________________
(१४७) प्रोहि अभिधानराजेन्डः।
ओहि संख्येयनागबाहुल्यश्चायं प्रतरो नवतीत्येष प्रथमसमयब्यापार कजीवः सूक्ष्मतरः मूक्ष्मतमश्च सर्वदेहेज्यो भवति इति । अथ ननु च प्रथमे समये आयाम संकिपतीत्येतदेवोक्तं यथोक्तप्रतर- किं त्रिसमयाहारक इत्यस्योत्तरमाह । करणं तु कुतो बन्यत इति चेदुच्यते । अनन्तरे हितीयसमये पढमविईए अतिसएहो, जमइत्थूलो चउत्थयाईसु । तत्केपस्य भणनात्तस्य च करणपूर्वकत्वादिति "वीपत्ति सं
तइयसमयम्मि जोगो, गहिओ तो तिसमयाहारो॥ खिविउ मि"त्यत्रापि संबध्यते ततो द्वितीयसमये तं प्रतरमुन्नयतः
यस्मात्प्रथमहितीययोः समययोरतिसूक्ष्मो भवति । चतुर्थासंक्तिप्याकलासंख्येयभागबाहुल्यं मत्स्यशरीरपृयुत्वायामां सूचि
दिषु च प्रतिस्पूनः संपद्यते । तृतीयसमये तु योग्योऽतस्त्रिसकरोतीत्यध्याहारः । अत्राप्यनन्तरतृतीयसमये सूचिसंक्पानिधानात् तस्य च तत्करणापूर्वकत्वात् सूचीकरणमध्याट्ठियते ।
मयाहारकग्रहणमिति । अत्र केषांचिन्मतमुजावयन्नाह ॥ (तईत्ति) ततस्तृतीयसमये तामपि सूचि संक्विप्याङ्गलासं
केई दो झससमया, ताओ पणगत्तणोक्वायम्मि । ख्येयभागमात्रावगाहनो भूत्वा निर्जीर्णमत्स्यनवायुरुदीर्णपरजवा- अह तिसमइओ आहा-रओ य सुहमो य पणो य॥ युश्चाविग्रहगत्या मत्स्यशरीरस्यैवैकदेशे पनकःसूक्ष्मवनस्पति- उववाए चेव तो, जहन्नो न सेससमएसु । जीवविशेषो जवति । अस्मादुत्पादसमयात तृतीयसमये यद्दे
तो फिर तदेहसमा, णमोहिखित्तं जहन्नं तु ॥ हमानमेतस्य पनकस्य तत्किमित्याह (ओहिखित्तं जहम तमिति ) तजघन्यमवधेर्विषयनूतं केत्र किं स्वरूपं तत् ज्ञेयम् ।
त्रिसमयाहारकत्वविषये केचनाचार्या व्याचकृते । यात द्वौ ध्यभाजनं तस्यावधे.यानि ग्राह्याणि यानि व्याणि तेषां भा-1
तावग्झषस्य मत्स्यसंबन्धिनौ आद्यसमयौ गृह्यते । आयामसंहाजनमाधारजूतमतेने तज्ज्ञेयद्रव्याधारत्वेनैव केत्रमवधेर्विषय उच्य
रमतरकरणलकणः प्रथमः सूचि तु यत्र करोति स द्वितीयः । ते । ननु साक्वात्तस्यामूर्तत्वादवधेस्तु मूर्तविषयत्वादिति पत- तृतीयसमयस्तु तां संक्तिप्य पनकत्वेनोत्पादो भवति । ततश्च माथात्रयव्याख्यातार्थसंवादि चोक्तं वृकैः " योजनसहस्रमानो, प्रयः समया यस्यासी त्रिसमयः अविग्रहेणोत्पत्तराहारकश्च । मत्स्यो मृत्या स्वकायदेशे यः। उत्पद्यते हि सूदमः, पनकत्वेनेह स एवं च सति प्रत्युतातिसूक्ष्मश्च पनकश्चायं सिको भवति । ग्राह्यः॥१॥ संहत्य वाद्यसमये, सह्यायामं करोति च प्रतरम्।सं- तथा च स“तिसमयाहारगस्स सहमस्स पणगजीवस्सेति" ख्यातीताख्याङ्गन-विभागबाहुल्यमानं तु ॥२॥ स्वकतनुपृषु
नियुक्तिकारवचनमाराधितं जवति । किं चेह यथासूमः सूक्ष्मत्वमात्र,दीर्घत्वेनापि जीवसामर्थ्यात्। तमपिद्वितीये समये, संहृत्य
तरोऽसौ भवति । तथा कर्तव्यम् एतश्चास्मिन् व्याख्याने स विकरोत्यसौ सूचिम् ॥ ३॥ संख्यातीताख्याडल विभागविष्कम्न
शेष सिद्ध्यतीति दर्शयति (उववाए चेवेत्यादि ) उत्पादसमय माननिर्दिष्टाम् । निजतनुपृथुत्वदैर्ध्या, तृतीयसमये तु संहृत्य ॥४॥
एव यतो यस्मात्तत्कोऽसौ पनकजीवो जघन्य इति । जघन्यावउत्पद्यते च पनकः, स्वदेहदेशे स सूक्ष्मपरिणामः ॥ समयत्रयेण
