________________
प्रोहि अन्निधानराजेन्द्रः।
ओहि दिक बुच्या भ्राम्यति । स चालोकालोकप्रमाणमात्राएयसंखेयान्या | हारा श्यते (दोसु संखजत्ति) द्वयोरङ्गलावलिकयोः संख्येयो काशसरमानीति गम्यते। अतीत्य गत्वा स्पृष्ट्वा वा ति तिष्ठत्यु- भागौ पश्यति । अङ्गलसंख्येयभागमात्रं पश्यन्नावालेकायाः परमते।श्दमवधेरुत्कृष्टकेत्रविषय ति। आह । ननु रूपिद्रव्याएये संख्येयमेव भागं पश्यतीत्यर्थः। ( अंगुलमावलियंतोसि) श्रघावधिः पश्यतीति । गीयते केत्रं त्वमूर्तत्वात्कथं तद्विषय इत्याह ।
कलं पश्यन् क्षेत्रतः कालतः श्रावलिकान्तर्भिन्नामावलिका सामत्थमेतमेयं, जई दहव्वं हविज्ज पिच्छेज्ज ।
पश्यतीत्यर्थः । (आवलिया अंगुलपुतंति ) कालतः प्रावन य तं तत्य चिछज्जो -सो रूविनिबंधनो भणियो।। ।
लिकां वीक्ष्यमाणः क्षेत्रतोऽकुलपृथक्त्वं पश्यति । पृथक्वं च यदवधेरैतावत्केत्रं विषय उच्यते। तदेतत्सस्य सामर्थ्यमात्रमेव
समयपरिभाषया द्विप्रभृत्या नवभ्यः सर्वत्र द्रष्टव्यमिति (हत्थंकीर्त्यते। कोऽर्थ इत्याह । यद्येतावत्केत्रे द्रष्टव्यं किमपि नवेत्तत्तदा
मि मुस्तंतोत्ति। क्षेत्रतो हस्तप्रमाणक्षेत्रविषयोऽवधिःकालतो पश्येदवधिज्ञानीनच तद्रूष्टव्यं तत्रालोके समस्तिायतोऽयमव
मुहर्तान्तभिन्नं मुहर्त पश्यतीत्यर्थः ( दिवसंतो इत्यादि ) काविस्तीर्थकरगणधरैः रूपिछव्यनिबन्धनोत्रणितः। तच्च रूपिलव्य
लतो दिवसान्तर्भिनं दिवसं वीक्ष्यमाणः क्षेत्रतो गव्यूतविमलोक नास्त्येवेति आह । यद्येवं लोकप्रमाणोऽवधिभूत्वा यस्य
षयो बोद्धव्यः (जोयणदिवसपुत्तंति ) योजनक्षेत्रविषयोऽपुरतो विशुद्धिवशतो लोकादहिरप्यसौ वर्धते । तस्य तद् वृके।
वधिः कालतो दिवसपृथकक्त्वं पश्यति (पक्वतो इत्यादि) किं फलं लोकादहिव्याजावात् श्त्याशझ्याह ।
कालतः पक्षान्तभिन्नं पकं पश्यन् क्षेत्रतः पञ्चविंशतियोजनानि बकंतो उण वोहि, लोयत्य चेव पासइ दव्वं ।।
पश्यति (भरहम्मि इत्यादि) भरतक्षेत्रविषयेऽवधौ कालतोऽमुहमयरं सुहुमयरं, परमोही जाव परमाणुं ॥
झुमासस्तद्विषयत्वेन बोझन्यः । जम्बूद्वीपविषये तु साधिको लोकात्पुनः बहिर्विशुद्धिवशाद्वर्धमानोऽवधिोकस्थमेवाधिक- मासः अर्धतृतीयद्वीपसमुद्रलकणे मनुष्यलोके तु वर्ष संवतरं च पश्यति । कथं नूतं सूक्ष्मं सूक्ष्मतरं सूक्ष्मतमंच। याव- त्सरः रुचकाख्यबाह्यद्वीपविषयेऽवधौ वर्षपृथक्वं तद्विषयत्वेनात्परमावधिः सर्वसूक्ष्म परमाणुमपि पश्यतीति तस्तात्विक वगन्तव्यम् । वर्षसहस्रमित्यन्ये । इति नियुक्तिगाथात्रयार्थः । फलमिति। असोके तु लोकप्रमाणासंख्येयत्वं म्बएमेषु अन्यदर्श
अथ भाष्यम् । नसामर्थ्यमेव तस्येति । अन्यकर्तृकीयां प्रक्केपगाथा सोपयोगेति खेत्तमसंखजंगुल-नागं पासत्तमेव कालेण । च व्याख्यातेति । तदेवं जघन्यमुत्कृष्टं वाऽभिहितमधधर्विषयभू
श्रावलिए नागं लू-यमणागयं च जाणाइ । तं केत्रमेतस्माच्चान्यत्सर्व विमध्यममिति सामर्थ्यात् गम्यत एव । केवलं यद्यत्र विमध्यमे केत्रविशेषे कालमानं भवति ।
