________________
(१६३) कश्माह अभिधानराजेन्द्रः।
कंखफाप कडमाह-कतिपय-त्रि० कति अयच-पुक्-च! माहयौ कतिपये ८1 सिहा । मच्चेसणं कियायंति" ढङ्कादयः पक्तिविशेषाः आमा
सानिमाया श्रया आमिषजीबिनो मत्स्यप्राप्ति प्रति ध्यायन्ति । सूत्र.१७० परिमिते च प्रा।
११ अ० । लोमपक्विविशेषे, । जी०१ प्रति० । प्रशा। कवि-(का) या कैतविका-स्त्री. कलाचिकायाम, झा०१ अ०) कंकग्गहणी-कग्रहणी-स्त्री० पुं० कङ्कः पक्तिविशेषस्तस्येव काम-कीदृश-वि० कस्येव दर्शनमस्य-किम्-दृशा-कञ्- | अ- ग्रहणी गुदाशयो यस्य स तथा । नोरोगवर्चस्के. औका कङ्कप्रहपभ्रशे-अतांडश्सः । ८।४।३। इति दादेवयवस्य मित अश्स
णी श्रमणो नगवान महावीरः उत्तरकुर्वादिमनुष्याःसुषमसुपभाइत्यादेशः। मिवाट्टियोपः । किम्प्रकारे, प्रा० ।
मुपमयोर्भरतक्केत्रजा मनुष्याश्च कङ्कग्रहण्यः (णयः) प्रश्न १ कइसंचिय कतिसश्चित-त्रि० कतीत्यनेन, संख्यावाचिनो वा
अध० ६०४०।जी। दयः संख्यावन्तोऽनिधीयन्ते । अयश्चान्यत्र प्रश्नविशिष्टसंख्यावा
कंकम-कडूट-पुं० कं देहं कटति क-कट-मुम्-च । ककि लाल्ये चकतया रूढोपीह संख्यामात्रे अष्टव्यः । तत्र नारकाः कति सं
अटन्-वा- । वाच० कवचे, राज। जीमा औ० । प्रा० ख्याताः एकैकसमये ये उत्पन्नाः सन्तः सञ्चिताः कत्युत्पत्तिसा
म०प्र० । “सहकंकमवमेंसगा ति" सह कङ्कटैः कवचैरवतंसधावृद्ध्या राशीकृतास्ते कतिसञ्चिताः । स्था०३ ग० । एक
कैश्च शेखरकैः शिरस्त्राणर्वा ये ते तथा भए २०३३ उ०। ज्ञान समये संख्यातोत्पादन विमितेषु नैरयिकादिवैमानिकपर्यन्तेषु, कंकडुग-काटुक-पुं० दुइछेद्यमाषे, तघ्त् दुर्व्यवहारिणि च । ज०२० श०१० उ० । (उववायशब्दे वक्तव्यतोक्ता)
"मा कित्ते कंकमुकं कुणिमं पक्खुत्तरं न वचाई" इति तस्य दी. काहसिय-कपिहसित-न० अनभ्रे, सहसा विद्युति, आकाशे, प्यम् “ कंको विवमासो सिकिं न उबेर जस्स ववहारो" वानरमुखसशस्य विकृतमुखस्य हसने, अनन्ने या विद्युत्सहसा यस्य व्यवहारः काङ्कटक श्य माप श्व न सिसिमुपयाति तत्कपिहसितमन्ये स्वाहः कपिहसितं नाम यदाकाशे वानर- स काटकव्यवहारयोगात् काङ्कटका व्य० ३०। . मुखसहशस्य विकृतमुखस्य हसनम् । न.३ श०६ १०। कंकण-कण-न० कं शुनं कणति कम् कण-अच् । रक्तदवरककउ-कुतस्-अव्य कुतसः कउ कहंति हु८ । ३ । १६ । इति रूपे, ज०११ श०१० उ० करतूषणे, षणमात्रे,शेखरे च । कमित्य
करदेश महतोगनिदोका.. व्ययं जलार्थकं तस्य कणः जलकणे, पुंगा वाच। पना बति" तस्मादित्यर्थे, प्रा० ।
कंक (य)त-कडूत-पुं० ककि-अतन् । केशसंमयनार्थे रुयुक्रत-पुं० । सयूपे यझे, " सयूपो यज्ञ एव हि ऋतुरु- पकरणे, सूत्र१श्रु०४ अ० नागवलावृक्के, तक गती, अतच । पूषो. च्यते। यूपरहितस्तु दानक्रियायुक्तो या इति । विशे० । प्रा. |
अल्पविषे, कुण्मुन्ने सर्प, पुं० स्त्री० जातित्वात स्त्रियाम् ङी म०प्र०। "बरं कृपशसाद वापी, वरं वापीशताततः । वरंक.
