________________
( १६६ ) अभिधानराजेन्द्रः ।
कंखामोहणिज्ज
तं चेत्र उच्चारयन्त्रं जं तं नंते ! अपणा चैव नदीरई - पणा चैव गरह अपणा चैव संवरइ तं किं उदिष्टां
दीरे १ दिनं उदीरेइ २ अणुदिनं उदीरणा जवियं कम्मं उदीरे ३ नदयाांतरं पच्छा कडं कम्पं उदीरेइ ४ गोयमा ! नो उदिष्ां उदीरेइ १ नो अणुदिनं उदीरेश श् अणुदिनं उदीरणा जवियं कम्मं नदीरेइ ३ नो उदयातरपच्छा कर्म कम्मं उदीरेइ ४ जं तं जंते ! अणुदिनं नदीरणा भवियं कम्पं उदीरेइ तं किं उट्टारगेणं कम्मेणं बलेणं वीरिए पुरिसकार पर कमेणं अणुदिनं उदीरणानवियं कम्पं उदीरे उदाहुतं गृहाणं कम्मेणं अबलेणं अवीरिणं पुरसकारपरक्रमेणं अणुदिनं उदीरणाभवियं कम्मं उदीरे गोयमा ! तं उट्ठाणेण वि कम्मेण वि रिसकारपर कमेण वि अणुदिनं उदीरणाभवियं कम्पं उदीरे णो तं अणुट्टाणेणं प्रकम्पेणं अवलेणं अत्रीरिणं अपुरिसक्कारपर कमेणं अणुदिनं उदीरणा जत्रियं कम्पं उदीरेइ एवं स अत्थि उाणे वा कम्मे वा बलेड़ वा वीरिएड् वा पुरिसकार - परकमेइ वा ॥
" से पूणमित्यादि (अप्पणा चैवत्ति) श्रात्मनैव स्वयमेव जीवोsa कर्म्मणो बन्धादिषु मुख्यवृत्यात्मन एवाधिकार उक्त नापरस्य, आह च "अमेत्तो वि ण कस्सर, बंधो परवत्युपच्चया प्रणिओत्ति" उदीरयति करणविशेषेणाकृष्य भविष्यत्कालवेद्यं कृपणाय उदयावलिकायां प्रवेशयति तथा (गरहइति ) आत्मनैव गढ़ते निन्दतीत्यतीतकालकृतं कर्मस्वरूपतस्तत्कारणगईणद्वारेण वा जातविशेषबोधस्सन् तथा ( संवरप्ति ) संवृगोति न करोति वर्तमानकालिकं कर्मस्वरूपतस्तद्धेतुसंवरणद्वारेण वेति गर्दादौ च यद्यपि गुर्वादीनामपि सहकारित्वमस्ति तथापि न तेषां प्राधान्यं जीववीर्यस्यैव तत्र कारणत्वाद्वर्वादीनाञ्च वीर्योख़ासनमात्र एव हेतुत्वादिति । श्रथोदीरणामेवाश्रित्याड् । “जं तं भंते!" इत्यादि व्यक्तन्न चरम् । अथोदीरयतीत्यादि पदत्रयोदेशकेऽपि कस्मात् "तं किं उदिमां उदीरे' इत्यादि नाद्यपदस्थैव निर्देशः कृतः उच्यते उदीर्णादिके कर्म विशेषणचतुष्टये उदीरणामेवाश्रित्य विशेषणस्य सद्भावादितरयोस्तु तदजावादेवं तर्ह्यद्देशसूत्रे गर्हते संवृणोतीत्येतत्पदद्वयं कस्मादुपात्तमुत्तरत्रानिर्देश्यमानत्वात्तस्येति । उच्यते कर्मण उदीरणायां गर्हासंवरणौ प्राय उपाय वित्यभिधानार्थमेवमुत्तरत्रापि वाच्यमिति प्रश्नार्थश्वेहोत्तरत्र व्याख्यानाद्बोद्धव्यः । तत्र ( नो उदिष्ां उदीरेत्ति) उदीत्वादेव उदीर्षस्याप्युदीरणे उदीरणाविरामप्रसङ्गात् ( नो अदिमां उदीरेइत्ति ) इहानुदी चिरेण भ विष्यदुरीर्णमभविष्यदुदीरणश्च तन्नोदीरयति तद्विषयोदीररणायाः संप्रत्यनागतकाले वा भावात् ( श्रदिसं उदीरणाभवियं कम्म उदीरइन्ति ) अनुदी स्वरूपेण किं त्वनन्तरसमये एव यदुदीरणाभविकं तदुदीरयति विशिष्ट योग्यताप्राप्तत्वात् तत्र भविष्यतीति भवा. सैव भविका उदीरणा भविकाऽस्येति प्राकृतत्वादुदीरणा भविकमन्यथा भविकोदीरण मिति स्यादु
