________________
मोहि अन्निधानराजेन्छः।
श्रोहि भाणितं जघन्यादिनेदं विविधमवधिवेत्रप्रमाणम् । विशे० । लध्वगुरुबघु च अव्यमवधेः प्रथमं पश्यतीति पूर्वमुक्तम् । तत्र (ए) अवधिविषयस्य व्यस्य मानम् ।
गुरुत्रघुव्यारम्भस्य चावधेर्यत्स्वरूपं भवति। तद्दर्शयन्नाह। सांप्रतं तस्य जघन्यादिभेदस्य केत्रस्य यदङ्गलासंख्येयभागादिकं गुरुलघुदवारको, गुरुलघुदवाई पिच्चियं पच्छा । मानं तेन मितं परिच्छिन्नं उज्यमत ऊर्च भणामि । व्यावस्थाना- इयराइं कोइ पेच्छइ, विसुकमाणो कमेणेव ।। पेक्कमेव केत्रस्य जणनात् । अन्यथा हि मूर्तविषये अवधौ प्रका
अगुरुसघुसमारको, उहूं वह कमेण सो नाहो। न्ते किमत केत्रभणनेनेति भावः। तच अव्यमारम्ने प्रस्तावने कीदृशमवधेविषयो भवति । परिनिष्टानेऽवसाने विमध्ये वा की
वळतो चिय कोइ, पिच्छद इयराइ सयएहं ।। दृशमित्यवं भणामि । इति गाथापचकार्थः। स्वप्रतिज्ञातमेवाह ।
गुरुलघुषव्यारब्धोऽवधिस्तैजसप्रत्यासन्नव्यारब्ध इत्यर्थः । तेयाभासादवाण-मंतरा एत्थ सभा पट्ठवओ ।
किमित्यत्रोच्यते। वर्धमानोऽधस्तात्तान्येव गुरुबघून्यौदारिकादि
व्याणि दृष्ट्वा कश्चित्पश्चाद्विशुष्मानक्रमेणैवागुरुनधूनि जापागुरुमहुआ गुरुलदुयं, तं पि य तेणावतिहाई ॥
दिव्याणि पश्यति । यस्तु न विशुद्धिमासादयति । स तेष्वेव तैजस च भाषा च तैजसभाषे तयोईव्याणि तेषां तैजसनाषा
गुरुमघुषव्येषु कियन्तं कासं स्थित्वा ततः प्रतिपतति । यस्त्वगुव्याणामन्तरादपान्तराले (पत्थत्ति ) अचान्यदेव तदयोग्य
रुबघुषव्यव्ययसमारब्धोऽवधि षाडव्यारब्ध श्त्यर्थः। स ऊर्ध्वव्यं लभते पश्यति । प्रस्थापकोऽवधिज्ञानप्रारम्भकोऽवधिप्रति
मेव क्रमेण वर्धते नाधस्तादुपरिवीन्येवागुरुलघूनि भाषादिषपातीति यावत् । किं विशिष्टं तदित्याह । गुरुलध्वगुरुत्रघु वेति ।।
व्याणि पश्यति । कश्चित्तथाविधगुद्धमाने वर्धमान एव(सयपहमि गुरुलघुपर्यायोपेतं गुरुनघु, अगुरुनघुपर्यायोपेतं त्वगुरुसध्विति ।
त्ति) युगपदितराएयपि गुरुमघून्यौदारिकादीनि पश्यति। विशे। तत्र तैजसद्रव्यासन्नं गुरुमधुभाषाव्यासन्मगुरुलञ्चिति । तदगि ( अगुरुजघुशन्दे गुरुलध्वादिप्ररूपणा कृता) चावधिकानं तदावरणोदयात्प्रतिपतत्तेनैवोक्तस्वरूपव्येणोपन
(१०) केत्रकालयोर्विषयत्वमानमाह । ब्धेन सता निष्ठां याति प्रतिपततीत्यर्थः। अपि शब्देन चैतज्ञाप
ननु पूर्व कर्मद्रव्यदर्शिनः प्रत्येक लोकपल्योपमन्नागाः संख्येयति प्रतिपातिन्यवधिकानेऽयं न्यायो न चेतदवश्यं प्रतिपतत्ये
या विषयत्वनोक्ताः । अत्र तु कार्मणशरीरदर्शिनः किमिति स्तोवेति नियुक्तिगाथार्थः।
को केत्रकामा विषयत्वेनोक्तौ । अत्रोच्यते । पूर्व कर्मद्रव्याणि अथ भाष्यम् ।
कर्मवर्गणागतानि जीवेन शरीरतयाऽबद्धान्युक्तानि ! अत्र तु तदू. पट्ठवओ नामावहि, नाणस्सारंजओ तयाईओ। पतया बद्धानि गृहीतानि अबकेन्यश्च बकानि बादराणि भवउनया जोग्गं पेच्छइ, तेयानासंतरे दव्वं ।।
न्ति । अच्युततन्तुन्योऽच्युततन्तुषु तथादर्शनादतोऽत्र कामगुरुमघुतेयासन्न, नासासम्ममगुरुं च पासेज्जा । णशरीरदर्शिनः स्तोकी केत्रकालो विषयत्वेनोक्ताविति । प्रारंजे जं दिडं, दट्टणं पडइ तं चेव ।।
