________________
मोहि
क्षेत्रमनन्तरख्यावर्णितं प्रभृताननजीवप्रमितमङ्गीकृत्य निर्दिष्टः । प्रतिपादितो महामुनिभिः । ततश्चावधेः पर्यायेणैतावत्केत्रमुत्कृतो विषयमित्युक्तं प्रयति । इति निर्बुक्तिगाथारार्थः । भावाथे तु सांप्रदायिका प्रतिपादकनाप्यमुखेन प्राप्यकार एवाह ॥ व्यापार सम्मभूमी जं तदारम्भा | सव्वव मस्सा होंति जियजिरिंगदकालम्मि || अयाघाते ऽनलजीवोत्पत्तेर्म हा वृष्टया दिव्याघाताभावे सर्वासु समस्त भरतरायत विदेहला पद कर्मभूमिषु सर्वघट्यो यादग्निजीवा जयन्ति इति प्रक्रमानुज्यते किमविशेषे ण सर्वदेव पतास्वेतेना जितजिनेन्द्रस्योपवणत्वादवसर्पिण्या द्वितीयतीर्थङ्करकाले ६त्यर्थः । किमिति तत्रैते बहवो जवन्तीत्याह । ( जमित्यादि )
मतदानातेषां बादशन्निजीवानां संज्ञानाचा रम्पराः सर्वबहवः सर्वेभ्योऽप्यतः तानागतेभ्यो बहवः प्रचुरा गर्नजमनुष्याः स्वनावादेवेति । किमेतेरे बाद सर्वदलीचपरिमाणं पूर्यते आहोश्वित् सूक्ष्मानि सह यदि ते सहा ते अपरिचि देव विशिष्टा इत्याह ॥
,
उकोसया यहुमा, जया तथा सम्यगमगणी । परिमाणं संजय से बड़ा पुरणं कुणई ॥ तं उत्कृष्टश्च सुक्ष्माग्निजीवाः स्वनावत एव कथमपि यदा संजवन्ति । तदैवैतैर्वाद राग्निजीवैः सह सर्वबह्नग्निजीवानां परिमाणं भवति । इदमत्र हृदयम् । अनन्तानन्तास्ववसर्पिणीषु मध्ये स एव कश्चिद्धि तीर्थकरकालो गृह्यते । यत्र सूक्ष्माग्निजीवा - कृपदिनः प्राप्यन्ते दि भिर्मीलितैः सर्वबह्वग्निजीवानां परिमाणं भवति । तच्च संभवमात्रमाश्रित्य बुद्धया बोढा 'पद्मकाररचनया व्यवस्थाप्यन्ते । ततश्च महुतर केचपुरणं करोति तत्र पञ्चानादेशाः । तादेश इति देवाद
एकेकागासपण से जीवरया सावगाहे य । चरं संघणपरं सेडीको सुयाएसो || तैः सरसिपनो क थमित्याह । एकैकाकाशप्रदेशे एकैकाग्निजीवरचनया स्वावगाढे च देहासंख्येयाकाशप्रदेश काजी वरचनयेति । भवस्थापना । ० एतेषां नवानामझिजीवानां प्रत्येकमेके कायस्थापितानामयपरिचान्योऽपि न ००० व २ जीवा इत्यमेव स्थाप्यन्ते । एप कल्पनया सप्तविंशत्या सद्भावतस्त्व संख्येयैरग्निजी वैरेकैका १० काशप्रदेशयवस्थापनमद्वितीयोऽपि धन इत्यमे वयः । केवलमिहा संख्येयाकाशप्रदेशेष्वेकैकजी वो व्यवस्थाप्रदेश पकीयस्थापना संय देशात्मकस्यावगाहस्थापनया च प्रतरोऽपि द्विनेदः । सूचिरपि द्विभेदा तत्र घनप्रतरपश्चतुर्भेदः। पञ्चमश्चैकाकाशप्रदेशस्थापिनेकजण चिपकोऽपि न दोषानुषङ्गात् । तथा हि पञ्चविधयाऽप्यनया स्थापनया स्थापिता अग्निजीवाः षष्यविज्ञानिनोऽसत्कल्पनया भ्राम्यमाणाः स्तोकमेव के दीपः एकेकाकाशप्रदेश प यामागमविशेष रितीयदोषः असंस्कारादेशाम
Jain Education International
Q ०
० 0
( १४० ) अभिधानराजेन्द्रः ।
०
०००
o
महि