गाहनो भवति । न शेषेषु समयेषु द्वितीयादिष्वीषन्महत्वाजतस्या-बगाहना यावती भवति ॥ ५॥ तावजघन्यमवधे-राल- घन्यावगाहनाश्च नियुक्ती प्रोक्तास्ततोऽतिसूक्मरवसिकेस्तस्यानम्बनवस्तुनाजनं केत्रम् । श्दमित्थमेव मुनिगण-सुसंप्रदायात्स
स्तरोक्तस्वरूपस्य देहस्तद्देहस्तत्समानमेवमेतद् किमावधिविषयमवसेयम् ॥ ६॥ अत्र परः पृच्चति ।
नूतं जघन्य क्षेत्र भवतीति । अत्र भाष्यगाथामन्तरेणापि पूर्वकिं मच्छोत्तिमहबो, किं तिसमयमोदकोस वा सुहमो।
टीकाकारलिखितं प्रतिविधानमुच्यते । तश्चैवं न युक्तमिदं केषांगहिरो कीस व पणओ, किं व जहणावगाहएओ ॥
चिद्याख्यानं त्रिसमयाहारकत्वस्य पनकविशेषणत्वेनोक्तत्वान्मकिमिति मत्स्योऽतिमहान् गृह्यते । किं वा त्रिसमयाहारकः तृ
त्स्यसमयद्वयस्य च पनकसमयत्वायोगाद्योऽपीत्थमपि जघन्यावतीयसमये निजशरीरदेशोत्पत्तिमात्रो गृह्यते। किंवा सूक्ष्मः कि
गाइनालाभनवणो गुण उद्भाव्यते। सोऽपि न युक्तो यस्मान्नेहातिमिति वा पनको जघन्यावगाहनको वा गृहीत इति ।
सूक्ष्मेणातिमहता वा किंचित्प्रयोजन किं ताई योग्यो न यो
ग्यश्च स एव तद्धेतुभिदृष्टो यः प्रथमं जघन्यावगाहनस्तस्मिन्नेव अत्रोत्तरमाह।
भवे समयत्रयमाहारं गृह्णातीत्यलं विस्तरणेति गाथानवकार्थः। मच्छो महबकाउं, संखित्तो जो य तीहिं समएहिं । तदेवमवधिविषयनूतस्य जघन्य क्षेत्रस्य परिमाणमुक्तमोत्कृटसो किर पयतविसेसे-ण मुहुमो व गाहणं कुणई ॥ स्य तदाह । साहयरासन्नयरो, सुहुमो पणओ जहन्नदेहो य।
सम्बबहुअगाणिजीवा, निरंतरं जत्तियं नरिज्म । सुबहुविसेसविसिट्ठो, सएहयरो सबदेहसु ॥
खेत्तं सव्वदिसागं, परमोही खेत्तनिहिछो।। यो हि योजनसहस्रायामो महाकायो मत्स्यस्त्रिनिश्च समयै- | सर्वेन्यो विवक्तितकालावस्थायिज्योऽनजीवेज्य एव बहवः रात्मानं संक्तिपति । स किन प्रयत्नविशेषादतिसूक्ष्मामवगाहनां सर्वबहवः । न तु भूतभाविज्यो नापि च शेषजीवेज्यः कुतोऽसंकुरुते नान्यः अनेन किमिति। मत्स्यो महान् गृह्यते । तृतीयसम- जबादेवेति । अग्नयश्च ते जीवाश्च अग्निजीवाः सर्ववहवश्व ते अग्नियसंक्तिप्तश्चेत्येतस्योत्तरमदायि । दूरे च गत्वाऽन्यत्र यद्युत्पद्यते जीवाश्च सर्वबह्वम्निजीवा निरन्तरं सततं नैरन्तर्येणत्यर्थः। यावविग्रहेण च गच्छति तदा जीवप्रदेशाः किंचिद्विस्तर यान्तीत्यव- दिति यत्प्रमाणं केत्रमाकाशं वक्ष्यमाणविशिष्टसूचीरचनया रगाहना स्थूसतरा स्यादित्यविग्रहगत्या स्वशरीरदेश एवोत्पा- चिताः सन्तो भृतवन्तो व्याप्तवन्तः कानूतनिर्देशश्चाजितस्वादित इत्येतत्स्वयमेव अष्टव्यमिति । "कीसवासुहमो"इत्यादेरुत्तर- मिकास एव वदयमाणयुक्तधा प्रायः सर्ववहयोऽनजीया भवमाह"समयरा" इत्यादि । लणादपि श्लणतरस्तावद्भवति कः त्यस्यामवसर्पिण्यामित्यस्यार्थस्य ख्यापनार्थः । इदं चानन्तरोपनका कयं नूतः सूक्ष्मः जघन्यदेहश्च जघन्यावगाहनश्चेत्यर्थः। क्तविशेषणं केत्रमेकदिशमपि भवत्यत आह ( सव्वदिसागति) वस्तुतोऽर्थतात्पर्यमाह (सुबहु इत्यादि ) " जो जोयणसाह- सर्वदिशो यत्र तत्सर्वदिशम् अनन वदयमाणन्यायेन सर्वस्सो" इत्यायुक्तप्रकारेण सुबहुविशेषणविशिष्टो गृह्यमाणपन-| तः सूचीमणप्रमितं तदाह । परमश्वासाववधिश्च परमावधिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org