अत्र जाष्यम् ।
एयाइं जो कम्म य, दव्वेहिंतोत्ति थूलतरयाई। गाथाद्वयमपि गतार्थम् । नवरं नामेति शिष्यामन्त्रणे तैजसद्व्या सन्नं गुरुसघुनापाव्यासन्नं त्वगुरुनधुपश्येदिति। तैजसनापाद्र
तेयाइयाइं तम्हा, योवयरा खित्तकालत्थ ।। ब्याणामन्तरे तद्योग्य व्यं पश्यतीत्युक्तम् । अतो विनेयः पृच्छति ।।
पतानि यतस्तैजसादीनि तैजसशरीरकार्मणशरीरतजसवर्गतेयाभासाजोगं, किमजोगं वा तयंतराले जं।
णाजव्यनापाद्रव्याणीत्यर्थः। कार्मणशरीरयोग्यवर्गणान्यज्यो
ऽतिस्थूलतराणि बादराणि तस्मात्तौ कतरौ केत्रकासावत्र प्रोओरालियाइतणुव-गणाकम्मेणं तयं सज्जं ॥
काविति । प्रागेव नावितमिति भाष्यनियुक्तिगाथार्थः। आह ननु यसैजसशरीरजापाया योग्यमुचितं ब्यमयोग्यं वा तदन्त-| यथा जघन्यमध्यमावधी निर्दिष्टन्यायनासर्वरूपिछव्याविषयावु. राले यदुक्तं तत्कि कतमस्वरूपं कियत्प्रदेशं वेति । कथ्यतामनो- तौ तथोत्कृष्टावधिरपि पाहोश्वित्सर्वमपि कपिद्रव्यमसौ पश्यच्यते। हन्त? परमाणुव्रणुकच्यणुकादि स्कन्धोपचयादौ नारका-1 तीत्याशङ्क्याह। दिशरीरवर्गणाप्ररूपणक्रमेणैव तत्साध्यं प्ररूपयितुं शक्यं नान्य
एगपएसोगाढं, परमोही लहइ कम्मगसरीरं । था इत्यर्थः । विशे०। (वग्गणाशब्दे शरीरवर्गणादि प्ररूपणा) प्रकृतं स्मरयन्नाहा
लहइ य अगुरुलहुयं, तेयसरीरे नवपुहुत्तं ॥ जणियं तेयानासा, विमज्दच्चावगाहपरिमाणं ।
एकस्मिनाकाशप्रदेशेऽवगाढं स्थितमेकप्रदेशावगादं परमाणु
झणुकाद्यनन्ताणुस्कन्धपर्यन्तं सर्वमपि द्रव्यमापरमश्वासावधिश्च मोहिनाणारंभो, परिनिहाणं च तं जेसु ॥
परमावधिरुत्कृष्टावधिरित्यर्थः । लन्नते पश्यति । तथा कार्मणतदेवं भणितं प्रतिपादितं किमित्याह । तैजसनाषयोर्विमध्ये शरीरं च बनते । हकप्रदेशावगाढमिति । सामान्योक्ती कथं अन्तरलि यानि तद्योग्यव्याणि तेषामवगाहपरिमाणमुपलक- परमाणुधणुकादिकं व्यं गम्यते । यावता एकप्रदेशावगाढं णत्वादनन्तपरमाणुप्रचितस्कन्धात्मकत्वादिकं तत्स्वरूपं चोक्तं कार्मणशरीरमित्युपानमेव कस्मान्न योज्यते । नैवं कार्मणशरीयेषु व्येषु किमित्याह । येष्ववधिज्ञानस्यारम्भः प्रथमोत्पत्तिा- रस्यासंख्येयप्रदेशावगाहित्वेनैकप्रदेशावगाहत्वासंभवादिति । कणः परिनिष्ठानं च इति पतनं तत्समयप्रसिद्धं येषु श्वमुक्तं अगुरुमघु च द्रव्यं सर्वमपि परमावधिः पश्यति । चशब्दात गुरुभवति । " तेयाभासादब्वाणमंतरा एत्थ लभ पट्ठवो "- लघु च सर्व पश्यति। जात्यपेर्क चैकवचनमन्यथा ोकप्रदेशावत्युपजीव्य पूर्व विनयेन पृष्टं तैजसनाषान्तराले यद्योम्यं कव्यं गाढानि कार्मणशरीराण्यगुरुनघूनि गुरुलधूनि च सर्वाएयपि तत्कतमस्वरूप कतिप्रदेशावगाढं चेति । अस्य शिष्यप्रश्नस्य गु- व्याण्यसौ पश्यतीत्यवगन्तव्यमिति । तथा तेजसशरीरविषयेरुणा औदारिकवर्गणाः प्ररूपयता दत्तमुत्तरमिति । श्ह च गुरु- ऽवधा कालतो भवपृथक्त्वं परिच्चेद्यतयाऽवगन्तव्यम् । पतऽक्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org