________________
श्रोहि
कल्पदेवाधिप। अत्रापि च तदुपहितास्तत्कल्पनिवासिनः सामानिकादयो देवाः परिगृहीयां पृथिवीमयपिना पश्यन्ति तथा तृतीयां व पृथिवी ब्रह्मलोकान्तकदेद्रोपतिरकल्पनयासिनो देवाः सामानिकादयः पश्यन्ति तथा शुत्रसहस्रारसुरेन्द्रोपहितास्तत्र पानोपा मानिकादयो देवाचतुर्थी पृथिवीं पश्यन्ति । तथा अनतप्राणतयो देवाः पश्यन्ति पञ्चमी पृथिवीं तामेारणात देवलोकयोः संबन्धिनो देवा विशुद्धतरां बहुपर्यायां चावधिज्ञानेन पश्यन्ति स्वरूपकथनमेवेदं न तु व्य
पिज्ञानस्यैवेह विचारवितुं प्रस्तुतत्वाद्व्यवच्छेद्याभावादिति । लोकपुरीयास्थाने भवानि विमानानि प्रेवेयकाणि तत्राधस्त्य मध्यमत्रैवेयका विमानवासिनो देवा अधस्त्वमध्यमैवेयका उच्यन्ते । ते तमःप्रभाभिधानां पृथिवीं पश्यन्ति । तथा सप्तमीच पृथिवीमुपरितनभैवेषका देवाः पश्यन्ति । ततः संभित्रां चतसृण्यपि दिक्षु स्पशानेन ज्यानां कन्याचोलसंस्थानां लोकनाडीमवधिना पश्यन्ति । श्रनुत्तरविमानवासिनो देवाः एष क्षेत्रतो नारकाणां देवानां च भवप्रत्ययावधेर्विषय उक्तः । पतदनुसारतो इत्यादयोऽप्यवसेया इति तदेवमचो वैमानिकायप्रतिपाद्य विप्रतिपादयचाह । एए सिमखेला तिरियं दीवा य सागरा चैव । बहुबहुरमुरिमग्गा च सफप्पयूलाई ।
एतेषां शक्रादीनाम संख्या निर्वग्द्वी पाध जम्मूडीपादयः स मुद्राश्च लवणसागरादयः क्षेत्रतोऽवधिपरिच्छेद्यतयाऽवसेया इति वाक्यशेषः । तदेवं द्वीपसमुद्रासंख्येयकं बहु बहुतर पश्यति । उपरिमा एचोपरिमकाः उपर्युपरिवर्तिदेवलोक निवासिनो देवा इत्यर्थः । तथा ऊर्ध्वं स्वकल्पस्तूभादेव यावत् क्षेत्रं ते पश्यन्ति न परतः आदिशब्दात् ध्वजादिपरिग्रह इति तदेवं वैमानिकानामवधिक्षेत्र मानमभिधायेदानीं सामान्यतस्तद्वर्न्य देवानां प्रतिपादय
(१२५) अभिधानराजेन्द्रः ।
संखेना जोषणा खलु देवाणं असागरे ऊ । सेण परमसंखिया, जहणार्य पणावी तु ॥ देवानामर्थ सागरोपमे न्यूने आयुषि सति संध्येयानि योज नानि अवधिपरिक्षेश्मयसेवं ततः परं संपूर्ण सागरो पमादिके आयुषि सति पुनरसंख्येयानि योजनान्ययधिक्षेत्रम गन्तव्यम् । तमुत्पथिक्षेत्रमथ जघन्यमाह जमि स्यादि) दशवर्षसहस्रस्थितीनां भवनपतिष्यन्तराणां जघन्य मवधिक्षेत्रं पञ्चविंशतियोजनं ज्योतिष्कवैमानिकानां तु जघन्यं माध्यकार एव चयतीति नितिगाथापञ्चकार्थः । अथाऽनन्तरगाथाभाष्यम् ।
माछियवज्जा, सामनमिता विउ विसेसो । महे तिरियम्पि, सहाणवसेा विणेो ॥ इदं च "संगवेजयोजनात्यिादि" कमाक्षेत्रमा मानिनां भवनपत्यादिदेवानां सामान्यमविशेषेण इएव्यम् । तथापि तूर्ध्वमवधिः तिर्यक्त्वं तेषां देवानां कयाचिद्दिशा हीनाधिकावधिक्षेत्रलक्षणो यो विशेषः स इहैव । " तप्पागारे पलग पडहगेत्यादि 'वक्ष्यमाणावधिक्षेत्र संस्थानवशेन विशेय इति । अत्र पदुक्तम्" जयं पछवीसं तु "चि| अधुना ज्योतिष्कवैमानिकानां जघन्यमभि चित्राह ।