केशप्रसाधन्याम, गौरा० जीप ' वाचः तुशतात् पुत्रः, सत्यं पुत्रशताद् वरम्" स्था०४ ग० ३ ०। सं-1
कंकतिग्गाम-कतिग्राम-पुं० माघराजवंश्यानां पुरण्टिरित्तमराकरपे, ब्रह्मणो मानसे पुत्रे, ऋषिभेदे, वैश्वदेवनेदे, इन्द्रियेषु
| जादीनां काकतीयानामनिजनग्रामे, ती० । कल्प० । विष्णौ, रुचेराधिक्ये, प्रज्ञायाम, स्तवनादिकर्मणि च वाच।। कंकतिन्ज-काकतीय-त्रि० माघराजवंशज नृपतौ, माघराजस्य करव-कौरव-पु. स्त्री० कुरोरपत्यादि-उत्सा० अञ् तद्देशस्य रा- कतिग्रामवास्तव्यत्वाद् वंशजाः पुरण्टिरित्तमराजपिमिकुशिमजा अए । तेषु भवो वा अण । अनः पौरादा च ।।१।६२ मराजप्रोल्मराजरुषदेवगणपतिदेवपुत्र। च रुद्रमहादेवी पञ्चत्रिशति पौरादित्वात् औतः अनुरादेशः प्रा० । कुरुवंश्ये, तद्देशनृपे,
शद्वर्षकृतराज्यस्ततः श्रीप्रतापरुद्र एते च काकतीया इति कुरुसम्बन्धिनि, तद्देशनवे च त्रि. स्त्रियां ङी वाचः।
प्रसिकाः ती। कल्पा कउल-करीषे, देशी।
कंकलोह-कडुलौह-नकङ्कायसि, "कर्तिकां कङ्कलोहस्य.गोपिकउसन-कौशल-न० कुशनस्य भावः युवा० अ पौरादौ चेति
तां चाददे तदा" अर० क । उदायी नृपः कङ्कायाकर्तिका
कपरकर्तनेन विनाशितः स्थाठा । औतः अनुरादेशः। दकतायाम, I प्रा०।
कंकेल्लि-कडुलि-पुं० कडू- वा. एल्वि-पृषो । अशोकवृ. कउह-ककुद-पुं० न० कस्य देहस्य मुखस्य वा कुं नूमि ददाति
के, प्रव० ३० हा लप० । रक्ताशोके, दर्श। दा-क- । ककुदे हः ८ । १ । २५ । इति ककुदे दस्य हः । कउहं
कक्कसार-दधोदने, देशी० । प्रा०। वृषजस्य स्कन्धासनोन्नतदेहावयवे, अनु। नित्ये, देशी। नपचिहे ग्बादी, पर्वताप्रभागेच । वाच।
कंकोम-कर्कोट-पुं० कर्क-ओट-बादावतः ७।१। २६ इति कउद्द-ककुल्-स्त्री के प्रकाशं स्कुन्नाति स्कुन्न विप् पृपाद
प्रथमस्वरस्यानुस्वारागमः । नागदे, प्रा० ।।
कंकोलम-कडनेपम-पुं० कङ्कः पक्तिविशेषस्तस्याहारणोपमा यत्र रादित्वात्सिसिः । ककुभो हः ।१।२१ । ककुनशब्दस्या
समध्यमपदापात् कङ्कोपमः । तिर्यगाहारनेदे, अयमों यथात्यव्यजनस्य होनवति । कउहा, प्रा० दिशि, शोभायाम, च
हि कस्य दुर्जरोऽपि स्वरूपेणाहारः सुखभक्ष्यः सुखपरिणामम्पकमालायाम, शास्त्रे, रागिणीभेदे, प्राणे च । वाच ।
श्व जबति एवं यस्तिरश्चां सुखभक्ष्यः सुपरिणामश्च स कोपम को-कतस्-अव्य० किम्-तस् । संस्कृते किमः कुः । कस्त्र- इति स्था०४०४ उ०। तसोश्च । ३ । ७१ । इति किमः कः । कस्मादत्य- ककस-दध्योदने, देशी। थे, प्रा०।
कंखज्झाण-काडाध्यान-न० अन्यान्यदर्शनग्रहः काङ्गा तद्कंक-कडु-पुंछ ककि-अच् । पक्तिविशेषे, प्रश्न अधण्द्वा०१०। ध्यानम, "कवित्रा इत्थं पिइह यं पि" इति घदतो मरीचेरिव सूत्र० । स्था० । अणु० ।" जहा ढंकाय कंकाय कुबलामगुका- परदनशनस्याने, पातु!
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org