________________
( १४४ ). अभिधानराजेन्द्रः ।
मोहि
मिश्राणि तु मध्यमानी त्यतस्तीव्रमन्दद्वारमिदमित्यदोषः । अपरस्त्वाह । अनुगामुकाप्रतिपातिफडकानां कः परस्परं विशेषः । अननुगामुकप्रतिपातिफडकानां चान्योऽन्यं को भेद इत्यत्रानिधीयते अप्रतिपातिफडुकमनुंगास्येव नवति अनुगामुकं त्वप्रतिपाति प्रति पाति च नवतीति विशेषः । तथा प्रतिपाति पतत्येव पतितमपि च देशान्तरे गतस्य कदाचिज्जायते । न चेत्थमनानुगामिकमिति नियुक्तिगाथाद्वय संकेपार्थः । ७३७ । विस्तरार्थे तु जाष्यकार एवाह । जातरत्थदीप-पहोमो फड्डुगावही हो ।
65
तिब्बो विमलो मंदो, मलीमसो मीसरूवो य ॥ अपवरकजालकान्तरस्थप्रदीपप्रभोपमः फड्कावधिर्भवति । तत्र च विशुद्धकयोपशमजन्य फड्डुकप्रजवोऽवधिर्विमलः स च तीव्र उच्यते । भविरूक्योपशमप्रवर्तितश्च मलीमसः स च मन्दोऽ भिधीयते । मध्यमक्कयोपशमाविष्टस्तत्फडुकसमुत्थस्तु मिश्ररूपस्ती मन्दस्वरूप इत्यर्थः । अत एव तीव्रमन्दद्वारमिदमुच्यते । एगफडोवगोगे ” इत्युत्तराधे व्याचिख्यासुराह ॥ उवयोगं एगे, विदितो सो फड्डुएहिं सव्वेहिं । नवउज्जइ जुगवंचिय, जह समयं दोहिं नयणेहिं ॥ गतार्था । श्रथ प्रेर्यमुत्थाप्य परिहरन्नाह ॥ कि नोवओबहूया, भाइ न विसेस स सामसो । तग्गहविसेसविहो, खंधावारोवोगोन्ब || मन्वेवं सत्यवधिमतः कथं नोपयोगबहुता अनेकैः फडुकैरुपयुज्यमानत्वादत्रोक्तमेवोत्तरमेकस्मिन्समये जीवस्यैक एवोपयोगो भवति । तत्स्वाभाव्यान्नयनद्वयोपयोगव सदनेक फड्डुकैरुपयुज्य - मानस्यापि न तस्योपयोगबहुता अथवा जायते । अत्रोत्तरम् । अनेकवस्तुविषयोपयोगे ह्येतत्स्याद्यथा । एते हस्तिनो दक्षिणतस्त्वमी वाजिनो घामतस्तु रथाः पुरतः पदातय इत्यादि । न चहानेक वस्तुविशेषोपयोगोऽस्ति किं तर्हिसामान्योपयोग पव ग्राह्य वस्तुगतविशेषवैमुख्यान्नयनरूयेन स्कधावारोपयोगवदयं चैक एवोपयोग इति न तद्बहुतेति ॥
फड्याआगामीत्यादिविवृएवन्नाह । श्रगामिनिययसुद्धा, इं सैयराई य मीसयाई व । एकेक सो विभिन्नाईं, फङ्कुयाई त्रिचित्ताई ॥
३६ तावत्फडुकानि त्रिधा भवन्ति । तद्यथा अनुगामीनि १ नियतान्यप्रतिपातीनीत्यर्थः २ शुकानि तीव्राणीत्यर्थः ३ ( सेयराइयत्ति ) सेतराणि चैतानि भवन्ति । तद्यथा अनुगामिन्य इतरारायननुगामीनि ४ अप्रतिपातित्र्य इतराणि प्रतिपातीनि ५ तीवेभ्य इतराणि मन्दानि ६ ( मीसयावत्ति ) मिश्राणि चैतानि । अनुगाम्यादीनि भवन्ति । तद्यथा । अनुगाम्यननुगामीनि ७ प्र तिपात्यप्रतिपातीनि । तत्रिमन्दानीति (एक्केक्क सोनिन्ना इति ) एतानि चानुगाम्यादीन्येकैकशो विभिन्नानि भवन्ति । तद्यथा । अनुगामीनि । प्रतिपात्यप्रतिपातिभिश्रभेदात्त्रिधा एवमनुगामीन्यपि त्रिधा । अनुगाम्यननुगामी न्यप्येवं पुनरप्यनुगाम्यादीनि । फडुकानि तीव्रमन्दमध्यमभेदात्प्रत्येकं त्रिधा वक्तव्यानि । तद्यथा अनुगामी नि तीव्रमन्दमध्यमानि । एवमननुगामीन्यपि एवमनुगाम्यननुगामी नीति ( विचित्ता इति ) एतानि च जघन्यमध्यमा
Jain Education International
