________________
(१४६) अोहि अभिधानराजेन्द्रः।
ओहि मये अडल्या ऋजुता जायते। तस्मिन्नेव समये तस्या ऋजुताया गतार्था एव । अधसितमुत्पादप्रतिपातद्वारम् विशे। स्था। नाशो भाविवक्रत्वस्य भवनं चेति । एवं हि ऋजुता ऋजुत्व
(७) अवधिप्ररूपणे दएमकः । धर्मेणोत्पद्यते । तेनैव च धर्मेण तस्मिन्नेवोत्पत्तिसमये सा विन- णेरझ्याणं भंते ! योही किं आणुगामिए अणाणुगामिए श्यतीत्यभ्युपगतं भवति । दूरविरुद्धं चैतत्कथमित्याह ।
पवमाणए हियमाणए पडिवाइए अपडिवाइए अवहिए मद्धत्तलाभनासो, जुज्जलानो य तस्स समएणं ।
प्रणवहिए । गोयमा ! अणुगामिए नो अणाणुगामिए नो जइ तम्मि चेव नासो, निव्वविणटे कुओ भवणं ॥
वठ्माणए नो पमिवाई अपमिवाई अवछिए नो अणवसब्बुप्पायाजावो, तदभावे य विगमो भवे कस्स ।
ट्ठिए । एवं जाव थणियकुमाराणं पंचिंदियतिरिक्खजोउप्पायवयानावे, कावहि सव्वहा सुमं ।।
णियाणं पुच्छा । गोयमा ! अणुगामिए वि जाव अण्वट्ठिलब्ध आत्मनो लाभः सत्ता येन तल्लुब्धात्मलाभं प्राप्तस्वसताकं तस्यैवेत्थंभूतस्य वस्तुनो नाशो युज्यते । न ह्यनासादित
ए वि । एवं मणसाण वि वाणमंतरजोसियवेमाणियाणं सत्ताकस्य खरविषाणस्य विनाश इति वक्तुं युज्यते । श्रात्म- जहा परश्याणं। लाभश्च तस्य वस्तुनः समयेन भवति । यदि च यस्मिन्नेव स-| प्रानुगामिकादिचिन्तायां नैरयिकजवनपतिव्यन्तरज्योतिष्कवैमये ऋजुत्वधर्मेण ऋजुता समुत्पद्यते । तस्मिन्नेव समये तेनैव मानिका अनुगामिका प्रतिपात्यवस्थिताऽवधयोन त्वनानुगामिधर्मेण सा विनश्यतीत्यभ्युपगम्यते । तर्हि एवं सर्वदैवोत्पत्त्य- का वर्धमानहीयमानप्रतिपात्यनवस्थितावधयस्तथाभवस्वानाभावानित्यविनष्टे कदाचिदध्यनवाप्तात्मनाने वस्तुनि कुतो नव- व्यात तिर्यकपञ्चेन्द्रियाणां त्वष्टधावधिरिति । प्रशा० ३३ पद । नं सत्तारूपं न कुतश्चिदित्यर्थः । ततः किमित्याह । “सबुपाये- (0) अवधिकेत्रप्रमाणं पनकजीवस्थावगाहना अग्निजीवत्यादि" | तत इत्थं सर्वदैव विनाशाघ्रातत्वान्नित्यमेव वस्तूनामु- प्रमाणं च । त्पादाभावः प्रसृजति । तथा च सति कस्य विगमो विनाशो अथवाऽवधिवेत्रप्रमाणमनिधित्सु ष्यकार एव प्रस्तावनामाह। युज्यते । श्तरथा तु कस्य विनाश ति भावः । उत्पादव्यया- ओहिस्स खेत्तमाणं, जहएणमुक्कोसमझिमं तत्थ । नावे च (कावहित्ति) कावस्थितिस्तथा हि । यदुत्पाद
पाएण तदादीए, जं तेण जहन्नो वोच्च । व्ययान्य तस्यावस्थितिरपि नास्ति यथा खरविषाणस्य त
अवधेषियनूतं केत्रं तस्य मानं प्रमाणं जघन्यमुत्कृष्टं मध्यम जून्यं च वस्तूक्तयुक्तेर्नवतः समापततः कुतस्तस्यावस्थिति
च भवति । तत्र प्रायो यद्यस्मादादौ प्रथमतस्तज्जघन्यं केत्रं रिति । एवं च सति सर्वथा शून्यं जगत्त्रयामिदं प्राप्नोति ।
प्रवति । जघन्यकेत्रविषयावधिः प्रायेणादौ समुत्पद्यते । तेन कातथा पुत्पादब्ययध्रौव्यरहितं वस्तु नास्त्येव सत्वाद्ययोगात् ।।
