________________
ककार
कोशः मादेवि गावित, राजान, प्यकुल
अनिधानराजेन्मः।
कश्लासा कतिपय-त्रि कति-अयच्-पुक् च । डाहवौ कतिपये ८।१॥५०॥ इति यस्थाने वः। कतिशब्दार्थे, प्रा० । कइ (य) अवपश्मत्ति-कैतवमझ (शा) प्ति- स्त्री० कैतवानि कपटानि नेपथ्यभाषामार्गगृहपरावादीनि (पन्नत्तित्ति) प्रज्ञाप्यन्ते याभिस्ताः कैतवप्राप्तयः । यद्वा कैतवानां दम्भानां
प्रकृष्टाः ज्ञप्तयो ज्ञानानि कमलश्रेष्ठिसुतापद्मिनीवत यासु ताः ktikdile
कैतवप्रसप्तयः । यद्वा कैतवेषु प्रशाया बुद्धेराप्तिरादानं यासु ताः।
स्त्रीषु " कइयवपन्नत्तीण, ताणं अनायसीलाणं” तं० । क-क-पुं०कै-शब्दे,कक-दीप्ती, वा म+ब्रह्मणि, विष्णौ,कामदेवे,
| कइ (य) अवपेमागारितडी-कैतवनमागीरतटी-स्त्री० कुशि
ध्यकुलबालकपातिकामागधिकागणिकावत् कैतवप्रेमभ्यां अग्नी, वायौ, यमे, सूर्ये, आत्मनि, दके, प्रजापती, राजान,
गिरितट्यामिव पातिकायां स्त्रियाम् , " कइयवपेमगिरितकामग्रन्थौ, मयूरे, मेदिनी।विहगे, शब्दचि। चित्ते, देहे, का
डीओ"तं०। ले, घने, मेघे, शब्दे, अनेकार्थकोशः प्रकाशे च एका० शिरसि, | न जल्ने, सुखे च न० मेदिनी। केशे, पुं०-धरणिः ॥ को ब्रह्मा
कइ ( य) अविया-कैतविकी-स्त्री० कैतवन निर्वृत्ता ठक। त्मप्रकाशार्ककेकीवायुयमाग्निषु । २१ । कं मौलिसुखतोयेषु कः
कपटेनात्मन्यन्यन्मनस्यन्यदयाचीत्यादिलक्षणेन निर्वृत्तायांत्रिशब्दः सर्वलिङ्गकः। सर्वनामगुणोक्तो यम्तस्यरूपं त्रिलिङ्गकम् १
याम, व्य०४ उ०॥ का स्यात्पितामहे ब्रने, मारुते शमने नले । सितवणे मयूरे
कइउद-शुके, देशी। च, हरावात्मनि वारिधी ।। वसावाहतिशब्दे च प्रकाशे पुंसि काकसई-निकरे, देशी०। कश्यते । एकाकत्ति कम मे पावं" कश्त्ययं वर्णः कृतं मया पाप-कडकोर-निकरे देशी। मित्येवमन्युपगमे वर्तते । आम द्वि० । किमादेशः ककारः केपे, यथा को राजा यो न रक्कति । नि०चू०१०। ।
कइक-कपिध्वज- पुं० कपिलजेऽस्य तैलादित्वात् द्वित्वे कअ-कृत-त्रि० क-क्त-+निष्पादिते, “माझाए कभं । अह-| द्वितायतुययारुपारपूर्वः दाराह । हात चतुथस्यापाराद्वतीयः। वा यं काकज्जो" प्रा० ।
कइद्धो, कांधो, अर्जुने, प्रा० ।
कश्म-कतम-त्रि० किम इतम् । मध्यमकतमे द्वितीयस्य ८।२। क (य) अग्गह-कचग्रह-पुं० कगचजतदपयवां प्रायो मुक
४८। इति द्वितीयस्यात इत्वम् । कतमः। कश्मः प्रा० । बहनां । । ७७ । इति चमुक अवर्णों यश्रुतिः इति कगचजेत्यादिना लुकि सति शेषोऽयोऽवर्णात्परो बघुप्रयत्नतरय-1
मध्ये जात्यादिभिर्निर्धारणार्थ प्रश्नविषये एकस्मिन् पदाकारश्रुतिर्भवति । कयम्गहो, कचग्रहः । रत्यथै स्त्रियाः केशाकर्ष
