________________
(१६०) अहिणाण अभिधानराजेन्द्रः।
अोहिमरण उत्त।नं० (ोहि शब्दे सर्वमुक्तम् )" णो केवलणाणे दु- विस्तीर्णत्वेन महानिधानानीति महामुख्यरत्नादिमत्वेन प्रहरीणाः विहे पन्नते तं जहा श्रोहिनाणे चेव मणपज्जवणाणे चेव" | स्वामिनो येषां तानि। तथा प्रहाणाः सेक्तारः सेचकास्तेन्वेवोपस्था०२ ठा।
युपरिधनप्रोपकाः पुत्रादयो येषां तानि । तथा अथवा प्रहीणा: श्रोहिणाणजिए-अवधिकानजिन-पुं० अवधिज्ञानेन जिनोऽ सेतवस्तदनिशाननूताः पालयस्तन्मार्गा वाऽतिचिरन्तनतया प्रवधिज्ञानजिनः । जिनशब्दो विशुद्धावधिप्रदर्शकः। विशुकाऽव
तिजागरकाभावेन च येषां तानि नहीणसेतुकानि । किं पहुना धिज्ञाने, व्य० १ ०। स्था।
निधायकानां यानि गोत्रागाराणि कुलगृहाणि तान्यपि प्रही
णानि येषामथवा तेषामेव गोत्राणि नामान्याकाराश्चाकृतयस्ते श्रोहिणाणावरण-अवधिज्ञानावरण-न० अवधिज्ञानस्य प्राकप्रदर्शितरूपस्य आवरणमवधिज्ञानावरणम् । ज्ञानावरणकर्म
प्रहीणा येषां तानि प्रहीणगोत्रागाराणि प्रहीणगोत्राकाराणि वा
एवमुच्छिन्नस्वामिकादीन्यपि। नवरमिह प्रहीणाः किंचिन्सत्ताणस्तृतीयायामुत्तरप्रकृती, । कर्म । उत्त० ।
पन्त उच्छिन्ना निर्नष्टसत्ताका यानीमानि अनन्तरोक्तविशेषणानीओहिदसण-अवधिदर्शन-न० अवधिरेव दर्शन रूपिसामान्य.
ति । स्था० ५ ग०। (प्रामादिशब्दव्याख्या स्वस्वशब्दे) ग्रहणमवधिदर्शनम् । पं० सं० १ द्वा० । अवधिना रूपिमर्या
प्रोहिदसणावरण-अवधिदर्शनावरण-न० रूपवद् व्यं सादया दर्शनं सामान्यांशग्रहणमवधिदर्शनं कर्म । अवधिदर्शनावरणीयस्य वयोपशमान्यां जायमाने सामान्यग्रहणस्वभावे
मान्यप्रकारण मर्यादासहितं दृश्यत इति । अवधिदर्शनं तदर्शनभेदे, स्था० ७ ठा०।
दावृणोतीति अवधिदर्शनावरणम्। उत्त०३६अ। अवधिना रूपि(अवधिदर्शनकोनः )
मर्यादयाविधेरेब वा करणनिरपेको बोधरूपो दर्शनं सामा
म्यार्थग्रहणमवधिदर्शनम् तस्यावरणमवधिदर्शनावरणम् । दपंचहिं गणेहिं अोहिदसणे समुप्पन्जिनकामे वि तप्पढ
शनावरणकर्मजेदे, स्था० एगास। मयाए खनाएज्जा । तं जहा अप्पनूयं वा पुढविं पासित्ता
भोहिमरण-अवधिमरण-न अवधिर्मर्यादा ततश्चाऽवधिमा तप्पढमगाए स्वनाएज्जा। कुंथु कुंथुरासिनूयं वा पुढविं पासित्ता
मरणमवधिमरणम् । भरणनेदे, यानि हि नारकादिनवनिबन्धतप्पढमयाए खजाएज्जा । मह महालयं वा महोरगसरीरं नतया आयुःकर्मदनिकान्यनुनूय म्रियते।मृतो वा यदि पुनस्तान्येपासित्ता तप्पढमयाए खजाएजा । देवं वा महिहियं जाव वानुनूय मरिष्यते । तदा तदवधिमरणमुच्यते। तद्रव्यापेकया पुमहेसक्खं पासित्ता तप्पढमयाए खभाएज्जा । पुरेसु वा पु
नस्तद्ग्रहणाबाध यावजीवस्य मृतत्वात् सम्नवति च गृहीतो
ज्जितानां कर्मदलिकानां पुनर्ग्रहणं परिणामवैचित्र्यादिति ॥ राणाई महश् महालयाई महाणिहाणाई पहीणसेनयाई
तफेदा यथा । पहीणगोत्तगाराई नच्छिमसामियाई उच्चिासेउयाई न
मोहिमरणणं भंते ! कविहे पणत्ते? गोयमा ! पंचविहे शिमगोत्तागाराइंजाइं इमाइंगामागारनगरखेमकव्वडमझ
