________________
(१५७). अोहि
अभिधानराजेन्द्रः। दा सर्वकालममीषामवधिर्भवति। नत्वन्तरालेऽपिप्रतिपततीति । संबद्धो उ अलोए, नियमा पुरिसे वि संबद्धो। आह। यद्येव तीर्थकृतां सर्वकालावस्थायित्वमवधेविरुयते के- तिम्रोऽपि गताः। नवरं दूरान्धकारमित्यादिप्रतिफक्षितदीपस्य वलोत्पत्तौ तदभावान तेषां केवनोत्पत्तावपि वस्तुतस्तत्परिच्छे
दर्शनं तदिव विच्छिन्नं ( तदंतरमबाहत्ति ) तयोर्देहावधिप्रकादस्याप्यनष्टत्वात्सुतरां केवलज्ञानेन संपूर्णानन्ततकात्मकर- शक्षेत्रयोरन्तरं तदन्तरं तबाधोच्यत इति । अवसितं केत्रद्वारस्तुपरिच्चित्तेः । वनस्थकालस्य वा विवक्कितत्वाददोष इत्यवं
म् । विशे०। प्रज्ञा०। विस्तरेणेति “ सेसा देसेण पासंती" त्येत याचिख्यासुराह ।
मेरझ्याणं भंते ! ओहिस्स किं अंतो बाहिं ? गोयमा! सेसञ्चिय देसेणं, न न देसेणेव सेसया किं तु ।
अंतो नो वाहिं । एवं जाव थणियकुमाराणं | पंचिंदियारेदेसेण सव्वउच्चिय, पिच्छति नरातिरिक्खा य॥
रिक्खयोणियाणं पुच्चा। गोयमा ! नो अंतो बाहिं । मणुगताथैवेति गाथापञ्चकार्थः । गतं देशधारम् । विशे० । तं।
स्साणं पुच्छा, गोयमा ! अंतो वि बाहि वि। वाणमंतरजोअथ केत्रहारम् । (१६) केत्रगत्यादिद्वाराणि तत्र केत्रहारमभिधित्सुराह ।
इसियवेमाणियाणं जहाणेरझ्याणं । संखेजमसंखेजो, पुरिसमवाहाए खेत्तो ओही।
तथा नैरयिकनवनपतिव्यन्तरजोतिष्कवैमानिकाः। तथा भवस्था
भाव्यादवधर्मध्यवर्तिनो न पुनर्वहिः किमुक्तं जवति । सर्वतः प्रसंवच्छमसंबछो, लोगमलोगे य संबछो॥
काशिविनसाविधयो जवन्ति । नतु स्कारधयो विच्चित्रा(खेत्तोत्ति ) श्द केत्रतोऽवधिमति जीवे प्रदीपे प्रभापटलमि
वयोवा तिर्यकपञ्चेम्ब्यिास्त्ववधेरन्तन विद्यन्ते। किंतु बहिरत्रा व संबको लग्नो नवति । जीवावधवेत्रादारज्य निरन्तरं षष्टव्यं
प्येष भावार्थः । तिर्यकपश्चेन्द्रियास्तथानवस्वानाव्यात् । स्पर्द्धवस्तुप्रकाशयतीत्यर्थः । कश्चित्पुनरतिप्रकृष्टतमो व्याकुलान्तरा
कावधयो विचिन्ना अपान्तराने सर्वतः प्रकाश्यवधयो वाभवन्ति वर्तिप्रदेशमुखच दूरस्थितमित्यादि प्रतिफवितदीपपनेव जी
स्पद्धकाद्यवधियोग रति जावः । प्रज्ञा० ३३ पद। बेऽसंबको भवति कया हेतुभूतया ऽसंबक इत्याह । मकारस्या
गतिद्वारं विभणिषुराह । माक्षणिकत्वात्पुरुषायाधयेति । पूर्णः सुखमुःखानामिति पुरुषः । पुरि शरीरे शयनाद्वा पुरुपो जीवः । भवाधनमबाधा अन्तरान
गश्नरइयाईया, हेट्ठा जह वरिणया तहेहा वि । मित्यर्थः पुरुषादयाधापुरुषाबाधा तया हेतुभूतयाऽसंबरू इति हे. की एसा य वणि-ज्जइ ति तो सेसियाओ वि॥ त्वर्थे तृतीया स च संबद्धोऽसंबरूचावधिः केत्रतः कियान भव. गतिर्नरकगत्यादिका प्रादिशब्दादपरोपीछियादिद्वारकापः तीत्याह । संख्येयोऽसंख्येयश्च । योजनाऽपक्कया संख्ययान्यसंख्ये- प्राफ प्रतिपादितस्वरूपोऽत्र परिगृह्यते। ततश्च नारकादिगत्यादियानि वा योजनानि प्रत्येकं भवन्तीत्यर्थः। कया सहेत्याह ।