________________
( १५२ )
अभिधान राजेन्द्रः ।
मोहि
नवति । यस्तैजसशरीरं पश्यति स कालतो जवं पृथक्त्वं च द्वाज्यामारज्यानवज्यः सर्वत्र रूष्टव्यम् । इह च य एव हि प्राक् तेजस पश्यतः पल्पोपमसंरूपेषनागरूपोऽसंख्येयः काली निहितः । स एवानेन जवपृथक्त्वेन विशेष्यते । इदमपि च नवपृथक्त्वं तेनासंपेषकालेन विशेष्यते । नवपृथक्त्यमभ्य एव स पल्येोपमासंख्येयनागः कालो नाधिकः एतन्मध्य एव
पृथकत्वं न दिस्तादिति आह नन्वेकप्रदेशाथगाढस्य परमाण्वादेरतिसूक्ष्मत्वात्तदुपलम्भे वादराणां कार्मणशरीरादीनामुपलम्नो गम्यत एवेति व्यर्थस्तेषां पृथगुपन्यासोऽथवा एकप्रदेशावगाढमित्ययि न वक्तव्यम् । रूपगतं बनते सर्वमित्यस्य वक्ष्यमाणत्वादत्रोच्यते । यः सूक्ष्मं परमायादि पश्यति तेन वादरं कार्मणशरीरायवश्यमेव यो या बादरं पश्यति तेन सूक्ष्ममवश्यं ज्ञातव्यमित्ययं न कोऽपि नियमो यस्मा "तेषाभासा दन्याणमंतरेत्यादि । वचनात्पशायगुरु पश्यन्नप्यवधिर्म गुरुधूपस्थूलमपि घटादिकं च मनः पर्यायानी मनोद्रव्याण्यपि सूक्ष्माणि पश्यति चिन्तनीयं घटादिस्यूनमपि न पश्यति । एवं विज्ञानविषयवैचित्र्य संभव सति संशयव्यवच्छेदार्थमेक प्रेदशावगाढग्रहणे सत्यपि विशेष्यविशेषणोपादानमदोषायैवेति । अथ च एकप्रदेशावगाढग्रहणेन परमारवादियं गृहीतम काणच तु
33
पर्यन्तं कार्मणशरीरपणेनापतिं कर्म वर्गणोपरितनयं तु सर्वमप्यगुरुलघुग्रहणेन संगृहीतम शब्दसूचितागुरुलघुग्रहणेन घटपटादिकं गृहीतमित्येवं समस्तपुसास्तिकायविषयत्वं परमावधेराविष्कृतं नवति । एवं च सति रूपगतं लभते सर्वमित्येतद्वक्ष्यमाणमस्यैव नियमार्थे ऽष्टव्यमेवेस्वेतदेव दि रूपगतं नान्यदित्य प्रपञ्चेनेति नियुकिगाथार्थः ।
अथ जाष्यम् ।
पे
कम्म यचापि । सरओ गुरुलहूई पि ॥ सो जयपुहुतमेगजवे । गेसुं बहुतरए, समरिज्ज न न ए सई सव्वे ॥ गतायें पथ नरम (पगमवेति ) एकस्मिन् विनिये समुपधेऽवधी तीतमनागतं च पथग्भवपृथकत्वं पश्यति (
एगपरसोगार्ड, पे अगुरुन दव्वाणि य, ते व सरीरं पार्स, पास
यदि यदि पुनत स्वाप्यातीत जयपृथक्त्वस्य मध्ये मनेकेभवेयानमुत्पन्नं स्यात्तदा तेन पूर्ववािन् भव क्स्त्वादधिकानपि च बहुतरामतीतानागतनवान् स्मरेत् । स्मृतिज्ञानेन जानीयात् । न तु पृथक्त्वान्तर्वर्तिन श्व तान् सर्वान् साहादधिज्ञानेन पश्यति भवत्यमेवात्स्य तीति भावः ॥
अत्र प्रेरकः प्राह ॥
एगपएसोगाढे, लिए किं कम्म यं पुणो जणियं । एगपरसोगाडे, दिहे का कम्मर चिंता ॥ अगुरुल हुगणं पिव, एगपसावगाहओ सिर्फ । सव्ववासिद्धमित्रो, रूवगयं जाइ सव्वं पि ॥ गतार्थैव। नवरमेकप्रदेशावगाढे भणिते किमिति । कार्मणशरीरं पुनरप्यवधिविषयत्वेन प्रणितम् कृतः कारणात्पुनने भणनीयमित्याह ( एगपएसोगाढे दिडे इत्यादि ) शेषमनिगूढार्थमेवेति । अत्र गुरुराह ॥
