________________
(१६५) अभिधानराजेन्द्रः ।
कखामोहणिज
कम्पादनमाचमुप नयन्तु चितस्याचामु er] वेदनार्थे निषेकः स चैवं प्रथमस्थितौ बहुतरं कर्मदनिकं तितो द्वितीयायां विशेषीनमेष पापकृशयां विशेषयति उच"मोसमचार पदमा ६ बहुतरं दव्वं । सेसं विसेसहीणं, जावुक्कोसं ति सव्यासि" १॥ उदीरणमनुदितस्य करणविशेषादयप्रवेशनं वेदनमनुजवनं निर्जरणं जीवप्रदेशेभ्यः कर्मप्रदेशानां शातनमिति । सू सदगाथा जयति सा च "कमेचिपत्यादि, भावितार्था चनवरं ( श्रतिपत्ति) कृतचितोपचितलक्षणे (चउनेयत्ति ) सामाम्यक्रियाका प्रक्रियामेा नियमेयसि ) सामान्यक्रियाविरहात (पमिति उदीरितदिनि मोति शेषः (तिमिति ) त्रयस्त्रिविधा इत्यर्थः नन्वाये कृतचिनोपचितान्युक्तान्युत्तरेषु कस्मानोदी रितवेदितमिश्रणांनी ति उच्यते कृतं चिपचिर्त कम विरमध्ययतिकरणादीनां त्रासकामानतिरिक्तचिरावस्था
धन्य
तादीन्युक्तान्युदीरणादीनां तु न चिरावस्थानमस्तीति त्रिकाना कियामा तान्यनिहितानीति जीवा का
मोहनीयं कर्म वेदायन्तीत्युक्तम् । अथ तद्वेदनकारणप्रतिपादनाय प्रस्तावयन्नाह ॥ वेदनं जीवा णं नंते ! कंखामोहरिणज्जं कम्मं वेदेति ? हंता वेदति कहां भंते! जीवा खामोड़णिज्जं कम् वेदोत १ गोपमा ! तेहि तेहि कारणेहिं संकिया कंखिया वितिर्गिच्छिया भेदसमावपगा कलुससमावपगा एवं खलु जीवा खामोलि कम्पं वेदेति ।
(जया जंते! इत्यादि) जीवाः कांकामोहनीयं कर्म वेदयन्तीति प्रानिति किं पुनः प्रश्नः उच्यते वेदनोपायप्रतिपादनार्थम् । उक्तञ्च "पुव्वभणियं वि पच्छा, जं भन्न तत्थ कारणं अस्थि । पभिसेहो य अमा, देवविसेसो॥ १॥ तेहिं विन्ती धिकसंसर्गादिर्विस पेटवीप्सायां कारणः शङ्कादिहेतुभिः किमित्याह । शङ्किता जिनोक्तपदार्थान् प्रति सतो देशतो वा संजाता कांहिता देशतः सर्वतो वा स जातान्यान्यदर्शनाः (वितिगिनियति विचिकित्सितार सज्जा फलविषशङ्काः भेदसमापना इति किमिदं निशासनमा होमित्येवं जिनशासनस्यरूपं प्रतिमतेची भावं गता अनध्यवसायरूपं वा मतिनङ्गङ्गताः। अथवा यत एव शङ्कि
विशेषण एवं माता कलुषमा ने तदेवमित्येवं मतिविपर्यासं गताः । एवमिति उक्तेन प्रकारेण ( खमुत्ति) वाक्यालङ्कारे निश्चये अवधारणे वा एतश्च जीवानां कांकामोदमनमित्यमेवावसेयं निवेदितान्तस्य च सत्यत्वादिति । भ० १ ० ३ ० । (तदेव सत्यमिति सूत्रं सचशब्दे श्रत्थित शब्दे च उक्तम् ) तद्बन्धो यथा । जीवा जंते! कंस्लामो कति हंता गो यमाचंतिक जंते ! जीवा कंसामोहणितं कम्म बंधंति हंता गोयमा ! पमादपच्चयं जोगनिमित्तं च से णं जंते ! पादे किं पचड़े गोपमा जोगपबड़े से हां भंते जाए किं परहे गोपमा बीरियप्यवड़े से णं जंते ! पीरिए
Jain Education International
कंखामोह विज्ज किं पव हे गोयमा ! सरीरप्पवहे । से णं भंते ! सरीरे किं पत्र हे ? गोमा ! जीव पव हे एवं सह अस्थि उट्ठाणे वा कम्मे वा वलेइ वीरिएड या पुरिसकारपरकपेड़ वा ॥