तत्थेव य जे दव्या, तेसिं चिय जेहवनिपज्जाया। यावति च कावे यधिमध्यमं केत्रं भवतीति तदभिधत्सुः श्य खेत्ते कालम्मि य, जोएज्जा दव्वपज्जाए ॥ प्रस्तावनामाह।
संखेज्जंगुलभाए, आवलियाए विमुणइ त नागं । जणियं जहासमुक्को-सयं च खेतं विमज्झिम सेसं ।
अंगुल मिह पेच्छंतो, आवलियंतो मुणइ काझं ।। एयस्स कालमाणं, वोच्छं जं जम्मि खेत्तम्मि ॥
आवलियं मुणमाणो, संपुर्ण खेत्तमंगुलपुहुत्तं । गताथैव । नवरमुपलकणत्वादिह यावति काले यद्विमध्यम |
एवं खेत्ते काले, काले खेत्तं च जोएज्जा ।। केत्रं भवतीत्यनिधास्यत ति अष्टव्यमिति गाथानवकार्थः । यथा प्रतिज्ञातमेवाह ।
गतार्था एव । नवर"मणागयं" चेत्यनागतम् । आह । नन्वमूर्ती अंगुलमावलियाणं, नागमसंखिज्ज दोसु संखेज्जा ।
क्षेत्रकालौ कथमवधिः पश्यति । मूर्तालम्बनत्वात्तस्येत्याह ।
(तत्येव ये इत्यादि) इदमत्र हृदयम् । अङ्गुलासंख्येयभागादिकं अंगुलमावलियंतो, आवलिया अंगुलपुहुत्तं ॥
केत्रं पश्यतीति कोऽर्थस्तत्रैवैतावति क्षेत्रप्रस्तुतावधिदर्शनयोहत्थम्मि मुहुत्तो, दिवसंतो गाउयम्मि बोधव्वो।
ग्यानि पुलद्रव्याणि तान्येवासौ पश्यति । प्रावलिकासंख्येयजोयणदिवसपुहुत्तं, पक्खंतो पणवीसारो॥
भागादिकं कालं पश्यतीत्यत्रापि च कोऽर्थस्तेषामेव पुद्रलद्रजरहम्मि अफमासो, जंबुद्दीवम्मि साहिओ मासो। व्याणां ये प्रस्तुतावधेर्दर्शनयोग्याः पर्यायास्तान् भूतेऽनागते वासं च मणुयलोए, वासपुहुत्तं व रुयगम्मि ।।
चैतावति कालेऽसौ वीक्ष्यते । इत्येवं सर्वत्र क्षेत्रे काले चाव
धेविषयत्वेनोक्तम् । यथासंख्यं क्षेत्रगतानि योग्यरूपिद्रव्याणि अङ्गलं क्षेत्राधिकारात् प्रमाणाङ्गलं गृह्यते । अवध्यधिकारा
कालगतांस्तद्योग्यांस्तत्पर्यायानायोजयेत् । क्षेत्रकालौ तु मन्दाः दुच्याङ्गलमिति च केचिदिति । असंख्येयसमयसंघाता- मोशन्तीत्यादिन्यायेनोपचारत एवोच्यते । इति भाग्यगाथात्मकः कालविशेष प्रावलिका । अङ्गुलं चावलिका चाङ्गलाब- चतुभ्यार्थः । लिके तयोरङ्गुलावलिकयोर्भागमसंख्येयम् पश्यत्ववधिज्ञानी
संखेजम्मिन काले, दीवसमद्दा वि होति संखेज्जा। एतदुक्तं भवति । क्षेत्रमङ्गलासंख्येयभागमात्रं पश्यन् कालत कालम्मि असंखेज्जा, दीवसमुद्दा वुजइयव्वा ।। श्रावलिका असंख्येयमेव भागं पश्यत्यतीतमनागतं चेति क्षे- संख्यायत इति संख्येयः स च संवत्सरमासादिरूपोऽपि त्रकालदर्शनं चोपचारेणोच्यते । अन्यथा हि क्षेत्रव्यवस्थितानि भवत्यतस्तु शब्दो विशेषणार्थः कृतः । किं विशिनष्टि | संख्येदर्शनयोम्यानि द्रव्याणि तत्पर्यायांच विवक्षितकालान्तर्वर्तिनः योऽत्र वर्षसहस्रात्परतो गृह्यते ।अत एव पूर्वगाथायां “वासपश्यत्यवधिर्न तु क्षेत्रकाली मूर्तरुच्यालम्बनत्वात्तस्येति । सहस्सं व रुयगमिति" पाठान्तरं तस्मिन् वर्षसहस्रात्परतो वएवमुत्तरत्रापि सर्वत्र द्रष्टव्यम् । क्रिया चेह गाथात्रयेणाध्या- तिनि संख्येये कालेऽवधिविषयप्राप्ते सति क्षेत्रतस्तस्यैवावधे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org