________________
(१४३) प्रोहि अनिधानराजेन्छः।
ओहि चुकीए चिय वुही, हाणी हाणीए न उ विवज्जासो। दवाई संखेत्ता, उ एंतगुणो पज्जवासदव्वाओ। नागे नागो गणणा, गुणो दबाइ संयोगे ।।
निययाहारा हीणा, तेसिं वुही य हाणी य । इह वृद्धिहानी समाश्रित्य व्यकेत्रकालभावानां परस्परं सं- न उ निययाहारवसा, प्रोहिनिबंधो जो परित्तो सो । योगे चिन्त्यमान एकस्य व्यादेवृद्धावेव तदपरस्य वृद्धिर्जायते ।
चित्तो तह ण हाविय, आणागज्को य पाएण ॥ एकस्य हानावेव च तदन्यस्य हानिः प्रर्वतते । न च (विवज्जासो
इह स्वरूपेण तावत्समस्तपुवास्तिकायलकणानि अव्याधारभूत्ति) न तूक्तस्य विपर्यासो विपर्ययो मन्तव्यः । एकस्य व्यादेहनौ अपरस्य वृद्धिः। तथैकस्य अव्यादेव॒की अन्यस्य हानिरित्येवं
तात्स्यवादनन्तगुणा निवर्तन्ते इति लिङ्गव्यत्ययेनात्रापि योज्यते।
एकैकाकाशप्रदेशेऽनन्तस्य परमाणुह्यणुकादिषव्यस्यावगाहनाअक्षण विपर्ययः । कदाचिदपि न भवतीत्यर्थः । अथवा गाथा
त्पर्यवापर्यायाः पुनः स्वाश्रयनूतात व्यादनन्तगुणाः एकैकस्य ईमिदमन्यथा व्याख्यायते । एवकारस्य भिन्नक्रमेण योजनात्त.
परमाएवादेरनन्तपर्यायत्वादित्यवंभूतं केत्रादीनां स्वरूपं वर्तत द्यथा । एकस्य द्रव्यादेवृद्धौ तदपरस्य वृद्धिरेव न तु हानिलकणो
इति । स्वरूपकथनमात्रं तावत्कृतं प्रकृतोपयोग्याह (निययाहाविपर्यासो भवति। "काले बनण्हवुहित्ति" वचनादेकस्मिन् वर्ध
रेत्यादि ) व्यस्य निजकाधारः केत्र पर्यायाणां तु निजकाधारो मानेऽपरस्यावस्थानं तु स्यादपि “ कालो जश्यम्वो खित्तबुद्धी
जव्याणि तदधीना च तेषां द्रव्यपर्यायाणां सामान्येन वृद्धिर्हानिएत्ति"वचनात्तथा एकस्य हानिरेव न तु वृधिलकणो विपर्यासः।
इच नवति । केत्रस्य चतुर्विधायां वृक्षौ हानौ वा व्यस्यापि अवस्थानं तु स्यादपीति (नागे नागोत्ति ) एकस्य केत्रादेर
तथैव ते प्राप्नुतः । व्यस्य द्विविधायां वृकौ हानौ वा पर्यायासंख्याततमादिके नागे वर्कमाने तदपरस्यापि नाग एव वर्धते ।
णामपि तथैव ते युज्यते । इत्येवं यथा परः प्रतिपादयति अवस्थानं वा भवति । न तु गुणकारेण वृद्धिः । तथा गुणकारे
तथा वयमपि स्वरूपस्थितिसामान्यचिन्तायां मन्यामहे ।नाऽत्र विणाप्येकस्य वृक्षौ जायमानायामपरस्यापि तेनैवासौ नवत्यव
वाद इति भावः । परं किन्तु (न उ निययेत्यादि)न तु निजकाधास्थानं वा जायते । न तु नागेन वृद्धिः । प्रायेण चैतत् अष्टव्यं
रवशादवधिनिबन्धोऽवधिविषयो वर्धते हीयते वा यतः परीतः केवादेर्भागेन वृक्षावपि व्यादेर्गुणकारेण वृहिसंभवादिति ।
प्रतिनियतोऽसौ यथोक्तरूपेण कायोपशमनियमितोऽसौ चित्र अथ परःप्रेरयति।
कायोपशमाधीनत्वाचित्रोऽनेकरूपो यथा युक्त्या घटते तथैवाय कह खित्तासंखजागा- संनवे संजवो न दध्वेत्ति ।
प्रवर्तते । तामुखजधान्यथापि वा वर्तत इति नात्रैकान्तः आशाकिह वा दवाणंते, पज्जवसंखिजनागाइ ।।
ग्राह्यश्च प्रायेणायमित्याझैवात्र प्रमाणं किं स्वच्गप्रवृत्तष्कतननु कथं केवस्यासंख्येयभागादिवृछौ सत्यां तदाधेयाव्याणा
युक्त्योपन्यासेन प्रायो ग्रहणाद्यथासंनवं युक्तिरपि वाच्यति मप्यसंख्येयनागादिवृद्धर्न संनवः । कथं वा व्यानन्त्ये न्य
गाथानवकार्थः। गतं चलद्वारम् । स्यानन्तभागवृक्षौ जायमानायां पर्यायाणामसंख्येयनागादि