" जीवाणं नंते ! कं खेत्या " दि ( पमायपञ्चयत्ति) प्रमादप्रत्ययाप्रमत्तताल करणाद्धेतोः प्रमादश्च मद्यादिः । श्रथवा प्रमादग्रहणेन मिथ्यात्वाविरतिकपायलक्षणबन्धुढे मुत्रयं गृहीतम् । इच्यते च प्रमादेर्भावोऽस्य यदाह " पमाओय मुणिं देहि, भ frages | अन्नाणं संसओ चेव, मिच्छणाणं तदेव य ॥ १ ॥ रागो दोस्रो मन्नंसो, धम्मम्मि य अणायरो | जोगाणं प्पणीहाणं, अट्ठा वजियव्यत्ति तथा योगनिमितञ्च योगा - मनःप्रभृतिव्यापारास्ते निमित्तं हेतुर्यत्र तत्तथा बन्धन्तीति क्रियाविशेषणं वेदमेतेन च योगाख्यश्चतुर्थः कर्म्मवहेतुरुक्तः चः समुच्चये । अथ प्रमादादेरेव हेतुफल नावदर्शनायाद "सेमि” त्यादि (प्रमाण किं पवत्ति) प्रमादोऽसौ कस्मात्प्रयति पति वा पाठान्तरेण किप्रभवः (जोगप्पचदेसि ) योगो मन प्रतिव्यापारस्तत् प्रत्यचप्रमादस्य म द्याद्यासेवनस्य मिथ्यात्वादित्रयस्य च मनःप्रतिव्यापारस
ये भावात (रियपति) पीला वीर्यान्तरायक ययोपशम समुधोजीव परिणाम विशेष ( सरीरप्पत्रदेति ) वीर्य द्विधा करणमकरणञ्च । तत्रालेश्यस्य केवलिनः कृत्स्नपोश्वयोः केवलं दर्शनोपयुञ्जानस्य योसावपरिस्पन्दोऽप्रतियो जीवपरिणामविशेपस्तदिनाधिक्रियते यस्तु मनोवाक्कायकरसायनः ससेश्यजीयको जीवप्रदेशपरिस्यन्दात्मको व्यापारोऽसौ सकरणं वीर्य तच शरीरमपदं शरीरं विनाभावादिति जीवति इ यद्यपि शरीरस्य कर्मापि कारणं न केवल एव जीवस्तथापि को जीवन जीवप्राधान्यजीव शरीरमित्युकम अथ प्रसङ्गत गोशालक निषेचना एवं सति प वमुचन्यायेन जीवस्य काङ्गामोहनीय कर्मबन्धकत्वे सति अस्ति विद्यते न तु नास्ति यथा गोशालकमते नास्ति जीवानामुत्थानादि पुरुषार्थासाधकत्वान्नियतित एव पुरुषार्थसिद्धेः । यदाह " प्राप्तव्यो नियतियला येस योऽर्थ सोऽवश्यं भवति नृणां शुभाशुभ या भूतानां महति कृतेऽपि हि लेनाभाव्यं भवति न भाविनोऽस्ति नाशः " इति ॥ १ ॥ एवं हि श्रप्रमाणिकाया निरभ्युपगमः कृतो भवति । अध्यक्ष कारापलापश्च स्यादिति । ( उड्डाणे इवति) उत्थानमिति वेति वाच्ये प्राकृतत्वात्सन्धिलोपाभ्यामेवमिदेशस्तत्र उत्थानसूर्यभवनंइतिः विकलये समुचये या करने इवत्ति ) कर्मे उत्क्षेपणापक्षेणादि ( बले इवन्ति ) बलं शारीरः प्राणः । ( वीरिए इवत्ति ) वीर्य जीवोत्साहः ( पुरिसक्कारपरकमे इवति ) पौरुषाभिमानः पराक्रमश्च स एव पुरुषकारश्च साधिताभिमतप्रयोजनः पुरुषकारपराक्रमः । अथवा पुरुषकारः पुरुषक्रिया सा च प्रायः स्त्रीक्रियाऽतः प्रकर्षवती भवति । तदतिविशेषेण पराक्रमस्तु शत्रुनिराक रणमिति मोहनीयस्य वेदनं वन्धकास हेतुक उक्तः । अथ तस्यैषीणामन्यथ ततमेव दर्शयन्नाह ।
,
से भंते! पणा चैव उदीरे अप्पणा चैव गरहर अपणा चैत्र संवरइ ? हंता गोयमा ! अप्पणा चैव
For Private & Personal Use Only
www.jainelibrary.org