________________
श्रोहि अभिधानराजेन्द्रः।
श्रोहि पसंहारहेतवो भानवः स्वावपातदेशास्पदं अव्यमुद्योतयन्ति । णुगच्चइ चियपश्च्चो व गच्छंतं । नभयसहावो मीसो तथा प्रकृतिभासुरस्यात्मनो मिथ्यात्वादिहेतूपचयोपजनिताऽवधि
देसो जस्साणुजाइ नो अन्नो कास गयस्स कत्थइ एगं झानावरणपटलतिरस्कृतस्वरूपस्य संसारे परिन्नुमतः कथञ्चिदेवमेव तथाविधशुभाध्यवसायप्रवृत्तितोऽवधिज्ञानावरणसंबन्धि
उपहम्मइ जहत्थि ।। नां सर्वधातिरसस्पर्डकानां देशघातिरसस्पर्धकतया जातानामु
गतार्थे एव उक्तमानुगामुकद्वारम् । दयावलिकाप्राप्तस्यांशस्य परिकयतोऽनुदयावलिकाप्राप्तस्योपश
अथावस्थितद्वारमुच्यते। अवस्थितं चावधेराधारभूतक्षेत्रत मतः समुद्भतेन कयोपशमरूपेण रन्ध्रेण विनिर्गतोऽवधिज्ञाना-1 उपयोगतो लब्धितश्च चिन्तनीयम्। तत्र क्षेत्रत उपयोगतश्चात् । सोकःप्रसाधयति।स्वकार्य कदाचित्पुनर्विशिष्टगुणप्रतिपत्तितः स
खित्तस्स अवहाणं, तेत्तीसं सागरान कालेणं । घातीनि रसस्पर्फकानि देशघातीनि भवन्ति । तथा चाह (अ- दव्वे भिन्नमुहुत्तो, पज्जवनंभे य सत्तट्ठ ।। हवेत्यादि ) अथवेति प्रकारान्तरोपदर्शनेन प्रकारान्तरता च गु. अवधेराधारपर्यायण क्षेत्रस्यावस्थानं त्रयस्त्रिंशदेव सागरोणप्रतिपत्तिमन्तरेणत्यपेक्ष्य अष्टव्या । गुणाः मूलोत्तररूपाः तान् पमानि कालेन कालमाश्रित्य भवन्ति । इदमुक्तं भवति । अनुप्रतिपन्नो गुणप्रतिपन्नः । अथवा गुणैः प्रतिपन्नः पात्रमिति कृत्वा
तरसुरा यत्र क्षेत्रे जन्मसमये अवगाढास्तत्रैवाभवक्षयमवतिगुणैराभितो गुणप्रतिपन्नः अनेन पात्रतायां सत्यां स्वयमेव गुणा
ठन्तेऽतस्तत्संबन्धिनोऽवधेरेकत्र क्षेत्रे प्रयस्त्रिंशत्सागरोपमलभवन्तीति प्रतिपादयति उक्तञ्च। "नोदवानर्थितामेति,न चाम्नो
क्षणकालमवस्थानं संपद्यते। उपयोगस्त्ववधेःसुरनारकपुरनिर्न पूर्यते । प्रात्मा तु पात्रतां नेयः, पात्रमायान्ति संपदः । १। लादिके द्रव्ये व्यविषयमुपयोगमाश्रित्य तत्रान्यत्र वा क्षेत्रे अगारं गृहं न विद्यते अगारं यस्यासावनगारः । परित्यक्त- भिन्नमुहूर्तमेवावस्थानं न परतः सामार्थ्याभावादिति । तत्रैव अव्यन्नावग्रह श्ययः । तस्य प्रशस्तवध्यवसायेषु वर्तमानस्य
द्रव्ये ये पर्यवाः पर्यायधर्मास्तल्लाभे पर्यायात्पर्यायान्तरं च सर्वघातिरसस्पर्ककेषु देशघातिरसस्पर्धकतया जातेषु पूर्वोक्त
सञ्चरतोऽवधेस्तदुपयोगे सप्ताौवा समयानवस्थानं न परतः। क्रमेण कयोपशमन्नावतोऽवधिज्ञानमुपजायते । मनःपर्यायझाना
अन्ये तु ब्याचक्षते । पर्यायात द्विधा गुणाः पर्यायाश्च तत्र सवरणीयस्य तु विशिष्टसंयमाप्रमादादिप्रतिपत्तावेव सर्वेघाती
हवर्तिनो गुणाः शुक्लादयः क्रमवर्तिनस्तु पर्याया नवपुराणादनि रसस्पर्धकानि देशघातीनि भवन्ति । तथा स्वभाव्यात्तच्च
यस्तत्र गुणेष्वष्टौ समयानवध्युपयोगावस्थानं पर्यायेषु सप्ततथा स्वनाव्यं बन्धकाले तथा रूपाणामेव तेषां बन्धनात् ततो
समयानीति स्थूलं हि द्रव्यं तेन तत्रान्तर्मुहूर्त तदुपयोगस्थिति मनापर्यवज्ञानं विशिष्टगुणप्रतिपन्नस्यैव वेदितव्यम् ।मतिश्रुतावर
