________________
(१४५) निधानराजेन्द्रः |
ओहि
श्रवधिमतो बहिः बाह्योऽवधिस्तस्य लाभः प्राप्तिरुत्पत्तिस्तस्मि नू बाह्यावधिलाने भाज्यो भजनीयः कोऽसावित्याह । उत्पादः प्रतिपातस्तभयं चैकसमयेन क विषये उत्पादादय इत्याह । saravarलेष्विति नियुक्तिगाथासंदेपार्थः ॥
अथ भाष्यम् ॥
बाहिरओ एगदिसो फट्टोही वाहवा असंवो दवाइ भयणिन्जा, तन्तुपायादच्यो समयं ॥
इह बाह्यावधिरुच्यते । क इत्याह । योऽवधिमत एकस्यां दिशि भवति अथवा अनेकास्पद या फड्कावरम्योन्यविधि नः सान्तरो भवति । सोऽपि बाह्यावधिस्तद्यथा । अथवा सतः परमकारोऽध्ययभ्यमितो जीवस्य प्रमानादिना व्यवधानेन सर्वतोऽसंबद्धः सोऽपि बाह्यावधिस्तद्यथेति । तावत् प्राष्यकारचिरन्तनटी काकृतामभिप्रायः । आवश्यकच्चूfर्णकारस्त्वाह " बाहिरांनो नाम जत्थ सेवियरस ओहिनाणं समुप्पा से महिना न किंचि पास से पुरा द्वा
जाहेर होतं जहां अंगण या गुण वा विहत्थी वा विहत्य पुहुत्तेण वा एवं जाच संखेजेहिं वा श्र संखेज्जेहिं वा जोयणेहिं ताहे पासइ एस बाहिरसंनो भाइ" ॥ अनने जाप्योक्तस्तृतीयपक एव लिखितः । आद्यपकद्वयं तु किसुत्रकृणन्याख्यानाच्चूर्णी महोदयत्किचित्कारणमिति केवलिनो विदन्तीति । तत्र चैवंविधे बाह्यावधौ एकस्मिन् समयेनवेषु विषये उत्पादादयो नया इति कथं जजनीया इत्याह ॥
उपाओ पमिवाभी, उजयं वा होज एगसमयेणं । कमुजयमेगसमये विभाग तं न सव्व ।।
इ कदाचिदेकस्मिन् समये उत्पादो नयति । पूर्वः स्वपस्यादि विषय बाह्यापनः सन् वर्धत इत्यर्थः अधिकाज्य - कालभावान् पश्यतीति जावः। कदाचित्त्येकस्मिन् समये हीयतेसौ पूर्वज्यो इयादिभ्यो दीनांस्तान्पश्यतीत्यर्थः । कदाचित्त्याप्रतिपालकृष्णमुनयमपि एकस्मिन् समये नवेद्यतो बाह्यादेशावधिरयं तदितिरश्चीनं सङ्कोचः प्रतिपातस्तदेवामतो वृद्धिरूप उत्पादो नयति यदा वाऽग्रतः सङ्कोचस्तदैव तिरश्चीनविस्तरः । एवं सान्तरानेकदिनेऽपि च यदेकर दिशि अधिकस्योत्पादस्तदेवायस्यां प्रतिपात एवं सर्वतो विधी यत्रैव समय एकस्मिन् देशे वलयस्य विस्तराधिक्यलक्षण उस्यादस्य समये अन्य दिशि वयस्य सः प्रति पात त्यादिप्रकारेणोत्पादादयोऽयेकस्मिन् समये भजनीयाः । अत्र पर माह (कट्मुनयमित्यादि) कपात
1
धर्मद्वय कणमुनयमे कस्यैकस्मिन् समये युक्तं न घटते एव एतदिति पराभिप्रायः । अत्रोत्तरमाह ( विभागओ तं न सबपति भवति । यदि हि सर्वस्याप्यनवेयुगपदेवादप्रतिपातावज्युपगम्येयातां तर्हि स्याद्विरोधः । एतच्च नास्ति विनागतो देशतस्तदज्युपगमात्कथमित्याह ||
दावानलोच्य करथर लग्गर विजाः समयमतत्तो । तह कोइ हिदेसो, संजायइ नामए विश्य ७० यथा हि दानावल्लो दैवैकतः शुष्ककुशस्तम्बादी लगति दीप्यसेतोगुणादिके देशे विधमति निर्वाति ।
Jain Education International
ओदि