रणेन जघन्यमेव केत्रप्रमाणमादौ वये प्रति गाथाषट्रार्थः । यखरविषाणवदिति अग्नेतननियुक्तिगाथासंबन्धं भाष्यकार: स्वत | थाप्रतिक्षातमेवाह । एव कुर्वनाह।
जावइया तीसमया-हारगस्स सुमहस्स पणगजीवस्स । दव्वाईणं तिएह, पुव्वं भणिो परोप्परनिबंधो।
ओगाहणा जहन्ना, श्रोहीखेत्तं जहानं तु ॥ इह दव्वस्स गुणेणं, भणइ दव्वासिओ जं सो ॥
यावती यावत्प्रमाणा श्रीन समयानाहारयतीति त्रिसमयाहारअत्रैव पूर्व "संखेजमाणो दब्वे नागो योगपनियस्स बोधब्बो"। कस्तस्य सूदमनामकर्मोदयात्सदमस्तस्य पनकश्चासौ जीवश्च इत्यादिना व्यक्केत्रकालनक्कणत्रयस्य परस्परनिबन्धोऽनिहितः। पनकजीवो वनस्पतिविशेषस्तदवगाहन्ते यस्यां प्राणिनः शह तूत्पादप्रतिपातद्वारमेव प्रसङ्गतो व्यस्यैव गुणेन सहाय- सावगाहना तनुरित्यर्थः । जघन्या सर्वस्तोका अवधेः क्षेत्रमवमुच्यते। न तु केत्रकाबयोर्यतो व्याश्रितोऽसौ । ननु केत्रकाला- धिक्केत्र जघन्य सर्वस्तोकं तुशब्दोऽवधारणे तस्य चैवं प्रयोगः श्रित इति गायासप्तकार्थः। तदेवाह । ७५७ ।
अवधेर्विषयनूत केत्रं जघन्यमेतावदेवेति नियुक्तिगाथासंकेपार्थः। दव्वा न असंखेजे, संखेज्जेया वि पज्जवे लहा। अथ सांप्रदायिकार्थव्याख्यानपरं भाष्यम् । दो पजवे मुगुणिए, लहइ एगाउ दवाड ॥
जो जोयणसाहस्सो, मच्छो नियए सरीरदेहम्मि। शह परमाएवादिद्रव्यमेकं पश्यन्नवधिज्ञानी तत्पर्यायानेकगुण- उववजंतो पढमे, समए संखिवइ आयाम ॥ कालकादीनुत्कृष्टतोऽसंखयान् विमध्यमतः संख्येयान् लभतेप्रा
पतरमसंखिजंगुल-भागतj मच्छदेहवित्थिमं । मोति पश्यतीति तात्पर्यम् । जघन्यतस्तु द्वौ पर्यायौ द्विगुणिती एकस्मात् जब्यात लनते । सामान्यतो वर्णगन्धरसस्पर्शलक
वीए तइए मूई, संखि विन होइ तो पणो ।। णांश्चतुरः पर्यायान् जघन्यत एकस्मिन् अन्ये पश्यति। न त्वेकगु
उववायाभो तइए, समए ज देहमाणमेयस्स । णकालकादीन बहूनित्यर्थः । एकाव्यगतानुत्कृष्टतोऽप्यनन्तपर्या- तोयदबजायण-मोहिक्खित्वं जहां तं ॥ यान्न पश्यति । किं स्वसंख्येयानेव अनन्तेषु अनन्तांस्तान्पश्य- यो मत्स्यो योजनसहस्रो योजनसहनायामःस्वदेहस्यैव बाह्यत्येवेति नियुक्तिगाथार्थः । अथ भाष्यम् ।
देशेऽनुत्पद्यमानः प्रथमे समये आयाम संकिपति । तं च संक्षिपन् एगं दव्वं पिच्छ, खंध मणुं वा सपज्जवे तस्स ।
प्रतरं करोतीतिशेषः । कथंनूतमित्याह ( असंखेजंगुलनागतनकोसमसंखिजे, पेच्छएको मखेजे।
गुंति) बाहुल्येनाङ्गनासंख्येय नागसूदममित्यर्थः। पुनरपितत्कथं
नूतमित्याह । मत्स्यदेहविस्तीर्णशरीरान्तःसंबन्धत्वादूर्वाधस्तिर्यदो पज्जवे मुगुणिए, सव्वजहमेण पेच्छये ते य ।
क यावान्मत्स्यदेहस्य विस्तरस्तावांस्तज्जीवप्रदेशप्रतरस्यापीत्यवमाया चउरो, नाणं ते पिन्छइ कया ।
थः। एवं चायामतो विष्कम्नतश्च मत्स्थशरीरपृथुत्वतुल्योऽगुला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org