गुणास्ततः । सूमास्तेनैतेष्वष्टौ समया न गुणेभ्योऽपि पर्यायाः णाचकुर्दर्शनावरणान्तरायप्रकृतीनां पुनः सर्वघातीनि रसस्पर्द्ध
सूक्ष्मा इति । तेषु सप्तसमयान् यावदिति भावः । अथ लकानि । येन तेन वाध्यवसायेनाध्यवसायानुरूपं देशघातीनि स्प-|
धितोऽवध्यवस्थानमाह । र्धकानि भवन्ति । तेषां तथा स्वन्नाव्यात ततो मतिज्ञानावरणादीनां सदैव देशघातिनामेव रसस्पर्द्धकानामुदयः । सदैव च
अद्धाए अवहाएं, छावढि सागरान कालेणं । वयोपशमः। नक्तश्च। पञ्चसंग्रहमूसटीकायाम् मतिश्रुताधरणाच
उकोसगं तु एयं, एकोसमो जहनेणं ॥ क्षुर्दर्शनावरणान्तरायप्रकृतीनां च सदैव देशघातिरसस्पर्द्धका- | इहाद्धाशब्देनावधिज्ञानावरणक्षयोपशमलाभरूपा या लब्धिनामेवोदयः । ततस्तासां सदैवौदयिकक्कायोपशमिको भावा- रभिप्रेता सा च तत्रान्यत्र वा क्षेत्रे तेवन्यषु वा व्यादिषु विति कृतं प्रसङ्गेन । नं० । स्था० । प्रज्ञा । भ० ॥
युक्तस्य वा भवति । अथैतस्यावधिज्ञानावणक्षयोपशमलाभरू(६) आनुगामिकादि षट् भेदाः।
पाया लब्धेर्निरन्तरमवस्थानं वक्ष्यमाणभाष्ययुक्त्या षट्षष्टिः तं समासओ विहं पातं । तं जहा आणुगाभियं १
सागरोपमाणि कालेन कालमाश्रित्य भवन्ति । तुशब्दस्य विशेअणाणुगामियं श्वमाणयं हीयमाणयं ४ पडिवाईयं ५
षणार्थत्यानरभवसंबन्धिना कालेनैतान्यधिकानि अष्टव्यानि । अप्पडिवाईयं ६।
इदं चाबाधद्रव्यादिषूपयोगस्य लब्धेश्चान्तमुहूर्तादिकमवस्था
नमुत्कृष्ट अष्टव्यम् । जघन्यतस्त्वक एव समयो मन्तव्यः । तत्र एतेषां पम्मां भेदानामाः । सभेदाः अनुगामिकादिशब्दषूक्ताः
नरतिरश्चां समयादूर्ध्वमवधिःप्रतिपातादनुपयोगाद्वाऽसौ विवक्ष्यन्ते च नवरमिह ।
ज्ञेयो देवनारकाणां तु येषां भवस्य चरमसमये सम्यक्त्वलाअणुगामिओय ओही, नेरझ्याणं तहेव देवाएं।
भाद्विभङ्गज्ञानमवधिरूपतया परिणमति । ततः परं च मृतानां अणुगामि अणणुगामी, मीसो य मणुस्सतेरिच्छे । ।
तदवधिज्ञानं च प्रच्यवते तेषामेष द्रष्टव्यः। इति नियुक्तिगाथाअनुगमनशील प्रानुगामुको यः समुत्पन्नोऽवधिः स स्वामिनं | द्वयार्थः । ७१७ । अत्र भाष्यम् । देशान्तरमभिवजन्तमनुगच्छति । लोचनवदसौ श्रानुगामुक आहारे उवोगे, सकीए वा हविज्ज वत्थाण। इत्यर्थः। ईटश एवावधिर्भवति केषामित्याह । नारकाणां तथा
आहारो से खित्ते, तेत्तीसा सागरा तत्थ ।। देवानां चेति । तथा श्रानुगामुक उक्तस्वरूपः अनानुगामुकस्त्ववस्थितशृङ्खलानि यन्त्रितप्रदीपवद्विपरीतः यस्य तूत्पन्नस्याव.
विजयाइसूववाए, जत्थो गाढो जवक्खो जाव। धेर्देशो व्रजति । स्वामिना सहान्यत्र देशस्तु प्रदेशान्तरचलित- खित्ते व तिहइ तहिं, दवेमु देहसयणेसु॥ पुरुषस्योपहतैकलोचनवदन्यत्र न व्रजति । असौ मिश्र उच्यते । आधारोपयोगलग्धिविषयमवधेरवस्थानं भवेत्तत्राधारः (से) एष त्रिविधोऽप्यवधिर्मनुष्यतिर्यक्षु च भवतीति । नियुक्तिगा- तस्यावधेः क्षेत्रं मन्तव्यं (तत्थत्ति) तत्राधारजूते केत्रे त्रयस्त्रिधार्थः । अथ भाष्यम् ।
शत्सागरोपमाण्यवधेरवस्थानमिति शेषः । कः पुनः केत्रे पताअणुगाामाणुगच्छव लायण जहा पुरिस इयराय ना-| वन्तं कासमवधिरवविष्ठत इत्याह । विजयादिष्वनुत्तरविमानेषुपपा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org