________________
(१६७) कंखामोहणिज्ज अभिधानराजेन्मः।
कंखामोहणिज्ज जंजिणेहिं पवेश्य सेसं तं चेव जाव पुरिसक्कारपरकमेवा॥ ते चागमे मनःपर्यायज्ञानमिति, किमत्र तत्वमिति ज्ञानतः शङ्काएवं जाव चनरिंदियाणं पंचिदियतिरिक्खजोणिया जाव
मिह समाधिः। यद्यपि मनोविषयमप्यवाधिज्ञानमस्ति, तथापि न
मनःपर्यायज्ञानमवधावन्तर्भवति जिन्नस्वभावत्वात्तथा हिमवेमाणिया जहा ओहिया जीवा।
नापर्यायज्ञानं मनोमात्रझव्यग्राहकमेवादर्शनपूर्वकश्च अवधि"नेरझ्याणमि"त्यादि शह च "जहा प्रोहिया जीवा"इत्यादिना। झानन्तु किञ्चिन्मनोऽव्यव्यतिरिक्तव्यग्राहक किञ्चिश्चोभयग्रा"इंता वेयंति कह णं ते ! नेरश्याणं काखमोहणिजं कम्मं वेयंति हकं दर्शनपूर्वकञ्च न तु केवबमनोडव्यग्राहकमित्यादिबहुवक्तगोयमा! तेहि तेहिं कारणेडि" इत्यादि सूत्रम् । निर्जरासूत्रान्तं स्त
व्यमतोऽवधिज्ञानातिरिक्तम्नवति । मनःपर्यायज्ञानमिति तथा दनितकुमारप्रकरणान्तेषु प्रकरणेषु सूचितं तेषु च यत्र यत्र जीव
र्शनं सामान्यबोधस्तत्र च यदि नामेम्झियानिन्द्रियनिमित्तः सापदं भागधीतं तत्र तत्र नारकादिपदमध्येयमिति । पञ्चेन्छिया
मान्यार्थविषयो बोधो दर्शनं तदा किमेकश्वभुदर्शनमन्यस्त्वचण मेव शङ्कितत्यादयः काङ्कामोहनीयवेदनप्रकारा घटन्ते नै
कुर्दर्शनमथेन्द्रियानिन्छियभेदा दस्तदा चकुष इव श्रोत्रादीनाकेन्द्रियादीनामतस्तेषां विशेषेण तद्वेदनप्रकारदर्शनायाह ॥ "पु. मपि दर्शनभावात् षमिन्छियनोइन्द्रियजानि दर्शनानि स्युन हे दविकाश्याणमि" त्यादि व्यक्तनवरम् (एवं तक्काश्यत्ति) एवं
एवेति । अत्र समाधिःसामान्यविशेषात्मकत्वाद्वस्तुनः क्वचिहिशेवक्ष्यमाणोल्लेखेन तकों विमर्शः स्त्रीसिङ्गनिर्देशश्च प्राकृतत्वात् षतस्तन्निर्देशः क्वचिच्च सामान्यतस्तत्रचक्षुर्दशनमिति विशेषतो(समाश्वत्ति) संझार्यावग्रहरूपं झानम ( पम्माश्यत्ति) प्रज्ञा ऽचकुर्दर्शनमिति च सामान्यतो यच्च प्रकारान्तरेणापि निअशेषविशेषविषयं ज्ञानमेव (माणेश्वत्ति) मनःस्मृत्यादिशे- देशस्य सम्भवे चकुर्दर्शनमचकुर्दर्शनश्चेत्युक्तं तदिन्छियाषमतिनेदरूपम् (वश्वत्ति) वाग्वचनम् (सेसं तं चेवत्ति) णामप्राप्तकारित्वप्राप्तकारित्वविभागान्मनसस्त्वप्राप्तकारित्वेऽपि शेषं तदेव यदौधिकप्रकरणेऽधीतं तश्चेदं “हंता गोयमा? तमेव प्राप्तकारीन्छियवर्गस्य तदनुसरणीयस्य बहुत्वात्तदर्शनस्याचसचं नीसंकं जं जिणेहिं पवेश्यं से गुणं ते! एवं मणं धारेमा- क्षुर्दर्शनशब्देन ग्रहणमिति । अथवा दर्शनं सम्यक्त्वं तत्र च णे" इत्यादि तावद्वाच्यं यावत् सेणूणं भंते ! अप्पणा चेव निज- शङ्का “ मिच्चत्तं यमुदिन्नं, तं खीणं अणुदियं च उवसंतम्मि" रे अप्पणा चेव गरिहा" इत्यादेः सूत्रस्य (पुरिसक्कारपरक्कमे- इत्येवं लक्षणम् । क्कायोपशमिकमौपशमिकमप्येवं बक्कणमेव । श्वत्ति)पदं(एवं जाव चारिदियत्ति ) पृथ्वीकायप्रकरणवदप्का- यदाह-“ खीणम्मि उइमम्मि, अणुदिनं ते य सेसमिच्चत्ते । यादिप्रकरणानि चतुरिन्छियप्रकरणान्तान्यध्येयानि तिर्यकप- अंतो मुदुत्तमेत्तं, नवसमसम्मं बह जीवों" ॥१॥ ततोऽनयो.