थे, वाच. णे, प्रा।
कश्रव-कैरव-न० के जले रौति-रु-अच्-अलुक समासः । कअर-कतर-त्रि० किम् सतरन् द्वयोर्मध्ये निर्धारणाथै प्रश्न
केरवो हंसस्तस्य प्रियम् अण्-वैरादौ ८।१५२। इति ऐत इराविषये एकस्मिन् पदार्थ, प्रा० ! वाच०॥
देशः । कदरवं केरवं' प्रा० । कुमुदे, शुक्लोत्पले,अमरः । शत्री,
पुं० । कैतवे, न० मेदि०। कइ-कति-त्रि० बहुव० । किं परिमाणमेषां-किम् इति । किम्प्र
कश्लास-कैला(सश-पुं० के जले लासो लसनं दीप्तिरस्य अलुक माणे, सू०प्र० ९ पाहु । कियत्संख्येषु. विशे० । संख्यापरिमाणविशेषविषयप्रश्नविषयेषु पदार्थेषु, वाच ।
समासः। केलासः स्फाटिकस्तस्येव शुभ्रःए।केलीनां समूहः चत्तारि कर परमत्ता तं जहा दवियकइ माउयका पन्ज
अग कैलं तेनास्यतेऽत्र प्रास्-श्राधारे-घञ्-वैरादौ वा ८।१।
५२ । इति ऐत इत्वं वा प्रा० । जम्बूद्वीपे द्वीपे मन्दरस्य पर्ववकइ संगहका॥
तस्य लवणसमुद्रे,दक्षिणापरस्यां कैलासस्यानुवेलन्धरनागराकतीति प्रश्नगर्भापरिच्छेदवत् संख्यावचनो बहुवचनान्तस्तत्र जस्यावासपर्वते, जी० ३ प्रति० । प्रवृत्तिनिमित्तं कैलाशे। द्रव्याणि च तानि कति च व्यकति कति व्याणीत्यर्थः। 5- कैलाशप्रभाणि उत्पलादीनि । कैलाशनामा च तत्र देवः व्यविषयो वा कतिशब्दो अव्यकति । एवं मातृकापदादिष्वपि पल्योपमस्थितिकः परिवसति । ततः कैलाशः (तस्य) दक्विनवरं संग्रहाः शालियवगोधृमा इत्यादि स्था० ३ ग०२१०। णापरया कैज्ञाशा राजधानी (जी०) (अनुवेलंधरशब्दे तद्वर्णक कपि-पुं० वानरे, ज०३ श०६०॥
उक्तः) तदधिपेऽनुवेलन्धरनागराजे,(जी०)नन्दीश्वरवरद्वीपस्य कवि-पुं० कवते नवं नवं जणति भङ्गीवैदग्भ्यादि सहितैः पाका | पूर्वार्णाधिपती महर्डिके पख्योपमस्थितिके देवे च जी०३ प्रतिक तिरेकरसनीयरसरहस्यास्वादमेकुरितसहृदयहृदयानन्दैनिःशे- शिवकुवरयाः पभाषावैशारद्यहृद्यैर्गद्यपद्यप्रबन्धैर्वर्णनां करोतीति कविः । गद्य
कश्लासभवण-कैलाशजवन-न० क० स० । कैलाशरूपे श्रापद्यप्रबन्धरचके, अष्टमः प्रवचनप्रभावक एषः॥ध०५ अधिक श्रये, पिं०। कैलाशपर्वतो मेरुः “तत्थ जाणि देवभवणाणि" मन्दकाव्यकर्तरि, । अनु०॥
रस्थदेवालयेषु, "केलासभवणा एते आगता तुझकामहिं" नि. कइअव-कैनव-न० कितवस्य भावः कर्म वा प्रा । अइदै- चू०१३२०आईतग्रन्थे प्रायस्तालव्य एव कैलाशशब्दो दृश्यते । त्यादौ च ८॥१॥ इत्यैतः अइ इत्यादेशः।कइअब,कैतवम,माग कश्लासा-कैलासा-स्त्री० कैलासनानोऽनुवेबन्धरनागराजनेपथ्यमार्गगृहपरावादी, कपटे, दम्भे, तं०॥
स्य कैलासाख्यस्यावासनूतायां राजधान्याम, जी०३ प्रतिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org