Jain Education International
For Private
कंखामो हाणिज्ज दीरणायां वा भव्यं योम्यमुदीरणाभव्यमिति (नो उदयाणंतरं पच्छा कत्ति ) उदयेनानन्तरसमये पश्चात्कृतमतीततां नीत यत्तत्तथा तदपि नोदीरयति । तस्यातीतत्वादतीतस्य चासत्वादसतश्चानुदीरणीयत्वादिति । इह च यद्यप्युदीरणाहिग्कालस्वभावादीनाङ्कारणत्वमस्ति । तथापि प्राधान्येन पुरुषवीर्यस्यैव कारणत्वमुपदर्शयन्नाह ( जं तमित्यादि ) व्यक्तन्नवरम | उत्थानादिनोदी रयतीत्युक्तम् । तत्र च यदापनं तदाह ( एवं स इति ) एवमुत्थानादिसाध्ये उदीरणे सतीत्यर्थः शेषं तथैव hiarमोहनीयस्योदीरणोक्ता ।
अथ तस्यैवोपशमनमाह ।
से भंते! अप्पा चेत्र जवसामेइ अप्पणा चैत्र गरह अपणा चैव संवर ? हंता गोयमा ! एत्थ वि तह जाणियां नवरं अणुदिनं उवसामे सेसा पडिसेहियव्वा तिष्मि । जं तं भंते ! अणुदिनं उवसामे तं किं उट्ठाणेणं जाव पुरिसक्कार परकमेइ वा से णूणं भंते ! अप्पणा चैव वेदे पणा चैव गरदइ ? हंता गोयमा ! एत्य वि सच्चे वि परिवाडी गवरं उदिष्ां वेदेइ नो अणुदिनं वेदेश | एवं जाव पुरिसकार परकमे वा से गूणं जंते ! अप्पणा चैत्र णिज्जरेइ अप्पणा चैव गरहइ हंता गोयमा ! एत्थ वि सव्वे वि पमिवाडी गवरं उदयाणंतरं पच्छा कर्म कम्मं निज्जरेइ एवं जाव परकमे का |
" से पूणमित्यादि " उपशमनं मोहनीयस्यैव यदाह "माहस्वोवसमो, खश्रवसमो चउरहघाईणं । उदयक्खयपरि गामा, श्रहवि होति कम्माणं " ॥१॥ उपशमश्च उदीर्णस्य क्षयोऽनुदीर्णस्य विपाकतः प्रदेशतश्चाननुभवनं सर्वथैव विकम्भितोदयत्वमित्यर्थः । श्रयञ्चानादिमिथ्यादृष्टेरोपशमिकस्य सम्यक्त्वस्य लाभे उपशमश्रेणिगतस्य वेति ( अणुदि उवसामे इत्ति ) उदीर्णस्य त्ववश्यं वेदनादुपशमनाभाव इति उदीर्णे सद्यत इति वेदनसूत्रं तत्र ( उदि वेपइति ) अनुदीर्णस्य वेद्नाभावात् । श्रथानुदीर्णमपि वेदयति । तर्हि उदीदीयोः को विशेषः स्यादिति वेदितं सन्निजीर्यते इति निर्जरात्रं तत्र ( उदयासंतरं पच्छा कडेत्ति ) उदयेनानन्तरसमये यत्पश्चात्कृतमतीतताङ्गमितं तत्तथा तनिर्जरयति प्रदेशेभ्यः शातयति नान्यदननुभूतरसत्यादिति उदीरणोपशमवेदननिर्जरणसूत्रोकार्थसंग्रहगाथा “तइरणं उदीरेती, उवसामैतिय पुणो विवीपणं । वेइति निज्जरंति य, पढमच उत्थेद्दि सव " ॥ १॥ अथ काङ्क्षामोहनीयवेदनादिकं निर्जरान्तसूत्रप्रपञ्चं नारकादिचतुर्विंशतिदएडके नियोजयन्नाह ।
रयाणं जंते ! कंखामोह णिज्जं कम्मं वेदेति हंता वेदंति । जहा प्रोहिया जीवा तहा नेरइया जाव यणियकुमारा | पुढविकाइयां जंते ! कंखामोहणिज्जं कम्मं वेदेति । कहां ते! पुढविकाइया कंखामोह णिज्जं कम्मं वेदेति ? गोयमा सिणं जीवा णं णो एवं तक्काइ वा समाइ वा पमाइ वा मुणे वा वहइ वा ग्रहणं कखामोहाणिज्जं कम्म Ha गुर्ण जंते ! तमेव सचं नीसंक
|
Personal Use Only
www.jainelibrary.org