________________
(१५३) अभिधानराजेन्द्रः ।
ओहि
अथ प्रेरकः प्राह ।
तोवमाणमुत्तं, मग णिजीवेहिं किं पुणो भणियं । तं चिय संखाश्यायं, लोगमित्ताइ निदिडं ॥
आह । ननु यदानिजवैः क्षेत्रोपमानम क्षेत्रोपमितं तभिर्युक्तिकृता " सव्वबहुश्रगणिजीवा निरंतरं जन्तियं नरिजंसु " इत्यादिगाथायां प्रागेवोक्तं प्रतिपादितं किमर्थं पुनरप्यत्र “ खे तो मित्रं अगणिजीवा " इत्यनेन गाथावयवेन भणितम् । अत्रोत्तरमाद । ( तं चियेत्यादि ) तदेव प्रागुकमझिजीवैः क्षेत्रोपमानं क्षेत्रोपमितमिह परमो हि " असंखेजा " इत्यादिवचनादलोके लोकमात्राणि संख्यातीतानि खएमानि नवन्तीति नियतमानतया निर्दिष्टम् । न पुनरपूर्वतयेति भावः । इह " रुवगयलद्दर सम्यमि" त्येतद्भाष्यकृता " दव्वं तु सव्वरूवं पास " इति वचनादवधे - व्यतो विषयप्रतिपादनपरं व्याख्यानम् । अथ " एगपरसोगाढमि " स्यादिनैव अन्यतो ऽवधिविषयस्यो करवात् क्षेत्रकालयोरेव विशेषत्वलक्षणेन प्रकारान्तरेण व्याख्यातुमाह ।
हवा दव्वं जणि, इह रूवगयं ति खेत्तकालदुगं । रूवाणगयं पेच्छ, न य तं चिय तं जत्रो अमुत्तं ॥ अथवा " एगपएसोगाढं परमोडी लहर कम्मगसरीर " मिस्यादिनैवावधिविषयभूतं षव्यं भणितमतो रुपगतं लभते । सर्वमित्येतदवधेर्द्रव्यतो विषयानिधायकतया न व्याख्यायते । तर्हि कथमिदं नीयत इत्याह (इहेत्यादि ) इह यदसंख्येयलोकख - एमा संख्यातोत्सर्पिएयवसर्पिणीलकणं क्षेत्रकालद्वयमवधिविषयत्वेनोक्तं तद्रूपगतमिति रूपगतं लभते । सर्व कोऽर्थ इत्याह । रूपानुगतं तत्स्वरूपिश्रव्याणां दर्शनात् रूपिद्रव्यसंबन्धमेव प्रेक्कृते । न पुनस्तदेव क्षेत्रकालद्वयं केवलं पश्यति । यतस्तदमूर्तमूर्तविषयश्चावधिरिति । अथ विनेयानुग्रहार्थे प्रासङ्गिकं किञ्चिदनिधित्सुर्वदयमाणं व संबन्धयितुमाह ॥ परमोहिभाणविओो, केवलिमत्तो मुहुत्तमित्तेण । मक्खक्स मित्रो, भणियो तिरियाण वोच्छामि ॥ परमावधिज्ञानेन वेतीति परमावधिज्ञानवित् तस्य परमावधिज्ञान विन्दः । परमावधौ समुत्पन्ने स्वति किलान्तर्मुहूर्तेनाश्यमेव केवलज्ञानमुत्पद्यते । केवलज्ञानसूर्यस्य हृदयपदवीमासादयतः प्रथमप्रजास्फोटकaपं परमावधिज्ञानमतस्तदनन्तरमवश्यं भवत्येव केवलज्ञानभास्करोदयमिति । तदेवं प्रणितो मनुष्य संबन्धी कायोपशमिकोsवधिरिदानीं तिरश्वामनुवक्ष्यामीति गाथाचतुष्टयार्थः । यथाप्रतिज्ञातमेवाह । आहारंतपलंभो, उक्कोसेणं तिरिक्खजोणीसु । गाय जसमोही, नरपसु य जोयकोसो ॥
आहारक तैजसयोरुपलक्कणत्वाद्यान्यौदारिकवैक्रियाहारकतैजसद्रव्याणि यानि च तदन्तरालेषु तदयोग्यानि प्रव्याणि तेषां लाभः परिच्छेदः उत्कृष्टत स्तिर्यग्योग्यानि मत्स्यादिषु भवन्ति । एतद्रव्यानुसारेण क्षेत्रकालभावाः स्वयमभ्यूमा इति । तदेवं यदुक्तम् । " काउं भवपश्चइया खओवसमियाकाश्री वि" तत्र क्षायोपशमिकप्रकृतयोऽभिहिताः । विशे० ।
(११) भवप्रत्ययाद्देवनारकाणाम |
