________________
(१०) ओहि अभिधानराजेन्द्रः।
अोहि उत्पत्तौ सहकारित्वेनोपकारकं देहादिव्यं तत्सर्व द्रव्यावधि- तद्यथा । भवप्रत्ययं च क्कायोपशमिकं च । तत्र भवान्त कर्मवशरभिधीयते। श्दमुक्तं नवति।इहाधारन्नतशिक्षादिष्व्याण्युत्पद्य- वर्तिनः प्राणिनोस्मिन्निति भवो नारकादिजन्म 'नाम्नीति। अधिमानस्यावधेःसहकारिकारणानि भवन्ति । कारणं च "नूतस्य ना- करणे घ प्रत्ययः । भव पव प्रत्ययः कारणं यस्य तद्भवप्रत्ययं विनो वा, भावस्य हि कारण च यद्बोके । न व्यं तत्वहः, सचे- प्रत्ययशब्दश्वेह कारणपर्यायः वर्तते च प्रत्ययशब्दः कारणत्वे तनाचेतनं गदितमिति"वचनात द्रव्यमुच्यते। अतोऽन्यान्यपि तपः- यत उक्तं । “प्रत्ययाः शपथशान-हेतुविश्वासनिश्चये" च शब्दः स्वसंयमादीन्यवध्युत्पत्तिकारणानि न्यावधित्वेनावसेयानीति । गतदेवनारकाश्रितनेदद्वयसूचकः । तौ च द्वौ दावनन्तरमेव वअत्र केत्रकालावधी प्राह ।
क्ष्यति । यथा क्यश्चोपशमश्च क्कयोपशमौ ताज्या निवृत्तं क्षायोखेत्ते जत्थुप्पज्जा, कहिज्जए पेच्छए व दव्वाई। पशमिकम् । चशब्दः स्वगतानकेन्दसूचकः । तत्र यद्येषां भवएवं यजत्थ य काने, तउ पच्छ खित्तकाले सो॥
ति। तत्तेषामुपदर्शयति । (दोएहमित्यादि )द्वयोर्जीवसमूहयो
नवप्रत्ययं तद्यथा देवानां नारकाणां च तत्र दीव्यन्ति निरुपमयत्र नगरोद्यानादिक्केत्रे स्थितस्यावधिरुत्पद्यते।सकेत्रेऽधिकरण
कीमामनुजवन्तीति देवाः । तथा नरान् कायन्ति शब्दयन्ति योभूतेऽवधिः केत्रावधिरुच्यते । केत्रस्याधारत्वेन प्राधान्यविवक्कया केत्रेण व्यपदेश इति जावः । यत्र वा केत्रेऽवधिः कथ्यते प्र.
ग्यतायों अनतिक्रमेणाकारयन्ति जन्तून स्वस्थाने इति नरकाः। तेषु झापकेन स्वरूपतः प्ररुप्यते । यत्र वा क्षेत्र व्यवस्थितानि व्या
भवा नारकाः। तेषां चशब्द उभयत्रापि स्वगतानेकभेदसूचकः । णि अवधिज्ञानी प्रेक्वते । तत्प्राधान्यविवक्वया तेन व्यपदेशात् के
ते च संस्थानचिन्तायामग्रे दर्शयिष्यन्ते । अत्राह परः । नन्ववधिघावधिरनिधीयते । एवं यत्र प्रथमपौरुष्यादौ कालेऽवधिरुत्प
शानं कायोपशमिके जावे वर्तते । नारकादिनवश्चादयिके तत्कथं द्यते । यत्र वा प्रज्ञापकन प्ररूप्यते यत्कालं विशिष्टानि वा अव्या
देवादीनामवधिज्ञानं भवप्रत्ययमिति व्यपदिश्यते । नैष दोषः । एयवधिज्ञानी पश्यति । तत्प्राधान्यविवक्कया तेन व्यपदेशात्स का
यतस्तदपि परमार्थतः कायोपशमिकमेव केवलं सः क्वयोपशमो सावधिरुच्यते । ननु किमिति क्षेत्रकालावस्थितानि व्याणि
देवनारकनवेष्ववश्यंभावी । पक्किणां गगनगमनलब्धिरिव ततो पश्यत्यसावुच्यते । किं केत्रकालावेव साक्वादेव न पश्यतीत्याश
भवप्रत्ययमिति व्यपदिश्यते नैष दोषः । यतस्तदपि उक्तं च ॥ याद । जनु पश्यति केत्रकासावसौ तयोरमूर्तत्वादवधेश्च मू
चूर्णी ननु “ओही खोवसमिए भावे नरगाइनवे से उदइए तविषयत्वार्तनारूपं तु कालं पश्येत् । व्यपर्यायत्वात्तस्येति ।
नावे तओ कहं भवे पञ्चश्त्रो भष्मइ उच्यते सो वि खओषसअथ नवभावावधी निरूपयितुमाह।
मिश्रो चेव किंतु सो खओवसमो नारगदेवभवेसु अवस्सं भवर जम्मि जवे उप्पज, वइ पेच्छद च जं भवोही सो।
को इह दिर्हतो पक्खीणं आगासगमणं च तो भवपञ्च" एमेष य भावोही, वळुई य तो खोवसमे ।।
(ओभष्मत्ति) यथा द्वयोः क्कायोपशमिकम् तद्यथा मनुष्याणां