ओहि दिभेदाद्विचित्राणि नाना प्रकाराणि । अवस्थितानुगामिकयोर्भेदः अत्र प्रेरकः प्राह ॥
निययागामियाणं, को भेयो को व तव्विवक्खाणं । नियोजाइ नियमा, नियो नियत्रो व्त्र अणुगामी ॥ चचियपडिवाई, अणुगामी चुओ पुणो होइ । नर तिरिगहणं पाउँ - जत्सु विसोहिसं किलेसा ॥ नियतानुगामिनोर प्रतिपात्यनुगामिनोः फडकयोरित्यर्थः । को दो न कश्चिदिति पराभिप्रायको वाऽनुगाम्यप्रतिपात्यविवकयोरनुगामिप्रतिपातिनोर्भेदः । अत्रोत्तरमाह । यो नियतोऽप्रतिपाल । स चलद्दीपिकेव नियमादन्यत्र गच्छन्तमनुयात्यनुगच्छत्येव यो रुच्यनुगामी स नियतो वा स्यादनियतो वा श्रप्रतिहतलोचनवदप्रतिपाती वा स्यादुपहतलोचनवत्प्रतिपाती वा स्यादित्यर्थः । प्रतिपक्षनेदमाह ( चयश्चियेत्यादि ) व्यवत एव प्रतिपात्येव प्रतिपाती च्युतोऽपि च देशान्तरे जायत इत्यत्र संबध्यते । अनानुगामुकस्तु नैवं स्वरूपो यतोऽसौ यत्र देशे तिष्ठतः समुत्पन्नस्तत्रैव तिष्ठतश्चयवते न वाच्युतोऽपि च देशान्तरे पुनरप्युत्पतिप्रदेशे समायातस्य भवतीति प्रतिपात्यनानुगामुकयोभेदः ( नरेत्यादि ) इह तीव्रमन्दद्वारमिदं तीव्रमन्दता च फडकानां विशुद्धिसंक्वेशक्शाज्जायते । विशुद्धिसंक्लेशाश्च तथाविधाः । प्रायस्तिर्यङ्मनुष्येष्वितीह फड्याआगामीत्यादि गाथा पर्यन्तं ( मस्स तिरिच्छेत्तिं ) नर तिर्यग्ग्रहणं कृतमिति । अथ प्रेर्यान्तमुत्थाप्य परिहरन्नाह । गणमनुगामिमाई - यश किंकयतिव्वमंदचिंताए । पायमणुगामिनियता, तिव्वा मंदा य ज इयरे || ननु चास्तमन्दद्वारवर्तिती वमन्दचिन्तायां प्रस्तुतायां किमित्यनुगामिकादिफडुकग्रहणं कृतमप्रस्तुतैव फडुकप्ररूपणेति नाव: । प्रतिविधानमाह ( पायमित्यादि ) अनुगामीन्यप्रतिपाafra फडकानि यस्मात् प्रायस्तीवाणि भवन्ति । इतराणि त्वनुगामीनि प्रतिपातीनि च प्रायो अन्दानि मिश्राणि तनयस्वनावान्यतः फड्डुकप्ररूपणायामिति तीव्रमन्दद्वारता गम्यत एवेति
अथ मतान्तरमुपदर्श्य तस्याप्यविस्तामाह । अन्ने पमिवाउप्पा, यदारएणुगामियाईणि । नरतिरियग्गहणं, हवा दो पि न विरुद्धं || अन्ये त्वाचार्याः । " फड्डाय असंखेज्जा" इत्यादिगाथया तीव्रमन्दधारमभिधाय अनन्तरमेव वक्ष्यमाणे प्रतिपातोत्पादद्वार मेव । " फड़याआणुगामीत्यादि " गाथोक्तानुगामुकादीनिदानीमाचकते केन कारणेन त एवमाचकते इत्याह ( नरतिरियगणेणंति ) इदमुक्तं नवति । प्रतिपातोत्पादयोस्तिर्य मनुष्याधेरेव घटनात्तथैतद्विषयमेव प्रतिपातोत्पादद्वारमतो नरतिर्यग्रहणादेतेऽप्यनुगामि कादयो मैदाः । प्रतिपातोत्पादद्वारान्तर्नाविन एवेत्याचार्याभिप्रायः । अथवा द्वयोरपि तीव्रमन्दाप्रतिपातोत्पादद्वारयोरिदमनुगामुकादिभेद कथनमर्थतो न किंचिद्विरुरुम् । तीव्रमन्दस्वरूपे प्रतिपातोत्पादवति चावधौ अनुगामुकादिनेदानां घटनादिति गाथाष्टकार्थः ॥ ७४७ ॥ गतं तीव्रमन्दद्वारम् । अथ प्रतिपातोत्पादद्वारमाह ।
बाहिरलंभे भज्जो, दव्वे खेत्ते य कालभावे य । उप्पापमिवाविय, तदुभयं चेगसमएणं ॥
For Private Personal Use Only
www.jainelibrary.org