Jain Education International
ओहि
एगोगाढे लिए, विसेस सेसए जहारंभे । सहयरं पितो, परं न मृण पढाई ॥ जड़ वा मणो त्रियो नं-त्थि दंसणं सेसर ति शूले वि एगोगाढे गहिए, तह सेसे संसो होज्जा | उपसंहरन्नाह ॥
इय नाणविसयव चित्त संभवे संसयावणो यत्थ । जणि बेगोगा, के विसेसे पयस्संति ॥ केचित्कार्मणशरीगुरुच्यादीन् विशेषान् प्रदर्शयतिबाडुस्वामिन इति । प्रकारान्तरेण समाधानमाह ॥ गोगादरगहणे, गादओ कम्मियं ति जा सव्वं । दुवरं अगुरुस, च सह गुरुमईपि ॥ एवं वा सम्बाई, गढ़ियाई तेसि देवनियमत्यं । सम्यरूयगयंति य एवं चिय नावरमस्थि ॥ नियममेव दर्शयति ( इत्यादि तदेव परमाद के रूपगतं नातः परं किमपि रूपगतमस्तीति गाथानयकार्थः । तदेवं परमावधेयतो विषय उक्तः । अथ क्षेत्रकाली षयभूतौ प्राह ।
परमोड़ि व संखेचा, योगवित्ता समा असंखेखा । रूवयं लहइ सव्वं, खेत्तोत्रमियं अगणिजीवा । परमयासायवधिध परमादधिः। क्षेत्रो संस्थान लोकमा नाणि खयमानीति गम्यते । बजत इति संबन्धः । काम्नतस्तु समा उत्सर्पिण्यवसर्पिणीरसंखेख्येया एव लभते । द्रव्यतस्तु रूपगसे मूर्तजातं सर्व परमाण्वादिभिन्नं पुत्राका ययथेः । अनते पश्यति । मातस्त्वसंख्येयांस्ता पर्यायामिति। - कमयेयानि सोकमाषाणि समनि परमावाधिः पश्यतीतितदसंख्येयकं नूनमधिकं संवेदतो नियतमानार्थमादा उपमानमुपमनाचे निष्ठाप्रत्ययः क्षेत्रस्योपमितं क्षेत्रोपमितं प्रागभि दिसावाग्निजीवाशिवाचे - श्रतो येऽसंख्येया लोकाः प्रोक्तास्ते प्रागभिहितस्वावगाहनाव्यवस्थापितोत्कृष्टसंख्येय सूक्ष्मबादराग्निजीवसूच्या परमावधिमतो जीवस्य सर्वतो भ्रम्यमाणया यत्प्रमाणं क्षेत्रं व्याप्यते तत्प्रमाणाः समयसेवा इति मद नतु रूपगतं ते सर्वम गाथायामर्थतोऽमिद्दितमेवेति किमर्थ पुनरचानितिमयते विस्मरणस्य प्रेर्यमिदम भगतिविदितत्वाधवा अ रूपगतमित्येतत्प्रस्तुत क्षेत्रका सष्यविशेषणतया व्याख्यायते । तद्यथा । लोकमात्रासंख्येय खएडा संख्यातोत्सर्पिण्यत्रसर्पिणीप्रस्तुत क्षेत्रकाद्वयं रूपगतं रुपियानुगतमेवमतेन तु के कोरमूर्तत्वादयस्तु पिव्यविषयत्वादिति नियुक्तिगाथार्थः ।
1
अथ नाष्यम् ।
खित्तमसंखज्जाई, लोगसमाई समा न कालं च । दव्वं तु सव्वरूवं, पास तेसिं वएज्जाए || क्षेत्रमवधिः पश्यति कियदित्याह । असंख्येयानि लोकसमानि कल्यानि खानीति गम्यते कार्य पास पश्यति किप तमित्याह । समा उत्सा: मसंदेया इति येनानापि संबध्यते । द्रव्यं तु सर्वरूपं पश्यति । जावं तु तेषामेव पण पर्यायान् वयमाणसंख्येयान् जानाति ।
For Private & Personal Use Only
www.jainelibrary.org