________________
श्रोहिमरण अभिधानराजेन्द्रः ।
अोहोवहि पुनर्ग्रहणपरिणामवैचित्र्यादिति । एवं केत्रकालादिष्वपि नाव- ओहय-अवधूत-त्रि० उदहिते, वृ०१ उ०। ना कार्या । प्रव०१५७ द्वा०। उत्त।
ओहोवहि-ओघोपाधि-पुं० श्रोधः संकेपः स्तोकः लिङ्गकारकः श्रोहीर-नि-का-धा० अदा० प्रचक्षायने, ईषत्स्वापे, निजा
अवश्यं ग्राह्यः उपधिः । उपधिनेदे, निचू० २२० । ओतेरोहीरोही ७।४।१२ । इति निपूर्वस्य बातेरोहीरादेशः ।
घोपधिनित्यमेव यो गृह्यते नुज्यते पुनः कारणेन स उच्यते । थोहारक, णिहार, निजाति, प्रा०।
तदुक्तम् " ओहेण जस्स गहणं, जोगो पुण कारणा स ओहोश्रोहीरमाण-निघाण-त्रि० प्रचलायमाने, प्र० ११ २० ११ /
वही "ध०३ अधि। ओघेन सामान्येन नोगे अनोगे वा यस्य उ०। वारंवारमीषन्निकां गच्छति, शा०१०।
पात्रादेर्ग्रहणमादानं भोगःपुनः कारणानिमित्तेनैव भिकाटनादिश्रोहीरिय-अवधीरित-त्रि० परिजूते, प्राचा०२ अ०१ उ० ।।
नास प्रोघोपधिरनिधीयते । पंवा (उबहिशब्देऽस्य गणना ओहणण-अवधनन-न० अपूर्वकरणेन निन्नग्रन्थे भेदापादने, आ-| प्रमाणं च दर्शितम्) [ीकारः प्राकृते न भवतीति तदादयः चाए अ०१०
शब्दा नोपदर्शिताः]
इति श्रीमत्सौधर्मवृहत्तपागच्चीय-कलिकालसर्वइश्रीमट्टारक-जैन श्वेताम्बराचार्य श्री श्री १००० श्रीविजयराजेन्सूरिविरचिते अनिधानराजेन्छे ओकारादिशब्दशङ्कलनं समाप्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org