________________
मोहि
विषयतया द्वीपसमुषास्तेऽपि भवन्ति संख्यैयाः । श्रपिशब्दामहानेकोऽपि तदेकदेशोपीऽति तथा काले संख्येये पल्योपमादिलक्षणेऽवधिविषये सति तस्मै वा संख्येयकालपरिच्छेदकस्याधितः परिच्छेदकतया द्वीपसमुदाय मच्या विकल्पयितव्याः कदाचिदषः यदिह कस्यचिन्मनुष्यस्यासंख्येयद्वीपसमुद्र विषयोऽवधिरुत्पद्यते। कदाचित् महान्तः संख्येयाः कदाचित्यतिमहा नेकः कदाचिन्नु तदेकदेशोऽपि स्वयंभूरमणतिरोऽधि स्वयंभूरमापयमनुष्यवाद्याथधिर्वा योजनापेक्षया तु सर्वपक्षेषु श्रसंख्येयमेव क्षेत्रं द्रष्टव्यमिति नियुक्तिगाथार्थः । अथ भाष्यम् ।
काले संखए दी - सागराखड्या असंखेज्जा । जय शिवाय मला खेचं पुणे में असंखेज्जा |
ताथैव । एवं तावत्परिस्थूरन्यायमङ्गीकृत्य क्षेत्रवृद्धौ कालवृकिरनियता कालवृद्धौ तु क्षेत्रवृद्धिर्भवत्येवेति प्रतिपादितम् । सांप्रतं यत्रकालजावापेक्षया यद्वृद्धौ यस्य वृद्धिर्भवति । यरूपवान वत्यप्रतिपादयश्रा
( १५० )
अभिधानराजेन्द्रः ।
काले चउकी, कालो इयव्वखेत्तवुडीए । बुडीए दब्बपज्जव अन्य खेताला ॥ काले श्रधिगोचरे वर्धमाने सतीति गम्यते (चनराहवुत्ति) नियमादीनां चतुर्णामपि वृद्धियति । काशात्सूक्ष्मसूक्ष्मत सूक्ष्मतमत्वात् केत्रद्रव्यपर्यायाणाम् । तथाहि कालस्य समयेsपि माने शेवस्य प्रनुप्रदेशावर्तन्ते तचावश्यं जायिनी प्रथाकाशप्रदेश देशव्यसुर्याद्रयवृद्धी च पर्यायवृद्धिर्भवत्येवं प्रतिद्रव्यं पर्यायबाहुल्यादिति । यद्येवं काले वर्धमाने शेषस्य क्षेत्रादिजयस्य किमंतीयमेय य मुचितं कथं चतुर्णामप्ययुक्तम सत्यं किंतु सामान्यवचनमेत तथाहि । देवदत्ते भुञ्जाने सर्वमपि कुटुम्बं मुङ्क्ते इत्यादि । अन्यथा यत्रापि देवदत्ताच्छेषमपि कुटुम्बं जुङ्क्ते इति वक्तव्यम् स्यादित्यदोया बुद्धीत क्षेत्रस्यावधिमोचरस्य । वृद्धावाधिये सति का विकल्पनीयो] बर्द्धते या न वा प्रभूते क्षेत्रवृद्धिगते वर्द्धते कालो न स्वल्य इति नायः । श्र न्यथा हि यदि क्षेत्रस्य प्रदेशादिवृद्धी कालस्य नियमेन समयादिवृद्धिः स्यातामात्रादिके वर्धिते क्षेत्रकालस्यासंख्येचा उत्सर्पिण्ययर्पियो वृरस्तथा च यति अंगुलीम उसपिणो तिनपत्रिका "गुल मित्यादि सर्व विरुध्येत तस्मात कालवृद्धिमंज नीयैव । यपर्यायास्तु तद्दृद्धौ नियमाद्वईन्ते एवेति स्वयमेव दृश्यमिति ( बुीय दव्यपज्जवेत्यादि ) द्रव्यपर्याय यो सत्यां क्षेत्रकाraat नक्तत्र्यौ विकल्पनीयौ बर्हेते वा न वा । तथास्थितयोरपि क्षेत्रकालयोस्तथा शुनाभ्यवसायतः क्षयोपशमी पर्यंत व ती व पर्यायविश्यं नाव
प्रतिपर्यायानन्यानोपायः पर्याय चनुष्टयाभादिति पर्यायी यांन यति वान वेति स्वयमेव द्रष्टव्यम् । अवस्थितेऽपि हि अच्ये तथाविधकयोपशम पर्याया वर्धन्त इति नियुक्तिगाथार्थः । अथ नाष्यम् । काले पास या पति । खेसे फासो जो पति दयाया ।। जपणार खेत्तकाला, परिषदव्यभावे ।
Jain Education International
-
महि
दब्बे व भावो नावे दव्वं तु जयहिज्जा !