अथ भवप्रत्ययाः प्रतिपाद्यास्ताश्च सुरनारकाणां भवन्ति । तश्राल्पवक्तव्यत्वात्प्रथमं नारकाणामाह ( गाउपत्यादि ) नरकेषु पुनर्नारकाणामुत्कृष्टावधिः । क्षेत्रतो योजनं पश्यति
Jain Education International
For Private
ओहि
जघन्यतस्तु गव्यूतं तत्र योजनप्रमाणो रत्नप्रभायां गव्यूतमानस्तु सप्तमपृथिव्यां द्रष्टव्यमिति नियुक्तिगाथार्थः ।
अथ भाष्यम् ।
ओरालय वेजव्विय, आहारगतेयगाइ तिरिएसु । नकोसे पिच्छर, जायं च तदंतरानेसु ॥ भणि खओवसमि, भवपचओ सचरिमपुढवीए । गायमुकोसेणं, पढमाए जोयरणं होइ ॥
गतार्थे एव । नवरं भणितः क्षायोपशमिकोऽवधिः । श्रथ भवप्रत्ययो भएयते ( स चरिमपुढवीपत्ति ) सचरमायां सप्तमपृथिव्यामुत्कृष्टतो गब्यूतं प्रथमायां योजनं भवतीति । विशे० ।
ऐरइया णं भंते ! केवतियं खित्तं ओहिला जातिपासंति ? गोयमा ! जहनेणं अगाजयं नकोसेणं चत्तारि गाउया तं श्रहिणा जाणंति पासंति ॥
'नेरइयाणमित्यादि ' सुगमं नवरं जघन्येनाई गयूतमिति । सप्तमपृथिव्या जघन्यपदमपेक्ष्य उत्कर्षतश्चत्वारि गव्यूतानि रत्नप्रभायां गव्यूतपदमाश्रित्य |
(१२) अधुना प्रतिपृथिवीविषयं चिन्तयन्नाह । रयणावपुढविणेरझ्या णं भंते ! केवइयं खेत्तं प्रोहिला जाणंति पासंति ? गोयमा ! जहां अट्ठाई गाउयाई उकासेणं चत्तारि गाउयाई । प्रहिणा जाणंति पासंति । सकरण्पना पुढवी ऐरइया जहोणं । तिनि गाडयाई उकोसे हि जाति पासंति । वालुयप्पनापुढविणेरया जहां इज्जाई गाउयाई उक्को सेणं तिनि गाउयाई श्रोहिणा जाणंति पासंति । पंकप्पा पुढविणे रणिया जहां दोहि गाउयाउको सेणं अड्डाइज्जाई गानयाई ओहिणा जाणंति पासंति। धूमप्पना पुढविणेरइयाणं पुच्छा, गोयमा जहणं दिव गाउयं उकोसेणं दो गाउयाई महिला जाणंति पासंति । तमापुढवि पुच्छा, गोयमा ! जहनेणं गाउयं नकोसेणं दिवकुं गाडयं श्रहिणा जाणंति पासंति । श्रहे सत्तमाए पुच्छा, गोयमा ! जहां गाय उक्कोसेणं गाजयं श्रोहिणा जाणंति पासंति || प्रशा० ३५ पद । विशे० । तदेवं सामान्येन नारकजातिमधिकृत्याभिहितमुत्कृष्टमवधिक्षेत्रप्रमाणम् । श्रथ तदेव रत्नप्रभादिपृथिवीविभागेनाह । चत्तारिगाउ, अट्ठाई तिगाउयं चेव । अाजा दोन्निय, दिवमेगं च नरए ||
इह रत्नप्रभायां नरकावासेषु नारकाणां चत्वारि गन्यूतान्युत्कृष्टमवधिक्षेत्रप्रमाणं भवति । शर्कराप्रभायां वर्द्ध चतुर्थस्य येषु तान्यर्द्धचतुर्थानि गत्र्यूतानि वालुकाप्रभायां गव्यूतत्रयं, पङ्कप्रभायामर्के तृतीयस्य येषु तान्यर्कतृतीयानि गव्यूतानि, धूद्वेग, तमायां द्वितीयस्थाई यत्र तद्य गव्यूतं स समपृथिव्यां पुनर्नरकेषु नारकाणामेक गव्यूतमुत्कृष्टमवधिकेत्रप्र माणं भवतीति निर्मुक्तिगाथार्थः । सप्तस्वपि पृथिवीषु प्रत्येकमु
प्रादधिकेत्र प्रमाणादर्द्धगव्यूते अपनी जघन्यमवधि क्षेत्रप्रमाणं भवति । तच नियुक्तिकृता नोक्तमतो भाष्यकारः प्राह ।
Personal Use Only
www.jainelibrary.org