रेणागमे जीवावगाह निषेधाद सत्कल्पनया प्रदेशावगाहोऽप्यस्त्वि ति चेन्नैवं कल्पनापि सति संभवेऽविरोधिन्येव कर्तव्या । किं वि त्याच्या पासोति ) असंख्येयाकाशप्रदेशअङ्गणस्थाचगा पचामेकैकजीवस्थापनेन यः सूणिः पक्कोऽयं श्रुते श्रादित्वाद्वाह्यः शेषास्तु पञ्चानादेशाः सम्भवोपदर्शनमात्रेणोत्वात्परिहार्थाः स्वं हि यथोचिरे के कीयस्था संख्येपाका प्रदेशावगात्तरं देवं स्पृशतीत्येको गुणः अवगाह विरोधाभावस्तु द्वितीयः वसृचिरवधिज्ञानिनः षष्वपि दिवसत्कल्पनया भ्रामिता सती Math लोकप्रमाणान्यसंख्येयखरामा नि स्पृशत्यत एतावदुत्कृष्टक्षेत्रमत्युक्तं प्रयतीत्यादि स्वयमेव वादयतीति अ त्र कश्चिदाह ।
घणपयरसेढिगारिणयं,
ननु तुलं चिय विगप्पणा फीस । बट्टा कीरइ नाइ, पुरिसपरिक्लेवो भेओ ।।
नन्वेकैकाकाशप्रदेशावगाढजी वघनप्रतरश्रेण्याक्रान्ताकाशप्रदेशानां संख्यारूपं गणितं तुल्यमेव तथाऽसंख्येयाकाशप्रदेशाच गाढजीवधनप्रतरखेएयाक्रान्ताकाशप्रदेशानामपि गणितं स्थाने परस्परं तुल्यमेव तथा हि यात एकेकाकाशप्रदेशायाहिनां जीवानां घनाकाशप्रदेशानाक्रामन्ति प्रतरोऽपि तेषां तावत एव नाक्रामति सूचिरपि तेषां तावत एव तान् स्पृशति । संप्रसारित नेत्रपाकान्ताका राप्रदेशयदित्येवमसंख्याका शप्रदेशावगाढजीवधनप्रतरश्रेण्याक्रान्ताकाशप्रदेशानामपि स्वस्थाने गणिततुल्यता भावनी येत्यतो ऽयगाह भेदद्वय भित्र घन ए वास्तु । प्रतरो वा सुचिर्वेति । षोढा तु विकल्पना बदभेदानां कल्पनं किमिति । क्रियते न युकेयमित्यभिप्रायः । अत्र ि राह । जायते उत्तरं किमित्याह । ( पुरिसप क्खैिवओ भेोति )
-
यस्याः पचिकल्पनायाः भैः कथमित्याद पुरुषपरिशेषतः दमुकं मतिने कान्ताकाशप्रदेशानां संख्यामत्ययत्वे चिन्त्ये । इति किं ताई घनादीनां मध्याद्यः कश्चिचनाविशेयोनिः सर्वासु दिक्षु भ्रम्यमाणी बहुतर के स्पृशति स पवेद ग्राह्यः एवं च सत्यम मेदस्तथा हकप्रदेशाथगाढजीवधनो भ्रम्यमाणोति तस्मादशायमाढजीवधनोऽगुणं स्पृशति रातो ये देगा
जीवप्रतरोऽसंख्येयगुणं, तस्मादप्यसंख्येयप्रदेशावगाढजन्तुप्रतरोऽसंख्येयगुणं, ततोऽप्येकैक प्रदेशावगाढं जीवसूचिर संख्येयगुणं तस्मादप्यसंख्येयाकाश प्रदेशावगादेके का झिजीवसूचिरपथि कामिनः सर्वासु दिनु भ्रम्यमाथा असंख्येयगुणं क्षेत्रं स्पृशति । तालोके लोकप्रमाणान्यसंख्येयाकाशखर मानिए ता वदधिरुक्षेत्र विषय संयुक्तमेवार्थ प्राप्यकार ग्राह
निययावगाहणाग्गि- जीवसरीरावली समं तेणं । भामिव ओहिना शि देहपज्जतओ साइ || अगंतू लोगं, लोगागासप्पमाणमित्ताइ । बाई व असंखेज्जा-इं इमो हि खेतमुकोसं ॥ निजका आत्मीया कश्यासंख्येयप्रदेशात्मिका ऽवगाहना येषां तानि तथा तानि च तानि श्रग्निजीवशरीराणि च तेषामवली पङ्क्तिः । सूचिरवधिज्ञानिनो देइपर्यन्तात्समन्तात्सर्वासु
For Private & Personal Use Only
www.jainelibrary.org