Jain Education International
35
ओहि
पणवीसजोयणाई, दसवरिससहस्सिया ठिई जेसिं । दुविहो वि जोइसाणं, संखेो विसेसेां ॥ मणियाणमंगुल - नागमसंखं जहमत्रो होइ ।
वाए परजवियो, तब्जवजो होइ तो पच्छा ॥ पञ्चविंशतियोजनानि वज्जघन्यमयथितेषयुकं येषां दे वानां दशवर्षसहस्रप्रमाणा स्थितिः तेषामेव विशेयम् । ते च भवनपतिभ्यन्तरविशेषा एव ज्योतिष्काणां पुनर्जन्य उत्कृष् द्विविधोऽप्यवधिः। स्थितिविशेषेण क्षेत्रतः संख्येयान्येव योजनानि विशेषादिकं भवति । ज्योतिष्का जम्योप पल्योपमाष्टभागस्थितिर्न तु दशवर्षसहस्राणि । उत्कृष्टतस्तु वर्षलकाधिकं पल्योपममतो बह्वायुष्कत्वेन महर्द्धिकत्वादुत्कृष्टं
धन्योऽयवधिस्तेषां संख्पेषान्येव योजनानि भविष्यन्ति । केवलं जघन्यक्षेत्राएं बृहत्प्रमाणं इष्टव्यम्। " संजजो
खलु देवानामित्यादि " मेवामीषामुत्कृष्टमवधिक्षेत्रमुकं के. वलं जघन्यभणनप्रस्ताषात् पुनरपि तदुक्तमित्यदोषः । वैमानिकानां तु जघन्योऽवधिः केत्रतोऽङ्गलासंख्येयमानो भवति । श्रयं चोत्पादसमय एव पारभाविको विज्ञेयः। ततः पश्चात्तावज्ञाविक हति गाथायार्थः । ७०१ अथायमेवाधिषाप्रादिभेदभिन्नो भवति । तानुपदर्शयन्नाह ।
उक्कोसोम, मस्सतेरिच्छिएमु य जसो । ढकोसलोगमियो, परिवाद परं अभिवाह ||
यह प्रज्यतः क्षेत्रतः कामतो जावतश्चोत्कृष्टोऽवधिमुनुष्येष्वेव न देवादिषु । तथा मनुष्यास्तिर्यञ्चश्च तेष्वेव जघन्यो न तु सुरनारकेषु तत्र च सोमतोऽसोगगताथ तम योऽसी समस्तलोकमात्रदर्शी उत्कृष्टः मात्रशब्दोऽवच्छेदार्थः स प्रतिपतनशीलः प्रतिपाती श्रप्रतिपात। च भवति । ततः परं येनालोकस्यैको ऽप्याकाशप्रदेशो दृष्टः। सोऽप्रतिपात्येव भवति । क्षेत्रपरिमाणद्वारेऽपि प्रस्तुत विनेयानुग्रहार्थ प्रतिवास्यतिपातिरूपाभिधानमित्यदोषः । इति नियुक्तिगाचार्थः ॥१०२॥ उक्त क्षेत्रपरिमाणद्वारम् । विशे० ॥
(१३) अथ संस्थानद्वारमनिधित्सुराह ॥ बुिगागारजहनो, वट्टो उक्कोसमायओ किंचि । अजमाको य, खेरायो अगठाणो ॥ सदाकारो जति तदेवाद ( योति ) सर्वतो वृत्त इत्यर्थः " जापश्या सिमाहारग स्सेत्यादिना " प्रतिपादितस्य पनकावगाहना क्षेत्रस्य एतदाकारत्वादिति । उत्कृष्टावधिस्तु परमावधिः किंविदायतः किमपि प्रदीघो न तु सर्वथा वृत्त इत्यर्थः जीवसुदेवमिच्रीरस्यापा मस्तकान्तं ब्रम्यमाणाया एताकारभावादिति
।
न जघन्यो माप्युत्कृष्ट मध्यम इत्यर्थः। अयं पुनः तः अनेकानि संस्थानानि यस्येत्यनेक संस्थानो भवतीति निखिगाचार्यः ७०३ श्रथ भाष्यम् ॥
पण
वियागारो, तेरा जहन्नावही तयागारो |
इयरो सेढिपरिक्खे, व श्रोत्रसद्दाणुवत्तीए ॥ ७०४ ॥ तर उत्कृट अधिमान्यदेदानुयामिजीव चिदायत इति शेषः । शेषं सुगमम् । ७०४ । विशे० ॥ अथ मध्यमावधेर्यदनेक संस्थानत्यमुक्तं तद्विशेषतो दर्शयन्नाह ॥
For Private & Personal Use Only
www.jainelibrary.org