चेन्जियप्रकरणादीनि तु वैमानिकप्रकरणान्तानि । औधिकजीव- न विशेष उक्तश्चासाविति । समाधिश्च कयोपशमो हघुदीर्णस्य प्रकरणवत्तदभिशापेनाध्येयानीत्यत एवाह"पंचेदिएत्यादि" जयतु कयोऽनुदस्य च विपाकानुनावापेक्वया उपशमप्रदेशानुन्ननाम शेषजीवानां काडामोहनीयवेदनं निर्ग्रन्थानां पुनस्तन्न स-| बतस्तूदयोऽस्त्येव उपशमे तु प्रदेशानुभवोऽपि नास्तीति। उक्तश्च म्भवति, जिनागमावदातबुद्धित्वात्तेपामिति प्रश्नयनाह। "वेएसंतकम्म, खोवसमिएसु नाणुजावं सो। उवसंतकसा
अस्थि ण नंते ! समणा निग्गंया कंखामोहणिज्ज क- प्रो पुण, वेदे ण संतकम्मं पि" ॥१॥ तथा चारित्रं चरणं म्मं वेदंति ? हंता अस्थि । कहणं नंते ! समणा निग्ग
तत्र च यदि सामायिक सर्वसावद्यविरतिकणं दोपस्थापनी
यमपि तल्लकणमेव महावतानामवद्यविरतिरूपत्वात्तत्कोऽनयोथा कंखामोहणिज कम्मं वेदंति ? गोयमा ! तेहिं तोहिं
नेद उक्तश्वासाविति । अत्र समाधिः ऋजुजमवक्रजमानां प्रथकारणेहिं नाणंतरेहिं देसणंतरोहिं चरितंतरेहिं लिंगंतरे- मचरमजिनसाधूनामाश्वासनाय वेदोपस्थापनीयमुक्तं व्रतारहिं पवयणंतरेहिं पावयणंतरोहिं कप्पंतरेहिं मग्गंतरोहिं पणे हि मनाक सामायिका शुझावपि व्रताखएमनात् चारित्रिणो मयंतरेहिं जंगंतरेहिं णयंतरेहिं णियमंतरोहिं पमाणंतरेहि
वयश्चारित्रस्य व्रतरूपत्वादिति बुद्धिः स्यात्सामायिकमात्रे तु संकिया कंखिया वितिगिजिया भेदसमावएणा क
तदाछौ भग्नं नश्चारित्रं चारित्रस्य सामायिकमात्रत्वादित्येवम
नाश्वासस्तेषां स्यादिति । आह च “ रिचवक्कजमापुरिसे, य रासुससमावक्षा एवं खलु समणा निग्गंथा कंखामोहणिज्जं
णसामाइए वयारुहणं। मणयमसुळे य जो, सामए हुंति हुवकम्मं वेदंति से णणं भंते ! तमेव सचं नीसंकं जं जिणेहिं | याई" ॥१॥ तथा बिङ्गं साधुवेषस्तत्र च यदि मध्यमजिनैर्यथा पवइयं हंता गोयमा ! तमेव सच्चं नीसंकं एवं जाव पु- लब्धवस्त्ररूपं लिङ्गं साधूनामुपदिष्टं तदा किमिति प्रथमचरमरिसक्कारपरक्कमेइ वा, सेवं भंते ! तेत्ति । पढमसए त
जिनाज्यां सप्रमाणधववसनरूपं तदेवोतं सर्वज्ञानामविरोधि
वचनत्वादिति ? अत्रापि ऋजुजम्यक्रजम्ऋजुप्रइशिष्यानाइओ उद्देसओं सम्मत्तो।।
श्रित्य जगवतां तस्योपदेशस्तथैव तेषामुपकारसम्नवादिति "अत्थिणमि" त्यादि काक्वाध्येयमस्ति विद्यतेऽयं पक्षो यत, समाधिः । तथा प्रवचनमत्रागमस्तत्र च यदि मध्यमजिनप्रवचश्रमणा व्रतिनः अपिशब्दः श्रमणानां काडामोहनीयस्यावेदन- नानि चतुर्यामधर्मप्रतिपादकानि कथं प्रथमेतरजिनप्रवचने पञ्चसम्भावनार्थस्ते च शाक्यादयोऽपि भवन्तीत्याह । निर्मान्थाःस- यामधर्मप्रतिपादके सर्वज्ञानामविरुकवचनत्वादत्रापि समाधिबाह्यान्यन्तरग्रन्यान्निर्गताः साधव श्त्यर्थः (नाणंतरेहिति) एक चातुर्यामोऽपि तत्वतः पञ्चयाम एवासौ चतुर्थवतस्य परिग्रस्मानानादन्यानि झानानि झानान्तराणि तैनिविशेबनविशेषे- हेऽन्तर्भूतत्वाद्योषा हि नाम परिगृहीता तुज्यत इति न्यायादिति । बुवा शङ्किता श्त्यादिभिःसम्बन्ध एवं सर्वत्र तेषु चैवं शङ्कादयः | तथा प्रवचनमधीते वेत्ति घा प्रावचनः कालापक्कया बहास्युर्यदि नाम परमाएवादिसकमरूपिजव्यावसानविषयग्राहक-| गमः पुरुषस्तत्र एकः प्रावचनिक एवं कुरुते, अभ्यस्त्वमिति खेन संख्यातीतरूपाण्यवधिज्ञानानि सन्ति तत्किमपरेण मनःप- | किमित्यत्र तत्वमिति ? समाधिश्चेद, चारित्रमोहनीयक्योपशमययिज्ञानेन तद्विषमभूतानां मनोषव्याणामवधिनैव दृष्टत्वादुच्य- विशेषेण उत्सर्गापवादादिभावितत्वेन च प्रावनिकानां विचि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org