________________
(१५) भोहि अनिधानराजेन्द्रः।
ओहिणाण श्त्याद। "सम्मासुरत्ति" ननूनः प्रतिपद्यमानकेषु विशेषः पूर्वप्र- ___ पइदवं संखाइ य, पज्जायाई च सव्वाई ।। तिपन्नेषु का वार्तेत्याह (तेश्चियपुवपवनेत्यादि ) य एव मति- जघन्यतो मूर्तिमन्ति न्याएयवधिज्ञानी पश्यतीति संटङ्कः । झानस्य पूर्वप्रतिपन्ना उक्ता अवधिज्ञानस्यापि त एवष्टव्याः। कथंसूतानीत्याह ( अंगुनेत्यादि ) अङ्गालसंख्यातीतनागविषयाकिं सर्वथा नेत्याह । (वियलेत्यादि ) विकलेन्छिया न संझिप
णि आवलिकासंख्यातीतनागविषयाणि चेत्यर्थः। विशे० । इन्छियतिरश्चश्च मुक्त्वेत्यर्थः । एते हि सास्वादनसम्यग्दृष्टयो
विवरीयवेसधारी, विजंजणसिकदेवया एव । मतिकानस्य प्रतिपन्ना उक्ताः । अवधेस्तु न प्रतिपद्यमानका नापू. वप्रतिपन्ना भवन्तीति नावः । इति गाथाद्वयार्थः । अथसितं
छाश्यसवियसेवी, बीयादीओ वि पञ्चक्खा ।। गत्यादिद्वारम् । विशे० ॥ (आमर्पोषभ्यादिऋछिवर्णनम् शक्ति
पुढवीइतरुगिरिया, सरीरादिगया य जे नवे दव्वा । शब्द)
परमाणुसुहसुक्खा-दयो य ओहिस्स पञ्चक्खा ।। (१७) अवधेः संक्केपसरूपणा प्रस्तावना च।
नेपथ्यपरावर्त्ततो गुटिकाप्रयोगतः स्वपरावर्ततो वर्णपरावर्ततदेवं प्रसङ्गायाती शेषौ प्रतिपाद्य अवधिज्ञानं च सप्रसङ्गं तो विपरीतं घेषं धारयन्तीति विपरीतवेषधारिणस्ते।तथा ये वि. विस्तरतः प्ररूप्योपसंहरन्वक्ष्यमाणसंकेपप्ररूपणस्य प्रस्तावना द्यासिका अञ्जनसिका देवतया वा आच्छादिताये च तैःसेविच कर्तुमाह।
तसेविनो ये च वीजादयः कुशलादिन्यस्ते सर्वेऽवधिकानिनः । भणिश्रो वहिणो विसओ, तहा वि तस्सं गडं पुणो जण। प्रत्यकाः । तथा यानि पृथिव्यां यानि च तरुषु यानि च गिरुषु संखवरुईण हियं, अव्यामोहत्थमिटुं च ॥
गाथायामेकवचनं समाहारत्वात् । न्याणि यानि च शरीरादि- . प्रणितः प्ररूपितः"ओहीखेतपरिमाणे संगणे" इत्यादीमांसपे
गतानि न्याणि ये च परमाणवो ये सुखदुःखादय इन्द्रियमन:णापि पूर्वोक्तप्रन्येनावधेः स्वरूपाधन्वितो विषयो व्यकेत्रादि
शरीरस्वास्थ्यास्वास्थ्यरूपास्तेऽप्यवधेः प्रत्यकाः। कस्तथापि तत्संग्रहविषयसक्केपप्ररूपणं पुनरपि नंणत्यत्रान्तरे अच्चतमणुवलका, वि ओहिनाणस्स हाँति पच्चक्खा । देववाचको नन्द्यध्ययनसूत्रकारः। अनेन चेदं सूचितं नन्द्यत्ययन- अोहिमाणपरिगया, दबा असमत्तपज्जाया ॥ सूत्रकारणे प्रथमं विस्तरतोऽवधिकानं प्ररूप्य पर्यन्ते पुनरपि सं- अत्यन्तं चक्षुरादिना अनुपलब्धा अपि पदार्था अवधिमाकेपतस्तद्यथा ॥ विशे।
नस्य भवन्ति प्रत्यक्षा अवधिज्ञानेन च व्याणि परिगतानि "तं समासयो चउन्विहं परमत्तं तं जहा। दवो खेत्त- परिणतानि भवन्त्यसमाप्तपर्यायाणि न समस्ताः पर्याया द्रओकालो भावो तत्थ दवओ णं श्रोहीनाणी व्याणां ज्ञातुं शक्यन्ते इति भावः । यदि हि समस्तान पर्यायान् जहन्नेणं अताई रूविदबाई जाणइ पास । नकोसणं
जानीयान्नूनं स केवलीभवेत् । वृ०८ उ० । भावतस्तु प्रति
