________________
प्रोहि
भोहि
अन्निधानराजेन्धः। नेरइयाणं भंते ! ओहि किं संगिए परमत्ते ? गोयमा ! अह सव्वकालनियओ, कादाइको विसेसाणं । तप्पगारसंठिए परमत्ते । असुरकुमारणं पुच्छा । गोयमा ! गतार्था एव । नवरं (अह सम्बकालेत्यादि ) अथ नारकभवनपागसंविए। एवं जाव थणियकुमाराणं पंचिंदियतिरिक्ख
पत्यादीनां तिर्यग्मनुष्याणां चावधिसंस्थाने विशेष उच्यते। कः पु.
मरसावित्याहासर्वकालनियतोऽवधिसंस्थानमाश्रित्यामीयां नारजोणियाणं पुच्छा । गोयमा! नाणासंगणसंठिए परमत्ते?
कनवनपत्यादिदेवानां शेषाणां तिर्यम्मनुष्याणां कदाचित्कोऽपि एवं मणुस्साणं वि वाणमंतराणं पुच्छा । गोयमा ! पमह- प्रवति इदमुक्तं जपति । तपाद्याकारसमानतया नारकभवनपसंगणसंविए पम्मत्ते ? जोइसियाणं पुच्छा । गोयमा!| त्यादीनामवधेः संस्थानमुक्तं तदङ्गीकृत्य तेषामवधिः सर्वकालं झरिसंगणसंठिए परमत्ते ? सोहम्मगदेवाणं पुच्छा ।
नियतोऽवस्थित एष प्रवति । न त्वन्याकारतया परिणमति ।
तिर्यग्मनुष्याणां तु येनाकारेण प्रथममुत्पन्नोऽवधिः केषांचितेगोयमा ! उसमुइंगारसंठिए पन्मत्ते? एवं अच्चुयदेवाणं |
नैवाकारेण सर्वकासं नवति । केषांचित्त्वन्याकारेण परिणमती. गेवेजयदेवाणं पुच्छा । गोयमा ! पुप्फचंगेरिसंठिए पप्पत्ते? | ति । अथ यदुक्तम् “तिरियमणुएसु प्रोहीत्यादि" तम्बाचिअणुत्तरोववाश्याणं पुच्छा। गोयमा ! जबनालिया संहिए | ख्यासुराह। ओही पमत्ते ॥ प्रशा० ३३ पद ॥
नाणागारो तिरिय-मणुएसु मच्चासयनूरमणे च । तप्पागारे पञ्चग-पमहगारीमुइंगपुप्फजवे ।
तत्थ वमयं निसिद्धं, तस्सिह पुण तं पि होजाहि ॥ तिरियमणुएसु ओही, नाणाविहसंविओ जणिओ॥ तत्र स्वयंनूरमणे तस्य मत्स्याकारविषये वायं निषिकम् । तप्र उपकस्तस्येघाकारो यस्यासौ तप्राकारोऽवधि रकाणां
इह पुनस्तियङ्मनुष्येषु तस्यावधिरित्येषमप्यावृत्यायोज्यतोसमन्तव्यः । तप्रश्च किलायतव्यस्रो भवति। पखको धान्याधारनूतो
दपि वनयमाकारमाश्रित्य नवेच्छेषं सुगममिति । तदेवं संस्थाने त्रैव प्रतीतः स चोर्वायतः। उपरि च किंचित्संक्किप्तस्तदाका
प्रोक्तेऽपि कयाऽपि दिशा बहुरवधिः कयाऽपि तु स्तोक इति रोऽवधिर्भवनपतीनां पटहक पातोद्यविशेषःप्रतीत एव स च ना
न ज्ञायते । अत एतद्भवनपत्यादीनां दर्शयन्नाह ॥ त्यायतोऽध उपरिच समः तदाकारोऽवधिय॑न्तराणां उभयतो
भवणवश्वंतराणं, अहिं बहुगो अहोय सेसाणं । विस्तीर्णचर्मावनकमुखोमध्ये संकीर्णो ढकालकण भातोद्यविशेषो। नारगजोइसियाणं, तिरिय ओरालिश्रो चित्तो । झलरी तदाकारोऽवधिज्योतिष्काणां मृदङ्गोऽप्यातोद्यमेव स चो
नारकज्योतिष्काणामवधितिर्यग्बहुस्तिर्यग्मनुष्याणां तु संबन्धी ायतोऽधोविस्तीर्ण उपरि च तनुकस्तदाकारोऽवधिः सौध.
