________________
(१५७) प्रोहि अभिधानराजेन्डः।
भोहि माने त्यस्तु परतोऽनुत्तरबिमानेष्ववधिज्ञानावधिदर्शनरूपोऽवधि नन्वयधेरबाह्या भवन्त्यवध्युपलब्धक्षेत्रस्याभ्यन्तरे नारकाव नवति । न तु विनङ्गकानमिथ्याप्टेरव सद्भावादनुत्तरसुरेषु दयो वर्तन्त इति प्रथमपक्षे व्याख्यातम् । एवं चोक्ते सति प. च मिथ्यादृष्टेरभावात् स चानुत्तरसुरावधिः केत्रतः कालतश्चा- | श्यन्ति सर्वत इति । किमर्थ भएयते । ये ह्यवधिप्रकाशितक्षे. संख्ययोऽसंख्यातविषयो जवति बन्यन्नावस्त्वनन्तविषय इति । प्रस्य मध्ये वर्तन्ते ते सर्वतः पश्यन्त्येचेति गतार्थत्वादतिरिइह च तिर्यग्मनुष्याणां तुल्यस्थितीनामपि कयोपशमतीयमन्द- च्यते । एयेदमिति पराभिप्रायः । अत्र सूरिराह । (उZइस्यादि) तादिकारणवैचित्र्यात् केत्रकामविषयेऽप्यवधिविनाकानदर्शन- सन्तता निरन्तरालाः सर्वा दिग्विदिग्लक्षणा दिशः प्रकाशयोविचित्रता। न पुनस्तुल्यतैवेतीह देवेष्वेव तयारियं प्रतिपादि-. विषयभूता यस्यावधेरसौ सन्ततदिक्कोऽवधिरबाह्यावधिरितेति विनायनीयमिति नियुक्तिगाथार्थः ।
त्यर्थः । न विद्यतेसन्ततदिक्कोऽवधिर्यस्यासौ असन्ततदिकोऽव अथ भाप्यम् ।
धिमान् बाह्यावधियुक्तः साध्वादिरित्यर्थः। श्रयं यस्मान (उ य सविसेसं सागारं, तं नाणं निविसेसमणगारं । इति) न पश्यति कथं सर्वतः किम्भूतः सन्नित्याह । अवधिद्योतं दंसणं ति ताई, मोहिविनंगा ण तुझाई।।
तितक्षेत्रस्यान्तर्मध्येऽपि स्थितस्तस्मात्कर्तव्यं (पासंति सञ्चश्रो
खल्विति ) इदमुक्तं भवति । "फडोही वा असंबद्धो" इत्यनेन आरब्ज जहपायो, उवरिमगविज्जगावसाणाणं ।
प्रन्थेन यः प्राक् प्रतिपादितो द्विविधो बायावधिः फडकावधिः परोहीनाणंचिय, न विभंगमसंखयं तं च ॥
असंबद्धवलयाकारक्षेत्रप्रकाशकायधिश्वेत्यर्थः । तत्साध्यागातार्था एव । गतं ज्ञानदर्शनविनहारत्रयम् । विशे० ॥ दिरवभ्युपलब्धोत्रस्यान्तःस्थितोऽपि न सर्वतः पश्यत्यन्तराअथ देशद्वाराभिधानायाह ।
लादर्शनादतः तद्यवच्छेदार्थ कर्तव्यम् । पश्यन्ति सर्वत इति (१५) देशतः सर्वतश्चायधिः।
प्राह । नन्वयमसन्ततदिवावधेरयाह्यावधिरेव न भवति । याह्या णेरइयाणं भंते ! कि देसोही सन्चोही? गोयमा देसोही।
षधित्वेनैव प्राक् प्रतिपादितत्वात् न तु किमेतद्व्यवच्छेदपरेण नो सव्वोही। एवं जाव थपियकुमाराणं । पंचिदियति- "पासंतीत्या" धुपादाननेत्यसमयपरिभाषितमबाह्यावधित्षमत्र रिक्खजोणियाणं पुच्छा। गोयमा! देसोही नो सवोही।
नास्ति । लोकरूढं त्ववधिप्रकाशितक्षेत्रमध्यवर्तित्वमात्रमत्रापि मणुस्साणं पुच्छा । गोयमा ! देसोही वि सम्वोही
विद्येत । इत्येतद्यवच्छेदार्थ “पासंतीत्या" दि स्थितमित्यलं वि.
