________________
(१५४) अोहि अभिधानराजेन्द्रः।
प्रोहि अछुटाईयाई, जहमयं अफगानयं ताइ ।
एमेणं अंगुलस्स असंखेज्जइजागं उक्कोसेणं । अहे सत्तमाए जं गाउयं तिभणियं, तपइ उक्कोसयजहएणं ॥ पुढवीए हेडिवे चरिमंते । तिरिय जाव असंखेज्जदीवसमुद्दे अझैत्कृष्टानि सार्धानि त्रीणि गव्यूतानि रत्नपनायां जघन्यमव. उर्ल जाव सयाई विमाणाई ओहिणा जाणंति पासति । धिक्केनप्रमाणं शर्कराप्रभायां त्रीणि गव्यूतानि । वालुकाप्रभाया
अणुत्तरोववाइयदेवाणं भंते ! केवइयं खेत्तं ओहिणा जामईतृतीयानि, पङ्कप्रनाय ।धूमप्रनायां साई, तमायां गव्यूतं,
णंति पासंति । गोयमा ! संभिन्नलागनालिं ओहिणा जासप्तमपृथिव्यामर्धगन्यूतं, जघन्यमवधिकेत्रप्रमाणम् । उक्तं च । अत्र चपूर्वम (रयणप्पनेत्यादि) आह । यद्येवमर्धगव्यूतं जघन्य- णंति पासंति ॥ मवधिकत्रं तर्हि "गाउयजहएणमोही नरएसुय"इत्येतद् व्याहत्य- नवनपतिन्यन्तराणां जघन्यपदे यानि पञ्चविंशतियोजनानि तात इत्याह (जं गायमित्यादि) यत् गव्यूतं जघन्यमुक्तं तदुत्कृष्टम- नि येषां सर्वजघन्यं दशवर्षसहस्रं प्रमाणमायुस्तेषां षष्टव्यानिन ध्ये यजघन्य तत्प्रति तदाश्रित्योक्तमित्यदोषः । श्दमुक्तं भवति । शेषाणामाहाच नाण्यकृत"पणवसिजोयणादसवाससहस्सिया सप्तस्वाप पृथिवीषु यद्गव्यूतचतुष्टयादिकमुत्कृष्टमवाधिकेत्र तन्म- विई जेसिमिति"मनुष्यचिन्तायामुत्कृष्टपदे यान्यलोके लोकप्रमाणध्ये सप्तमपृथिवीनारकाणां गव्यूतलक्षणमवधिोत्रं स्वस्थानमु- मात्राणि खण्मानितानिपरमावधिमपेक्ष्य अष्टव्यानि।तस्यैवैतावस्कृष्टमपि शेषपृथिव्युत्कृष्टापेक्तयासर्वस्तोकत्वाजघन्यमुक्तमिति।। द्विषयसंजवात् । एतत्सामर्थ्यमात्रमुपवर्यते । यद्येतावति केने गाथार्थः । विशे।
अष्टव्यं नवति तर्हि पश्यति यावदिह स्कन्धानव पश्यति । यदा असुरादिविषयकंत्रज्ञानम् ।
पुनरलोकेऽपि प्रसरमवधिरधिरोहते। यथा यथाऽनिवृतिमासादयअसुरकुमाराणां जंते ! ओहणा केवतियं खेत्तं जाणं-1 तितथा तथा लोके सूदमान सूक्ष्मतरान् स्कन्धान पश्यति।यावदति पासंति । गोयमा ! जहएणणं पणवीसं जोयणाई उ- न्ते परमाणुमपि। उक्तं च । “सामत्यमेत्तमुत्तं, दटुब्वं जर हवेज पेकोसेणं असंखेजे दीपसमुद्दे ओहिणा जाणंति पासंति ।
च्छज्ज । नेतं तं तत्थर, गिज्जउ सो रूविनिबंधणो नणिो ॥व
टुंतो पुण ओहिं, लोगत्थं चेव पासईदव्वं । सुमुहयरंसुमुहयरं,पनागकुमाराणं जहन्नेणं पणवीसं जोयणा नकोसेणं असं
रमोही जाव परमाणु" इथभूतपरमावधिकवितश्च नियमादखजे दीवसमुद्दे अोहिणा जाणति पासंति । एवं जाव | न्तर्मुहूर्तेन केवलालोकलक्ष्मीमालिङ्गति । यत उक्तं " परमोहीथणियकुमारा पंचिंदियतिरिक्खजोणियाणं ते ! केवति
नाणविप्रो, केवनमंतो मुहुत्तमेत्तेण" इति वैमानिकानां यत्
जघन्यपदेऽङ्गलासंख्येयभागप्रमाणं केत्रमुक्तं तत्र पर आह । नन्वयं खेत्तं श्रोहिणा जाणंति पासंति । गोयमा! जहन्न अंगु-1