पुरु- द्वाराणि यथाधस्तात्पूर्व मतिज्ञानप्ररूपणाप्रस्तावे "गर शंदियपाबाधयत्येवं सहार्थे तृतीया। पुरुषाबाधापदमत्रापि योज्यते। न कार जोप वेए कसायबेसासम्मत्तनाणे" त्यादिना तथा "संतकेवसमवधेः संख्येयान्यसंख्येयानि या योजनानि धा भवन्ति । किं पयपरूवणया दक्वपमाणं" चेत्यादिना च प्रतिपादितानि । तथेहातर्हि पुरुषाद्यन्तरावरूपा वाधा साप्येतावन्माना नवतीत्यर्थः । इदं प्यवधिप्ररूपणायां वक्तव्यानि।यस्तु विशेषस्तं भाष्यकारः स्वयचान्तरमसंबक पवावधी भवति न तु संबके तत्र संबकत्वेनैव तद- मेव वत्यति । एषा चावधिलकणा ऋद्धिः सिद्धान्ते वर्यत संभधादिह वा संबद्ध अवधौ अन्तरे चतुर्भङ्गिका संख्येयमन्त- श्त्यतोऽनेन संबन्धेन शेषा अप्यामोषध्यादिका ऋष्योन वरं संख्ययोऽवधिः १संख्येयमन्तरमसंख्येयोऽवधिः२ असंख्येयम-| एर्यन्त ति नियुक्तिगाथार्थः। न्तरं संख्येयोऽवधिः ३ असंख्येयमन्तरमसंख्येयोऽवधिरित्येवं च-1 । अथ गत्यादिषु द्वारेषु चिन्त्यमानस्यावधिज्ञानस्य मतिझानास्वारोऽपि भङ्गकाः संनवन्ति । ४ । संबत्ववधौ विकल्पाभावः। द्यो विशेषस्त भाष्यकारः प्राह। तमुत्थानहेतोरन्तरलकणस्य द्वितीयपदस्य तत्रानावादिति ।। जे पमिवज्जति मई, ते बहिनाणं पि समहिया अधे। अयं चावधिोंके अलोकेऽपि च संबको जवतीत्याह (खोगम
वेयकसायाईया, मणवज्जवनाणिणो चेव ।। बोगे य संबछोत्ति ) श्द सोकशब्दन कोकान्तो गृह्यते अत्रापि च नङ्गकचतुष्टयम् । तत्र यो लोकप्रमाणोवधिः स पुरुषे संबछो
सम्मासुरनेरझ्या-माहारा जे य होंति पज्जत्ता । जयति लोकान्ते च । यस्तु झोकदेशवर्ती अज्यन्तराऽवधिः स | तेच्चिय पुव्वपवमा, वियन्नासएणीय मोत्तणं ॥ पुरुषे संबद्धो न लोकान्ते ।२। लोकान्ते संबद्धो न पुरुष इति शू- ये मतिज्ञानस्य प्रतिपत्तारः प्रागुक्ता श्हावधिज्ञानस्यापि प्रन्योऽयं नङ्गः । यो दि लोकान्ते संबकः स पुरुषे नियमासंघद्ध | तिपत्तारस्ते एव रुष्टव्याः केवनमत्राधिका अन्येऽपि केचित्ते एव भवति न त्वऽसंबरू इत्येताकासंभवः । ३।न लोकान्ते अवगन्तव्यास्तद्यथा(वेयकसायाश्यत्ति) वेदातीताः कषायातीता नापि पुरुषेऽसंबद्धो बाह्यावधिः यस्त्वलोके संबकः स पुरुष सं- चावेदका अकधायिणश्चेत्यर्थः । तथा मनःपर्यायज्ञानिनश्चेत्येते बरू पव जवतीति । ४ । तत्र भङ्गकानाव इति नियुक्तिगाथा- मतिज्ञानस्य पूर्वप्रतिपन्ना एवोक्ताः । ३६ ववधेरमी प्रतिपत्तारो र्थः। भय भाष्यम्।
अवन्ति। यतः श्रेणिध्ये वर्तमानानां वेदकानामकषायाणांच केषांओही पुरिसे कोई, संबको जड़ पभावदीवम्मि । चिदवधिज्ञानमुत्पद्यते। येषां वानुत्पन्नावधिज्ञानानां मतिश्रुतचारिदरंधयारदीवय-दरिसणमिव कोइ विचिप्लो ॥ अवतां प्रथममेव मनःपर्यायज्ञानमुत्पद्यते । ते मनःपर्यायशानिनोसंखिज्जमसंखिज, देहायो खेत्तमंतरं कानं ।
ऽपि केचित्पश्चादवधिज्ञानस्य प्रतिपत्तारो भवन्ति । अपरञ्चासंखेज्जासंखेज, पेजेज तदंतरमबाहा ।
नाहारका अपर्याप्तकाश्च मतिपूर्वप्रतिपन्ना एवोक्तान तु प्रतिपद्य
मानकाः । श्ह तु येप्रतिपतितसम्यक्त्वास्तिर्यस्मनुष्येच्यो देवसंबद्धासंबछो, नरसोयं तेसु होइ च उभंगो ।
नारका जायन्ते । तेऽवधिज्ञानस्य प्रतिपद्यमानकेष्वपि प्राप्यन्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org