अवधिरौदारिकावधिरुच्यते । अयं पुनचित्रो नानाप्रकारः केषांमाद्यच्युतान्तकल्पनिवासिदेवानां पुष्पेति सूचनात् सूत्रमिति
चिदूर्च बहुरन्येषां त्वधो परेषां तिर्य केषांचित्स्वल्प इति भावः। कृत्वा सप्तशिखापुप्पभृता चङ्गेरी पुष्पचक्रेरी परिगृह्यते । तदा
शेष सुगममिति गाथार्थः । इत्यवासितं संस्थानद्वारम। कारोऽवधिप्रैवेयकविमानवासिदेवानां (जवेन्सि)यथो यवनालकःसच कन्याचोलकोऽवगन्तव्यः । अयं च मरुमएमलादिप्रसि
(१४) अथ झानलकण दर्शनविभङ्गलकणद्वारदश्चरणकरूपेण कन्यापरिधानेन सह सीवितो नवति । येन परि
यं युगपदनिधित्सुराह । धान न खिसति कन्यानां मस्तककृपक्केपेणायं प्रतिप्यते । अयं सागारमणागारा, प्रोहिविभंगा जहन्नया तुला। चोर्डः सरकञ्चुक इति व्यपदिश्यते । एतदाकारोऽवधिरनुत्तर- नवरिमगे विजेसु अ, परेण श्रोही असंखेज्जा ॥ सुराणां भवति । तिर्यग्मनुष्येषु पुनरवधिर्नानाविधसंस्थानो भ
हावधिविचारे प्रस्तुते एतच्चिन्त्यते। यत किमिह ज्ञान किं वति । यथा हि स्वयंभूरमणमत्स्याःसर्वैरप्याकारैः समये नणि
घा दर्शनं को वा विभङ्गः किं वा परस्परतस्तुल्योऽधिकं चेतास्तथा तिर्यग्मनुध्यष्ववधिरपि किं च स्वयंनूरमणमत्स्यानां ति । तत्र यो वस्तुनो विशेषरूपप्राहकः स साकारः स च ज्ञानवयाकारता निषिका । तिर्यग्मनुष्याणां पुनरवधिस्तदाकारो- मिश्रं सम्यग्दृष्टर्मिथ्यादृष्टस्तु स एव विभङ्गज्ञानम् । यस्तु साऽपि भवतीति नियुक्तिगाथार्थः । ७५०।
मान्यरूपग्राहकोऽयमनाकाराग्रहणात्स च दर्शनम् । तदिह गाथाअथ भाष्यम् ।
यां साकारग्रहणेनावधिशानं गृहीतमनाकारग्रहणेन तु अवनेरइयभवणवणयर-जोइसकिप्पालयाण मोहिस्स । धिदर्शनं विनङ्गग्रहणे न तु विभङ्गज्ञानम् । अत एव दर्शनकागेविजणुत्तराण य, होता गिइयो जहा संखं ॥ नविभङ्गसकणं द्वारत्रयमिदं भवति । तत्र चावधिज्ञानदर्शने तपतास्तप्रादिसमाना आकृतयो नारकाद्यवधेर्यथासंख्यं अष्टव्याः।।
था विमङ्गज्ञानं तस्य च संबन्धे यत्केगंचिन्मतेनावधिदर्शन ते च तश्च यथासंख्यमेवेति । अय तप्रादिस्वरूपं व्याचिख्यासुराह ।
पृथकस्वस्थाने परस्परापेक्वयाऽपरस्थाने चावधिविभङ्गयोहानतप्पेण ममागारो, तप्पागारो मचाययत्तंसो।
दर्शने भवनपतिदेवेन्य आरज्य यावदुपरितनग्नैवेयकविमानानि
तावज्जघन्यान्यामारज्य यावदुपरिवेयकविमानोचितावधिक नघाय उयप्पल्लो, नवरं च सकिंचि संखित्तो।
विनोत्कृष्टता प्राप्तिस्तावक्षेत्रादिलक्षणं विषयमाश्रित्य तुल्ये नचायो समो विय, पमहो हिहो वरिपई एसो। जवतः। इदमुक्तं भवति भवनपतिदेवेत्त्य प्रारज्य यावपरितनचम्पावणफविधिएण-वनयरूवा य कमरिया ॥ ग्रैवेयकविमानवासिनो देवास्ताघधे जघन्यतुल्यस्थितयो देवास्तउद्धायो मुइंगो, हेट्टारूंदे तहोवरि तणुओ।
संवन्धिनी जघन्ये अवधिविनाकानदर्शने केत्रादिविषयरूपं वि
षयमाश्रित्य परस्परतस्तुल्ये भवतः । मध्यमतुल्यस्थितीनां च पुप्फसिहावलिरइया, चंगेरी पुष्फयंगेरी ।।
मध्यमे ते तथैव तुल्ये भवतः । उत्कृष्टतुल्यस्थितीनां तु उत्कृष्ट जरनाल उत्तिभणि ओ, नज्मोसरकंचुओ कुमारीए। ते तथैव तुल्ये नवतः । परेण (श्रोहि असंखेजेत्ति ) वेयकवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org