च पञ्चेन्द्रियाणां तिर्यग्योनिजानां चात्रापि चशब्दो प्रत्यकें स्वयस्मिन्नारकादिनयेऽवधिरवश्यमुत्पद्यते। यत्र वा भवे उत्पन्नोऽ
गतानेकजेदसूचकौ पञ्चेन्द्रियतिर्यग्मनुष्याणां चावधिज्ञानं नासाववधिर्वर्तते । नारकादिभव एवायं वा स्वकीयं परकीयं वा
वश्यम्नावि । ततः समानेऽपि क्वायोपशमिकत्वे भवप्रत्ययादिदं अतीतमनागतं वा एकादिकमसंख्याततमं वा तं नवं पश्यति ।
भिद्यते । परमार्थतः पुनः सकलमप्यवधिज्ञानं कायोपशमिकं संस भवावधिः । नवे आधारजूते विषयजूते वा ऽवधिरिति कृत्वा एवमेव नावावधिरपि वक्तव्यः । यस्मिन् क्षयोपशमिके जावेs
प्रति कायोपशमस्वरूपं प्रतिपादयति । ( को हेक खानोवसवधिरुत्पद्यते । यत्र वा कायोपशमिक एव जावे उत्पन्नोऽसौ
मियंति ) को हेतुः किं निमित्तं यद्धशादवाधिकानं वायोपशमिवर्तते।यं वा प्रौदयिकादिनावपञ्चकान्यतरभावान् पश्यति स
कमित्युच्यते । अत्र निर्ववचनमभिधातुकाम आह (खायोवस
मियमित्यादि ) कायापेशामक येन कारणेन तदावरणीयानानावावधिरित्यर्थः । जावे अवधिनीवाधिरिति कृत्वा सत्ववधिः । कनावे वर्तत शति । कथ्यतामित्याह । वर्तते च तत्कोऽसा
मवधिज्ञानावरणीयानां कर्मणामुदीर्णानां कयणानुदीर्णानामुदवधिः क्कायोपशमिके भाव इति। तदेवं प्रथमव्याख्याने द्वारतया
यावनिकामप्राप्तामामुपशमेन विपाकोदयविष्कम्जणलवणेनाव
धिज्ञानमुत्पद्यते। तेन कारणेन क्कायोपशमिकमित्युच्यते। कयोपसमायातस्यावधेर्नामादिनिक्केपोऽयमुक्तो छितीयव्याख्याने तु विशेषणतया समायातस्यास्यैषोऽनिहित इति। विशे०। श्रा०चू०॥
शमश्च देशघातिरसस्पर्डकानामुदये सति जवात। नसर्वघाति
रसस्पर्धकानाम् । नं०॥ तत्रावधिज्ञानावरणकर्मप्रकृतीनां तथा(५) भवप्रत्ययिकादितो द्वैविध्यम् ।
विधविकाध्यवसायभावतः सर्वघातिषु रसस्पर्धकषु देशघासे किं तं ओहिणाणपच्चक्खं ओहिनाणपञ्चक्खं सुविहं तिरुपतया परिणमितेषु देशघातिरसस्पर्धकेवाप वातस्निग्धेषु पएणतं । तं जहा भवपच्चइयं च खोवसमियं च । से अल्परसीकृतेषु उदयावलिकाप्राप्तस्यांशस्य क्षये अनुदोर्णस्य किं तं भवपच्चइयं जवपच्चश्यं दुएहं तं जहा । देवाण य
चोपशमे विपाकोदयविष्कम्भरूपे जीवस्यावध्यादयो गुणाः प्रानेरइयाण य । मे किं तं खोवसमियं एहं तं जहा
पुःसन्ति उक्त च । “ निहिपसु सव्वघाई, रसेसु फड़ेसु देशघा
ईणं। जीवस्स गुणा जायं-ति भोहिमणचक्खुमाश्या। १ । अत्र मणूमाण य पंचिंदियतिरिक्खजोणियाण को हेज खाओ
निहितेष्वति देशघातिरसस्पर्द्धकतया व्यवस्थितेषु शेष सुगवसमियं क्खाअोवसमियं तया वरणिज्जाणं कम्माएं उद्दिमा- मम । सर्वघातिनि च रसपर्धकान्यवधिज्ञानावरणीयस्य देशघाणं खएणं अणुदिएणाणं नवसमेणं ओहिनाणं समुप्पज्ज
तिरसस्पर्द्धकतया परिणमयति । कदाचिद्विशिएगुणप्रतिपत्ति
मन्तरण कदाचित्पुनर्विशिष्टगुणप्रतिपत्त्या विशिगुणप्रतिपत्तिइ। अहवा गुणपमिवन्नस्स अणगारस्स ओहिनाणं स
मन्तरेण कथमिति चेषुच्यते । इह यथा दिवसकरमएमसस्य घ. मुप्पज्जा ।।
नपटयाच्यादितस्य कथञ्चिद्विश्रसा परिणामेन घनपटलपुद्गबाअथ किंतवधिज्ञानप्रत्यकम् ।अवधिज्ञानप्रत्यकं द्विविधं प्राप्तम् नां निस्नेहीभूय परिक्कयतः समुपजातेन रन्ध्रेण तिमिरनिकरो
सम।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org