तथा अस्यातिवाह्यावधेः सदेशत्वात्कोऽपि देशे जायते वृषिमासादयति । अन्यस्तु कोऽपि देशः तस्मिन्नेव समये नश्यति हीयस प्रति नेोत्पादमतिपाती युगपद्विरुयेते इति गाथाश्यार्थ अथैताचेोत्पादप्रतिपाती अत्यन्तरावची निरूपयितुमाह ॥
एतदुजयं नत्थि एगसम ं । उप्पापमित्राओ त्रिय, एगयरो एगसमयेणं ॥ यस्य नैरन्तर्ये सर्वतो भाविनोऽस्तद्वान जीवन्तरे वर्तते । असौ अभ्यन्तरावधिरुक्तः तल्लब्धौ तत्प्राप्तौ पुनस्तदुभयं प्रतिपातोत्पादद्वयं युगपदेकसमये नास्ति। अर्थहि अभ्य न्तरावधिः प्रदीपप्रभापटलवदवधिमता जीवेन सह सर्वतो नैरन्तर्येण संबन्धो खण्डो देशरहित एकस्वरूपः । श्रत एवायं संबन्धावधिर्देशावधिश्चोच्यते । तथा चोक्तं चूर्णौ । " तत्थ अभितरलद्धि नाम जन्य सेठियस्स ओहिनाएं समुप्य ततो ठाणाश्रो श्रारम्भ सो श्रहिनाणी निरंतरसंबद्धं संखेजं वा असंखेजं वा खित्तश्रो श्रहिणा जाण्इ पास एस भित रखिति" एकस्मिन्प कस्मिन् समये प्रतिपादपातयोरेकतर एव भवति नतु युगपदेोभयं संदेशत्यागाय तथा हि निरावर सर्वतः प्रापडले एकस्मिन् समये सोयविस्तरयोरेकतर एव भवति न कस्यां दिशि संको बोयस्यां तु विस्तर हत्येवं युगपदेकसमये सोयविस्तरी भवतः एवमत्रापीति भावः । एतदेवाह (उप्पापडिवाओ वियेत्यादि ) इति नियुक्तिगाथार्थः ।
अथ भाष्यम् ।
भरली सा, जत्य प्पइ वप्पभव्वसव्वत्तो । संमोहिनाणं, अतिर ओवनाणी ॥ गताचैव नपरे संबद्धमिति । अथायीचे संब सर्वतो भवति । श्रवधिज्ञानी त्ववधिज्ञानस्याभ्यन्तरतो भव तीति । अथावत्यादतिपातविधिमाह ।
उप्पा विगमो वा, दीवस्स व तस्स नोभयं समयं । न भवनासो समयं वत्थुस्स जमेधमे॥ अभिहितार्थैव । नवरं यद्यस्माद्वस्तुनो द्रव्यस्य एकेन धर्मेण स्वभावेन समकं युगपनैव भवननाशौ उत्पादव्ययौ कदाच - नापि भवतः । न लिप्यं येनैव स्वधर्मेण ऋद्ध प्राअलं भवति । तेनैव विनश्यतीति युज्यते । विरुद्धत्वाद्धर्मान्तरेख स्वेकस्यैककालमपि युज्यते उत्पादन्ययी यथा देवालिद्रव्यं यस्मिन्नेव समये ऋजुतयोत्पद्यते । तस्मिन्नेव समये वक्रतया विनश्यति । द्रव्यतया त्ववस्थितमेवास्त इति तदेवाह । उपाय धुवा, समर्थ धम्मंतरेण न विरुका । जरिता गुरनरजीवचणाई वा ॥ उप्पज्जर रिजयाए, नासर वक्कत्तणेण तस्समयं । न उ चैव तम्पिरिया, नामो वकतजवाएं च ॥ गतार्थे एच। नवरं तत्प्रत्ययः प्रत्येकमभिसंबध्यते । तथा ॠ जुता वक्रता अङ्गलिता चेतचितमपि युगपद्धर्मान्तरेण न विरुद्धं यदि वा यथा कोऽपि मृतः खाधुरिमय समये देवत्वेनोत्पद्यते । तस्मिन् समये नत्वेन विनश्यति । जीवत्येन पुनर वतिष्ठते। एवमिहापि युगपद्धमन्तरेणोत्पाददोन विरुध्यन्ते नस्येकेनैव धर्मेण युगपसे मुज्यन्ते तदेवाह न तम्मियादि न पुनरेतत् युज्यते किमित्याह ( रिउयेत्यादि ) यस्मिन्नेव स
For Private & Personal Use Only
www.jainelibrary.org