अथ तीवमन्दद्वारमनिधित्सुराह । वृद्रिव्यानन्तगुणवृद्धौ वा पर्यायाणामसंख्यातगुणादिवृद्धिः फाय असंखेजा, संखेज्जेया वि एगजीवस्स । प्रतिपाद्यते । इदमुक्तं नवति । केत्राधाराणि हि व्याणि च्या- एगप्फवओगे, नियमा सव्वत्थ नवउत्तो॥ धाराश्च पर्यायाः ततो यादृश्यवाधारस्य वृदिर्हानिर्वा तादृश्येवाधेयस्यापि युक्ता तत्कथमिह वैचित्र्यं केत्रस्य चतुर्विधे वृद्धि
फड्डा य आणुगामी, अणाणुगामी य मीसया चेव । हानी व्यस्य विविधे पर्यायाणां तुषविधेति। अत्र सूरिराह।।
पमिवाश्यपमिवाई, मीसा य मणुस्सतेरिच्छे ॥ खेत्तावत्तिणो पो-ग्गला गुणा पोग्गलागुवत्तीय।
अपवरकादिजानकान्तरस्थप्रदीपप्रनानिर्गमस्थानानि चावधिसामन्ना विनेया, न उ ओहिनाणविसयम्मि ॥
झानावरणे कयोपशमजन्यान्यवधिज्ञाननिर्गमस्थानानीह फडका
न्युच्यन्ते । तानि चैकजीवस्य संख्येयान्यसंख्येयान्यपि च भवान्त। केत्रानुवर्तिनः पुलाः परमाणुस्कन्धादयः गुणास्तत्पर्यायाः तत्र चैकफडकोपयोगो जन्तुर्नियमात्सर्वत्र सर्वैरपि फडकैरुपपुसलानुवर्तिनः इत्येवमेते सामान्याः सामान्येन विज्ञेयाः । कस्य युक्तो भवत्येकोपयोगत्वान्जीवस्यैकमोचनोपयोगे द्वितीयलोचकिन हन्त नैतदभिमतम् । अननिमतप्रतिषधं त्वाह । न त्वब
नोपयुक्तवदिति । एतानि च फडकानि त्रिधा जवन्ति । तद्यथा अधिज्ञानविषयत्वेनैवमेते अग्निप्रेताः। श्दमत्र हृदयम् । अस्त्येवै- नुगमशीलान्यानुगामुकानि यत्र देशे तिष्ठतोऽवधिमतोजीवस्योतत्सामान्येन को वैन मन्यते । यदुत सामान्यतः समस्तलोका
त्पन्नानि ततोऽन्यत्रापि व्रजतस्तस्यानुयायिनीत्यर्थः। एतद्विपरीकाशस्यासंख्येयतमादिके नागे समस्तपुझास्तिकायस्याप्यसं
तानि त्वनानुगामुकानि बानुगामुकानानुगामुकोजयस्वरूपाणि स्येयतमादिक एव नागः स्वरूपेण वर्तते समस्तपुमनास्तिका- तु मिश्राणि कानिचिद्देशान्तरानुयायीनि कानिचिन्नत्यर्थः । यस्यान्त्यतमादिके भागे समस्ततत्पर्यायराशेरप्यनन्ततमादि- एतानि प्रत्येकं च पुननिधा नवन्ति । तद्यथा प्रतिपतनशीलानि नागो वर्तते । अतः केत्रस्यासंख्येयादिनागझिहान्योरपि तद- प्रतिपातीनि कियन्तमपि कालं स्थित्वा ततो ध्वंसनस्वभावानीनुवृत्त्या तथैव वृझिहानी स्याताम् । व्यस्यानन्ततमादिवृहि- | त्यर्थः । तद्विपरीतानि स्वप्रतिपातीनि आमरणान्तभावीनीत्यर्थः। हान्योस्तत्पर्यायाणामपि तदनुवृत्या तथैव वृहिहानी नवेताम् । प्रतिपात्यप्रतिपात्युनयरूपाणि तु मिश्राणि कानिचित्प्रतिपातीनि परं किं तत्रावधिज्ञानविषयतूतस्य केत्रादेवृकहानी चिन्तयितु- कानिचिन्नेत्यर्थः । एतानि च मनुष्यतिर्यश्च योऽवधिस्तस्मिन्नेव मभिप्रेते । ननु सामान्यन स्वरूपस्थस्य पव च विशेषिते ये वृकि- जवन्तिान देवनारकावधाविति । आह । ननुतीवमन्दद्वारे प्रस्तुते हानी ते अवधिज्ञानावरणकयोपशमाधीनत्वाद्विचित्रे अतो फडकावधिस्वरूपं प्रतिपादयतःप्रक्रमविरोध इत्यत्रोच्यते। प्रायोयथोक्तप्रकारेणैवैते अत्र युक्ते नान्यथेति । एतमाथोक्तमेवार्थ अनुगामुकाप्रतिपातीनि फडकानि तीव्रविशुझियुक्तस्वात्तीवाणि प्रपञ्चयन्नाह ।
जण्यन्ते । अननुगामिप्रतिपातीनि त्वविशुद्धत्वान्मन्दान्युच्यन्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org