अपि व्याख्यातार्थे भनोत्तरगाथासंबन्धनार्थ विनयमुन प्रश्नं कारयति ।
अरणोपनिषाणं, जहएणयाईणखित कालाणं । समयप्पएसमार्ण, किं तु होज्ज हीहियं ॥ अन्योन्यनिवरूयोर्जघन्यादिरूपयोः क्षेत्रकालयोः समयप्रदेशमानं किं तुल्यं भवेद्धीनमधिकं वेति । इदमुक्तं भवति । "अंगुमावलियाणागमखेत्यादि " ना प्रन्येन परस्परसंबन्धनावधिविषयतया प्रोक्तयोर्जघन्य योर्मध्यम योरुत्कृष्टयोश्च क्षेत्रकालयोः संबन्धिनां प्रदेशानां च समयानां संख्यामाश्रित्य यन्मानं तत्परस्परं कि तुल्यमधिकं वा भवेदिति सर्वत्र प्रतियोगित्वावलिका संख्येयनागादेः कासादसंख्येयगुणमेव यतः प्राह
सुमो य हो कालो, ततो मुहमपरं हवइ खेनं । अंगुललेडीमिथे, उसपिणीओ असंखेजा || सूक्ष्मस्तावत्को प्रति यस्मात्पलपत्रराने प्रतिपदम संख्याः समयान्तस्यागमे प्रतिपाद्यते । न चातिमत्वेन ते पृथग्विभाव्यन्ते । तथापि ततः कालात्सूक्ष्मतरं भवति । क्षेत्रं यस्मादश्रेणिमाले क्षेत्रे प्रतिप्रदेशं समयगणनया प्रतिप्रदेशपरिमाणमवसर्पिण्योपस्ती कृद्भिरुताः । इदमुक्तं भवति
माया प्रदेशराशिः स प्रतिसमयं प्रदेशापदारेणापयमाणोऽसंख्येयाय सर्पिणीभिरपद्रियते इति नियुक्तिगाथार्थः ।
अथ भाष्यम् ।
खेत्तं बहुयर मंगुल-सेढी मित्ते पएसपरिमाणं । जमसंखेज्जासप्पिणि, समयसमं योवओ कालो || तार्थैव च । ननु कानात क्षेत्रं सूक्ष्ममित्यवगतम् । क्षेत्रात्तु जावकथंतादिति कथ्यतामित्याशाला - व्यावानां यथोत्तरं सूक्ष्मत्वोपदर्शनार्थमाह ।
"
कालो वित्तं दां, भाषो यजदुत्तरं मुहममेया । योवा असंखाता संखानमोहि विसयाम्प ॥ फालादयो यथोत्तरं सुमभेदाः समनुमीते । कुती यत-सश्रावधिविषयस्वप्रतियोगिया स्तोकः कालो जणितः ततः शेषमसंख्येयगुणं ततोऽपि इव्यमनन्तगुणं पर्यायास्तु "दव्या ओ संत्रे, संजये विपशेष सहर" इति वचनात्। इष्यादसंयगुणायति तदेव व्यक्तीकृत्य प्राययति ।
सव्त्रमसंखेज्जगुणं, काला खेत्तम। हिविसयम्मि । अवरोप्परसंव, समयपएसप्पमाणेणं ॥ खेत पर सेहिंतो, दव्वमनंतगुरिणयं परसेहिं । दोदितो भाचो संखगुणो संखओ वा ।। गाथाद्वयमपि गतार्थम् । नवरं यस्मात्सर्वमप्यङ्गुला संख्येयनागादिकं केलं प्रदेशरावलिकासंख्येय भागादेः कालादेस्तत्समयानाचित्यासंख्येयगुणमयचिविषये प्रदेशेयस्तद्रव्यं प्रदेवैरनन्तगुणमित्यादि । तस्मात्कादयः स्तोकादितया अनुमेया इति । अथ पूर्वोक्तस्य निगमनार्थमुत्तरस्य च प्रस्तावनामा नथियं खेचपमा सम्हाणमिवं भणामि दव्यमत्रो। से फेरिसमारंभ, परिणित्यो पिमव ॥
For Private & Personal Use Only
www.jainelibrary.org