम्न्यादिरूपो महाकष्टः कल्पः कर्म- समाणे संकिए कंखिए " इदमिहोत्तरं साधु अतः कथमत्रोत्तर कयाय तदा स्थविरकल्पिकानां वस्त्रपात्रादिपरिजोगरूपो यथा- लप्स्ये इत्युत्तरसानाकाडावान् कांक्तिः । भ० २श०१३० । शक्तिकरणात्मको कटस्वनावः कथं कर्मक्षयायेति ? इह च स. भक्तपान परसमयपाखएममतपरिझानान्यद्वस्तुदर्शनसमुत्पन्नाभि माधिः द्वावपि कर्मक्वयहेतू अवस्थानेदेन जिनोक्तत्वात्कएकष्ट- लाषे, “कंखियस्स कंखं चिंदित्ता भवति" दोषानिर्घातनाविनयः । योश्च विशिष्टकर्मवयं प्रति अकारणात्वादिति । तथा मार्गः पूर्व- दश०४ अ०। पुरुषक्रमागता सामाचारी तत्र केषाश्चिद् विश्वैत्यवन्दनानेकविध
कंगु-कङ्ग-स्त्री० मुखमङ्गति मृगरावा-कु-शकवावाचा वृकायोत्सर्गकरणादिकावश्यकसामाचारी तदन्येषां तु न तथे
हचिरसि धान्यविशेष, जं. ३ वक० । नि० चूछ । स्था । ति किमत्र तत्वमिति ? समाधिश्च गीतार्थाशउप्रवर्तिताऽसौ | सर्वापि न विरुद्धा आचरितमकणोपेतत्वादाचरितलकणं चेदम्
प्राचा० । स० । उदकङ्गो, दश ६ अ श्यामाकादौ, सूत्र। "असढेण समानं, जं कत्थर केण असावजं । न निवारियमम्मे
२ श्रु०२ अ । पीततामुत्रे च । जं० २ वक० । हिं, बहुममुमयमेयमायरियति" तथास
क गुलया-कालता-स्त्री० बल्लीनेदे, प्रका०१पद। गमे आचार्याणामभिप्रायस्तत्र च सिम्सेनदिवाकरो मन्यते ।। कंगुलिया-कलिका-स्त्री लघुवृछनीतिकरणालकणे जिनकेवलिनो युगपज्ज्ञानं दर्शनञ्चान्यथा तदावगणकयस्य निरर्थ- भवनोत्कृष्टशातनाभेदे, ध०२ अधि० । प्रव०। कता स्याजिननप्रगणिकमाश्रमणस्तु जिन्नसमये ज्ञानदर्शने जी-कंचण-काञ्चन-न० काचि दीप्तौ भावे ख्युट । दीप्ती, कात्रिवस्वरूपत्वाद्यथा तदावरणक्कयोपशमे समानेऽपि क्रमेणैव मति- दीप्तौख्य स्वर्ण, अमर पद्मकेशरे, मेदि० नागकेशरपुप्फे, धने, श्रुतोपयोगी न चैकतरोपयोगे इतरक्कयोपशमानावस्तस्कयोप- राजनि। चम्पके, नागकेशरवृक्के, उदुम्बरे, धतूरे, स्वनामशमस्योत्कृएतः षट्षष्टिसागरोपमप्रमाणत्वादतः किं तत्वमिति? ख्याते वकेच पुं० मेदि० । स्वार्थे कन् काञ्चनवृक्के, काञ्चनइह च समाधिः यदेवमतमागमानुपाति तदेव सत्यमिति। मन्तव्य | मिव कायति के-क-हरिताले, न० रजनि । शालिने मितरत्पुनरुपेतणीयमथाबहुश्रुतेन नैतदवसातुं शक्यते तदैवं काञ्चनस्य विकारः अ काञ्चनविकारे, विकाचि बन्धने नावे जावनीयमाचार्याणां सम्प्रदायादिदोषादयं मतभेदो जिनानान्तु ल्यु बन्धने, न० काञ्चिदित्यव्ययार्थे, अन्य वाच । मतमेकमेवाविरुद्धञ्च रागादिविरहितत्वात् । प्राह च "अणुव
कंचण(पु)र-काञ्चनपुर-न० कलिङ्गाख्यार्यदेशस्य प्रधाकयपराणग्गह-परायणा जंजिणाजुगप्पवरा। जियरागदोसमोहा, यणन्नहावाश्णो तेणं ति" || १ || तथा अङ्गाहादिसंयोगभङ्ग
ननगरे, प्रव० २७४ द्वा० । प्रज्ञा " कत्रणपुरं कलिंगा" सूत्र कास्तत्र च द्रव्यतो नामैका हिंसा न भावत इत्यादिचतुर्नङ्गयु
१ श्रु०५ अ० १३० । "कलिंगविसए कंचनरं नाम नयरं" ता न च तत्र प्रथमोऽपि भङ्गो युज्यते। यतः किन व्यतो हिं