कव्यं चत्वारो गुणा धर्माः पर्याया येषां तानि चतुर्गुणानि प. सव्वाइं रूविदव्वाई जाणइ पास । खेत्तो णं ओहिना
श्यति । इदमुक्तं भवति । जघन्यतोऽवधिज्ञानी द्रव्यतः क्षेत्रणी जहन्नणं अंगुलस्स असंखेज्जइभागं जाणइ पासइ । तश्चाद्धालासंख्येयभागाक्षेत्राऽभ्यन्तरवर्तीनि मूर्तव्याणि पउकोसणं असंखेजाई अनोगे सोगप्पमाणमित्ताई खंमाई | श्यति। कालतस्त्वेतावन्याणामावलिकासंख्येयभागाऽभ्यन्तजाणइ पासइ । कालो णं प्रोहीनाणी जहन्नेण पाव- रवर्तिनोऽतीताननागतांश्च पर्यायान्पश्यति । भावतस्तु प्रतिलियाए असंखिज्जइभागं जाणइ पास । उकोसेणं असं
द्रव्यं चतुरः पर्यायान्पश्यतीति । उत्कृष्टतस्तु द्रव्यतः क्षेत्रत
श्वासंख्येयलोकाकाशखएमावगाढानि सर्वाएयपि मूर्तद्रव्याणि खिजाओ उस्स प्पिणीओ ओसाप्पिणीयो अईयमणागयं
पश्यति। एतानि चैकस्मिन्नेव लोकाकाशे अवगाढानि प्राप्यन्ते। च कालं जाण पास। भावो णं श्रोहीनाणी जहने- शेषलोकाध्वगाढानामुपदर्शनं शक्तिमात्राऽपेक्षयैवोच्यते। कालणं अणंते भावे जाण पासइ । नकोसेणं वि अणंते
तस्त्वेषांखव्याणामसंख्यातोत्सर्पिण्यवसर्पिणीसमान्तर्गतान
तीताऽमागतांश्च पर्यायान्पश्यति । भावतस्त्वेकैकं द्रव्यमाधिजावे जाणश्पासइ । सव्वभावाणमणंतभागं जाणइ पास।
त्यासंख्येयपर्यायापयेतानि पश्यति । इह च दर्शनक्रियासाश्रोहीभवपच्चइओ, गुणपञ्चइओ य वमित्रो विहो। तस्स
मान्यमात्रमाश्रित्य पश्यतीत्युक्तं विशेषतस्तु जानाति पश्यतीति य बहुविगप्पा, दव्वे खेते य काले य ।१ । नेरइयदेवति- च सर्वत्र कष्टव्यम् । तदेवं जघन्यत उत्कृष्टतश्च प्राग्विस्तरतः त्य-करा य ओहिस्स बाहिरा हुंति । पासंति सम्वोखलु,
प्रोक्तोऽवधिविषयः। इदानीं तु स एव संक्षेपत उक्तस्तद्भणने व
सप्रसङ्गमवधिशानं समाप्तम् । विशे० प्रा०म०प्र०कर्मा सेसा देसण पासंति । । सेत्तं ओहिनाणं ।
प्रवणसम्म अवधिज्ञानवति जीवे अवध्यवधिमतोरभेदात् । अवधिोत्रप्ररूपणेन गतार्थीकृतेति न पुनरुक्तिजयाउपन्यस्ता।
प्रव०१५ द्वा०। ननु नन्दिसूत्रकारेणापि किमिति विषयः पुनरपि प्ररूपितः पुन:- |
| ओहिजुय-अवधियुत-त्रि० अवधिलब्धियुक्के, क०प्र०। पुनरुत्तस्य प्रसङ्गादित्याशङ्कघाह (संखेवेत्यादि ) यस्मादपि संकेपरुचीनां हितमिदं संकेपनणनमतस्तेषां हितार्थ मन्दमती- मोहिणाण-अवधिज्ञान-न० अवधिः (अनन्तरोदितस्वरूपः) नामच्यामोहाथै चेष्टमेतदिति । तमेव विषयसंग्रहमाद । स एव शानमवधिना वा मर्यादया मूर्तद्रव्याण्येष जानाति
नेतराणीति व्यवस्थया शानमवधिज्ञानम् भ०८श २ उ०। दध्याई अंगुलावलि, संखेजाश्यभागविसयाई ।
अवध्युपलक्षितं शानमप्यवधिः । प्रव० २१६ द्वा०। पं० सं०। पेच्छइ चउगुणाई, जहन्नो मुत्तिमंताई।
भवधिश्वाऽसौ सानञ्च अवधिज्ञानम् । इन्द्रियमनोनिरपेक्षे उकोसमसंखाई, मोगस्थिगुलसमानिबचाई।
आत्मनो रूपिद्रव्यसाक्षात्कारकारणे शानभेदे, स्था०२ ठा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org