पामत्ते तं जहा दब्बोहिमरणे खेतोहिमरणे जाव जावोहिबदोणमुहपट्टणासमसंबाहसंनिवेसेसु सिंघामगतिगचउक्क
मरणे । दम्वोहिमरणेणं नंते ! कइविहे पस्मत्ते ? गोयमा ! चक्करनउम्मुहमहापहपहसे णगरसिझमणेसु मसाणमुम्मा
चबिहे पामते तं जहाणेरइए दव्योहिमरणे जाव देवगारगिरिकंदरसंतिसेलोवहाणजवणगिहेसु संनिक्खित्ताई
दव्वोहिमरणे । सेकेण?णं भंते! एवं उच्च प्रश्यदव्योहिचिट्ठति ताई वा पासित्ता तप्पढमयाए खभाएज्जा इच्चिए
मरणे ? गोयमा ! जणं णेरइया ऐरश्यदचे वट्टमाणा हिं पंचहि गणेहिं ओहिदसणे समुप्पज्जिउकामे तप्प
जाई दवाई संपयं मरेंति ज ण णेश्या ताई दबाई अढमयाए खभाएज्जा ॥
णागए काले पुणो वि हरिस्सति । से तेणष्ण गोयमा ! व्यक्तन्नवरमवधिना दर्शनमवलोकनमर्थानामुत्पत्तुकामं भवितुकामं तत्प्रथमतायामवधिदर्शनोत्पादप्रथमसमये (खानापज्ज
जाव दचोहिमरणे एवं तिरिक्खजोणियमणुस्सदवेदव्वोहित्ति ) स्कानीयात क्षुच्येत् स्खलतीत्यर्थः । अवधिदर्शने वा स- मरणे वि । एवं एएणं गमएणं खेत्तोहिमरणे वि । कालोमुत्पत्तुकामे सति अवधिमानिति गम्यते । वन्यदल्पभूतां स्तो- हिमरणे वि नबोहिमरणे वि भावोहिमरणे वि। कसत्वां पृथिवीं दृष्ट्वा वाशब्दो विकल्पार्थः। अनेकसत्वव्याकुला- नैरयिकाच्याणि सांप्रतं म्रियन्ते त्यजन्ति तानि च्याएयनागचूरिति सम्भावना वा न कस्मादल्पसत्वनूदर्शनात् । श्राकिमेत- तकाले पुनस्ते नारका इति गम्यम् । मारिष्यन्ते त्यक्ष्यन्तीति यदेवमित्येवं कुज्येदेवाकीणमोहनीयत्वादिति भावः। अथवा नूत- त्तनैरयिकाव्यावधिमरणमुच्यत इति शेषः " से तेणमि" शब्दस्य प्रकृत्यर्थत्वादल्पलतामल्पां पूर्व हि तस्य बही पृथिवीति त्यादिनिगमनम् ज०१३ श०७ १०। “एमेव मोहिमरणं,जाणिसम्नावनासीदिति १ तथात्यन्तप्रचुरत्वाकुन्यूं कुन्यूराशिभूतां कु- मओ ताणि चेव मरइ पुणो"श एवमेव यथा वीचिमरणं - न्यूराशित्वप्राप्तां पृथिवीं दृष्ट्वात्यन्तविस्मयभयाज्यामिति २ तथा व्यक्केत्रकालभवनावनेदतः पञ्चविधं तथैवमवधिमरणमपीत्यर्थः (महश्महालयति ) महान्ति महन्महोरगशरीरं महाहितनुं बा- तत्स्वरूपमाह । यानि मृतः संप्रतीतिः शेषस्तानि चैव (मर पुह्यद्वीपवर्तियोजनसहनप्रमाणं दृष्ट्वा विस्मयाद्भयाद्वा ३ तथा- णत्ति) तिव्यत्ययेन मरिष्यति। पुनः किमुक्तं भवति । अवधिर्मदेवं महर्षिकं महाद्युतिक महानुनाग महाबलं महासौख्यं दृष्ट्वा र्यादा ततश्च यानि नारकादीनि भवान्त ! बन्धनतयायुःकर्मदलिविस्मयादिति ।। (पुरसुवेत्ति) नगराधेकदेशनूतानि प्राकारा- कान्यनुनूय म्रियते पुनर्यदि तान्येवानुनूय मरिष्यति । तदा 5. वृत्तानि पुराणीति प्रसिद्ध तेषु पुराणानि चिरन्तनानि (नराक्षा- व्यावधिमरणं तद्न्यापेक्वया पुनस्तद्हणावधि यावज्जीवस्य इंति) क्वचित्पाउस्तत्र मनोहराणीत्यर्थः। (महइमहालयाईति)। मृतत्वातू संभवति हि गृहीतोज्जितानामाप कर्मदद्धिकानां नान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org