ङ्गासासंख्येयभागमात्रकेत्रपरिमितोऽवधिः सर्वजघन्यो भवति । लस्य असंखेजइभागे उकोसेणं असंखेजे दीवसमुद्दे म-1
सर्वजघन्यश्चादधिस्तियङ्मनुष्येष्वेव न शेषेषु यत आह । नागुस्सा णं भंते ! ओहिणा केवतियं खेत्तं जाणंति पास- ध्यकृत् स्वकृतटीकायाम् । उत्कृष्टो मनुष्येष्वेव नान्येषु मनुष्यति ति । गोयमा ! जहनेणं अंगुलस्स असंखेजश्नागं उ
र्यम्योनिष्वेव जघन्यो नान्येषु शेषाणां मध्यम पवेति । तत्कथ
मिह सर्वजघन्य उक्तः उच्यते । सौधर्मादिदेवानां पारजाविको:कोसेणं असंखेज्जाइं अलोए लोयप्पमाणमत्ताई खमाई
प्युपपातकालेऽवधिः संभवति । स च कदाचित्सर्वजघन्योऽपि ओहिणा जाणंति पासंति । वाणमंतरा जहा नागकुमारा।
उपपातानन्तरं तु तद्भवजस्ततो न कश्चिद्दोषः प्राह । दुःखमन्धजोइसियाणं नंते! केवतियं प्रोहिणा जाणंति पासंति । कारनिमग्नजिनप्रवचनप्रदीपो जिनभगणिकमाश्रमणः “वेमाजहन्नण वि संखेजे दीवसमुद्दे उक्कोसेण वि असंखेजे दी-1 णियाणमंगुस-नागमसंखं जहन्नो हो । नववाए परिभविश्रो, वसमुद्दे सोहम्मदेवा णं भंते ! केवतियं खत्तं ओहणा जाणं
तनवजो हो तो पच्या॥ नहुंजाव सयाई, विमाणा इति" -
वं यावत्स्वकीयानि विमानानि स्वकीयविमानस्तूपध्वजादिक ति पासंति । गोयमा ! जहन्नमं अंगुलस्य असंखेजइभा
यावदित्यर्थः ( सं भिन्नलोगनालित्ति) परिपूर्णचतुर्दशरज्ज्वागं नकोसेणं अहे जाव इमीसे रयणप्यनाए पुढवीए हे. त्मिका लोकनामीमिति भावः । प्रशा०३३ पद । हिले चरिमंते तिरियं जाव असंखेज्जे दीवसमुद्दे उहूं जाव
पुनर्विशेषतस्तदेव दर्शयन्नाह । सयाई विमाणाई अोहिणा जाणति पासंति । एवं ई- सक्केसाणा पढम, दोचं व सणंकुमारमाहिंदा । साणगदेवा वि सणकुमारदेवा वि एवं चैत्र नवरं अहे जा- तचं च बंजलंतग-मुक्कसहस्सारयचनत्थिं । व दोच्चाए सकरप्पभाए पुढवीए हिडिल्ले चरिमंते । एवं आणयपाणयकप्पे, देवा पासंति पंचमि पुढविं । माहिंदगदेवा वि । बंजलागलंतगदेवा तच्चाए पुढवीए हि- तं वेव आरणच्चुय, ओहीनाणेण पासंति ।। द्विवे चरिमंते । महामुक्कसहस्सारदेवा चउत्थीए पंकप्प-1 छटिमटिममझिम-गेविन्जा सत्तमि च वरिक्षा । जाए पुढवीए हिहिल्ले चरिमंते । आणयपाणयारणअ- संनिप्पलोगनालिं, पासंति अणुत्तरा देवा ॥ चुयदेवा अहे जाव । पंचमाए धूमप्पनाए पुढवीए हेडिब्बे
तत्र शकश्चेशानश्च शकेशानौ सौधर्मशानकल्पदेवेन्झौतापक्ष
क्विताश्चेह सौधर्मेशानकल्पनिवासिनः सामानिकादयो देवा चरिमंते। हेहिममजिकमगेवेज्जगदेवा अहे जाव उट्ठीए तमाए
अपि गृह्यन्ते । ते ह्यवधिना प्रथमां रत्नप्रनान्निधानां पृथिवीं पपुढवीए देहिल्ले चरिमंते उवरिमगेविजगदेवाणं भंते !
श्यन्तीति क्रिया द्वितीयगाथायां च वक्ष्यति । तथा द्वितीयां च केवतियं खेत्तं ओहिणा जाणंति पासंति । गोयमा ! जह- पृथिवीमग्रतः संबध्यते । सनत्कुमारमाहेन्द्रावपि तृतीयचतुर्थ
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org