दर्शगजग्मुस्ते काञ्चनपुरं, तत्रापुत्रो नृपा मृतः। श्रा०का श्रावण सा र्यासमित्या गच्चतः पिपीलिकादिव्यापादनं न चेयं हिंसा
कंचणकुंमिया-काञ्चनकुण्डिका-स्त्री०सुवर्णकुमिकायाम, श्रातल्लक्कणायोगा तथा हि-"जो उ पमत्तो पुरिसो तस्स उ जोगं | व० ४ अ० । पमुच जे सत्ता । वावजंती नियमा,तेसिं सो हिंसश्रो होत्ति"चणकम-काञ्चनकट-नवत्समित्राऽनिधानाधोसोकनिवा॥१॥ उक्ता चेयमतः शङ्का न चेयं युक्ता पतगाथोक्तहिंसाबक- सिदिकमारीनिवासभूते सौमनसस्य वनस्कारपर्वस्य षष्ठे कूणस्य अन्यन्नावहिंसाश्रयत्वात् । अव्यहिंसायास्तु मरणमात्रत- टे, स्था७ टा। या रूढत्वादिति । तथानया । व्यास्तिकादयस्तन यदि ना
__ जम्बुद्वीपे मन्दरस्य पर्वतस्य प्राच्यां दिशि, रुचकवरपर्वतस्य म व्यास्तिकमतेन नित्यं वस्तु पर्यायास्तिकमतेन कथं तदेवा- तृतीये कुटे, यत्र आनन्दानिधाना दिक्कमारा महत्तारका पारण नित्यं विरुरूत्वादिति शङ्का श्यञ्चायुक्ता ब्यापेक्वयैव तस्या
सति जम्बूमन्दरस्य पर्वतस्य दक्षिणस्यां दिशि रुचकपर्वतस्य नित्यत्वात् पर्यायापेक्वया चानित्यत्वात् दृश्यते चापेक्कयैकत्रैकदा विरुझानामपि धर्माणां समावेशो यथा जनकापेक्षया य |
द्वितीये कूटे, यत्र सुप्रतिज्ञाऽऽख्या दिक्कमारी परिवसति स्था। एव पुत्रः स एव पुत्रापेक्कया पितेति । तथा नियमोऽभिग्रहस्तत्र
ग। सनत्कुमारदेवोकस्थे विमानभेदे च । स० । यदि नाम सर्वविरतिसामायिकंतदा किमन्येन पौरुष्यादिनियमेन कंचणकोसी-काश्चनकोशी-स्त्री० कञ्चनमय्यां प्रतिमायाम्
कैनव सर्वगुणावाप्तेरुक्तश्चासाविति शहा यचायक्ता काचकोसीपविट्ठदंत उपा०२०। यतः सत्यपि सामायिके युक्तः पौरुष्यादिनियमो प्रमादवनित-कंचणग-काश्चनक-पुं० काञ्चनपर्वतवास्तव्यमहर्जुिकदेवेषु, स्वादिति प्राह च "सामाश्ए वि हुसावज-चायरूवे गुणक-1 जी, ३ प्रति०। रं पयं । अपमायवुहिजणगत्त-सेण आणाश्रो विमेयंति" ॥१॥ कंचणगपबय-काश्चनकपर्वत-पं० काञ्चनकानिधानगिरिषु, तथा प्रमाणं प्रत्यवादि तत्रागमप्रमाणमादित्यो मेरुपरियोज-!
भ० १४ श००। तेषु हि उत्पलादीनि काञ्चनप्रभाणि कानशतैराभिः सञ्चरति चक्षुःप्रत्यकश्च तस्य नुवो निर्गच्छतो
उचननामानाश्च देवास्तत्र परिवसन्ति तत्काञ्चनप्रजोत्पत्रादियोग्राहकमिति किमत्र सत्यमिति सन्देहः। अत्र समाधिन हि सम्य
गात् काञ्चनकानिधदेवस्वामिकत्वाश्च ते काश्चनका इति ते क प्रत्यक्कमिदं दूरतरदेशतो विचमादिति ॥ प्रथमशते तृतीयो
चोत्तरकुरुषु नीलवदादिप्हदानां पूर्वस्या पश्चिमायाञ्च दश दशेद्देशकः ॥ ज०१श०३ उ० ।
ति उत्तरकुरुवक्तव्यताशेषे आवदितम् प्रतिवर्णनम् जी०३प्रति कंखिय-काडिन्त-त्रि० देशसर्वकाङ्कायुक्त, दश० ३ ० । तेषां संख्या जवदीवेणं दीवे दो कंचणपव्ययसया पामत्ता साना मतान्तरमपि साध्विति बुद्धी, स्था०४ ग० । मतान्तरस्याऽपि उत्तरकुरुषु शीतानदीसम्बन्धिनां पञ्चानां नीसवदादिदानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org