स्तरेणेति । अथ द्वितीयव्याख्यानं तत्र प्रेय चाह । वि वाणमंतरजाशसियवेमाणियारणं । जहा ऐरइयाएं ।
निययावहिणो अभिं-तरत्ति वा संसयावणोयत्यं । देशावधिसर्वावधिचिन्तायां मनुष्यवर्जाः सर्वेऽपि देशावधयो मनुष्यास्तु देशावधयोऽपि भवन्ति । सर्वावधयोऽपि परमाव
तो सव्वोजिहाणं, होउ किमनंतरग्गहणं ॥ धेरपि तेषां संभवात् प्रज्ञा ३३ पद।
वा इत्यथवार्थः । स च व्याख्यानान्तरसूचकः । तत्र नारकादणेरइयदेवतित्यं-करा य ओहिस्स बाहिरा इंति।
योऽयधेरबाह्याभ्यन्तरा भवन्तीति कोऽर्थ इत्याद । नियतायधयो
नियमेनैषामवधिर्भवत्येवेति । तर्हि 'पासंतीत्यादि' किमर्थमि. पासंति सचओ खलु, सेसा देसेण पासंति ।।
त्याह ( संसथावणोयत्थंति ) किमेते देशतः पश्यन्त्याहोश्विनारका देवास्तीर्थकराश्चावधिज्ञानस्याबाह्या भवन्ति । अ
सर्वत इत्येवंभूतशंसथापनोदार्थ पश्यन्ति सर्वतः खल्विति वध्युपलब्धस्य क्षेत्रस्यान्तर्वर्तिनः । अभ्यन्तरवर्तिन एव भव
वाक्यशेषः । यद्येवं ततः संशयापनोदार्थ सर्वतोऽभिधानमेन्तीत्यर्थः । अत एव बाह्यावधय एवैते प्रतिपाद्यन्ते। अवधि
वास्तु किमन्यन्तरग्रहणेनेति । अत्रोत्तरमाह । प्रकाशितक्षेत्रस्य प्रदीपा इव निजनिजप्रभापटलस्य नैते बहिभवन्तीत्यर्थः । तथाऽवधिना पश्यन्त्यवलोकयन्ति । खलुशब्द
अभितरत्ति तेणं, निययावहिपोक्सेसया भइया। स्यावधारणार्थत्वात्सर्वत एव सर्वास्वेव दिक्षु विदिक्षु च नतु भवपच्चयाइवयसा, सिद्धे कालस्स नियमोयं ।। देशत । इत्यर्थः शेषास्तिर्यग्मनुष्या देशेनेत्येकदेशेन पश्यन्ति । यदि सर्वतो ग्रहणेन नारकादीनां देशदर्शनं निराकृत्य संशतत्राचाक्यावधारणविधेरिष्टतः प्रवृत्तेः शेषा एव देशतः प- यो निरस्त इति षे । तेन तर्हि भो प्रेरक अभ्यन्तरा अबाह्या इश्यन्ति । न तु शेषा देशत एवेति द्रष्टव्यं शेषास्तिर्यग्मनुष्याः त्यनेन नियतावधयो नियमेनाऽवधिमन्तो नारकंदवतीर्थकराः सर्वतो देशतश्च पश्यन्तीति भावः । अथवा पूर्वार्धमन्यथा अवशेषास्तु तिर्यम्मनुष्या नजनीया अवधियुक्तास्तद्विरहिता वा व्याख्यायते । नारकदेवतीर्थकरा अवधेरबाह्या भवन्ति । इति भवन्तीति प्रतिपादितं अष्टव्यम् ।सर्वग्रहणेन हि सर्व देशदर्शनकोऽर्थोऽवधिज्ञानवन्त एवामी भवन्ति । अवधिज्ञानं नियमे- विषय एव संदेहो निवर्त्यते । नियतावधित्वं पुनरमीषा न बनैषां भवतीत्यर्थः । तत्र किममी तेन सर्वतः पश्यन्ति देशतो ज्यते । अतस्तत्प्रतिपादनार्थमवधेरबाह्या जवन्तीत्येतचनमि-- घेति संशये सत्याह। "पासंतीत्या" द्युत्तरार्द्धम् । अस्य व्याख्या
तिनावः । तत्रैतत्स्याद्भवप्रत्ययो नारकदेवानामित्यादिवचनातथैवेति नियुक्तिगाथार्थः । अथ प्रथमं व्याख्यानं तावद्भा
तथा। "तिहिं नाणेहिं समग्गतित्थयरा जाव होति गिहवासे" ध्यकारोऽप्याह ।
इत्यादिवचनाच सिमेव । नारकदेवतीर्थकराणां नियतावधिओहिमाणक्खित-जितरगा होंति नारयाईया।
त्वं तत्किमनेनेत्याशङ्कयाह भवप्रत्ययादिवचसा सिकेऽमीसबदिसोवहिविसो, तेसिं दीवप्पनोवम्मो ॥
षां नियतापधित्वे "ओहिस्स बाहिरा होति" कालस्य नियमोऽयं
विधीयते श्दमुक्तं भवति भवप्रत्ययादिवचनासिद्ध्यति नियमेन उक्ताथैव । चालणाप्रत्यवस्थाने प्राह ।
नारकादीनामावधिमत्वं परं न ज्ञायते किमाभवकयममीषाअन्जितरत्ति भणिए, भष्मइ य पासंति सबो खलु |
मवधर्भवति आहोश्विस्कियन्तमपि कासं नूत्वाऽसौ प्रतिपततीति उया जमसंततदिसो, अंतो वि विओ न सव्वत्तो।। । ततश्च"ओहिस्स बाहिरा होतीत्य" नेन काननियमः क्रियते सर्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org