________________
(१३) अभिधानराजेन्ऊः ।
मोहि
कार्यः ॥१४॥ एवमनेन प्रकार अनन्तरोकाः प्रतिपत्तयः । प्रतिपादनानि परित्तिय इत्यर्थः कथं पुनरस्यायं निक्षेप चतुर्दशविध इत्याह भाष्यकारः ।
गइपज्जत्ता चोदस, रिद्धी व समुच्चियत्ति पंचदसी | ओप पिव मोतुं, सेयरमाणामि काळं ॥ केई चोदसभेय, जंति ओहित्ति न पयमिजम्हा | परमीय निक्लेवो, जंभदिओ चउदस विदोति ॥ अवध्या याः गतिपर्यन्ताश्चतुर्दश निक्षेपाः ऋद्धिस्तु चतुर्दशविधानेोपमध्ये न भवति । किं तर्हि " इष्पितेयवोच्छामी यत्र समुचितत्वात् पृथग्भूता पञ्चदशी अथवा ओह परिमाणे ) इत्यत्रायमधिपदं मुत्वा अनुगमनशीलमनु गामुकं तरं सप्रतिपक्षं कृत्वा अनुगामिकमनुगामुकसहितम तो गणयित्वेत्यर्थः । केचनाप्याचार्यांश्चतुर्दशविधनिक्षेपं पूरयन्ति किमिति। ते एवं व्याख्यानयन्तीत्याह श्रोत्यादि) अवधिर्यस्मान प्रकृतिः विवरेवेह प्रकृतयो विचारयितुं प्रक्रान्ताः कुत इत्याह । यतः प्रकृतीनामेव चतुर्दशविधो निक्षेप उक्तः । श्रविरुद्धं चैतदपि व्याख्यानमंत्र च पक्षेऽवधिशब्दः सर्वत्र विशेषणतयैव योजनीयोऽवधेः क्षेत्रपरिमाणमयथे संस्थानमित्यादीनीति गाथाद्वयार्थः । विशे० । प्रकारान्तरतो द्वारसंग्रहः । दविसया, जितरवाहिरे य देसोही । ओस्सिय परिवार्य चैव परिवादी ॥ अवधिरयधिज्ञानस्य प्रानिरूपितशब्दार्थस्य प्रथमं दतो - तव्यस्ततो विषयस्तदनन्तरं संस्थानमवधिना द्योतितस्य केप्रस्य यस्तशादिरूप आकारविशेषः सोऽपचित्ि संस्थागत्वेन व्यपदिश्यते तथा द्विविधोऽधिर्वन्यस्तयथा । आभ्यन्तरो बाह्यथ । तत्र योग्यधिः सर्वासु दि स्योत्य प्रकाशयति । श्रवधिमता च सह सातत्येन ततः स्वद्योत्यं केत्रं संबद्धं सोऽभ्यन्तरावपिरेतद्विपरीतो वाद्यावधिः स च द्विधा तथ था अन्तर्गतो मध्यगतश्च । प्रा० ३२ पद । यदा अवधिना द्यो तितं क्षेत्रमवधिमता संबद्धं भवति । तदा सोऽन्यन्तरावधिर्मतः । सर्वदिगुपलब्ध क्षेत्रमध्यवर्तित्वात् । एष चेह न ग्राह्योऽज्यन्तराधावस्यान्तात् । यदा तु तदुद्योतितं क्षेत्रमपान्तराने व्यव अधमता संबन्धंन जयति तदा बाह्योपधिरेष बेद ग्राह्यः । प्रस्तुतत्वात् तथा ( देसोहीत ) देशावधिर्वक्तव्य - पलकणमेतत् । प्रतिपक्कतसर्वावधिश्च । अथ किंस्वरूपो देशा
। किस्वरूपो या सर्वाधिरिति उच्यते इदावधिस्त्रिविधो प्रवति । तद्यथा सर्वजघन्यो मध्यमः सर्वोत्कृष्टश्च । तत्र यः सर्वजघन्यः स इज्यतोऽनन्तानि तैजसभाषणान्तरायतन - व्याणि तो पेयजागं केलं कालतोऽतीतमनागतं चाब लिकायाः संख्य भागम् । इहावधिक्त्रं कालं च स्वरूपतः साहान जानाति । तयोरसूत्यादयश्व रुपिया“ रूप ष्ववंधिरिति” वचनात् । इढ क्षेत्रकालदर्शनमुपचारतो वेदितव्यम् । किमुक्तं नवत्येतावति क्षेत्रे काले च यानि द्रव्याणि तानि जानातीति । नावतोऽनन्तान् पर्यायान् जानाति । प्रतिद्रव्यं जघन्यपदेऽपि चतुर्थी रूपरसगन्धस्पर्शरूपाणां पर्यायाणामवगमात् । "दो पजवे दुगुणिए सब्बजनस पिच्छए तेउवन्नाश्या चउरो " इति वचनात् । इव्याणां चानन्तत्वात् । अत ऊर्ध्वं तु प्रदेशवृद्ध्या
Jain Education International
श्रोहि
समयवृद्ध्या च प्रबर्द्धमानोऽबधिर्मध्यमो वेदितव्यः । स च तावत् यावत् सर्वोत्परमावधनं प्रति सर्वोत्कृरमा सर्वाणि रूपाणि जानाति तो ओकाकमात्राणि - इमानि । कालतोतीतानागनाथासंख्येया उत्सवसर्पिणीनायतोऽनन्तान् पर्यायान् प्रतिद्रव्यं संख्येयानामश्वानांच पर्यायाणामवगमात् । "एगं दव्वं पेच्छं खंधमपुं वा पज्जवे त
उकोसमज्जे, खेज्जेको " इति वचनात् । तत्र सर्वजघन्यो मध्यमश्च देशावधिः सर्वोत्कृष्टस्तु परमावधिः सर्वाधिः तथावधेः कयवृद्धी वक्तव्ये । किमुक्तं भवति । हीयमाकः प्रवई मानकश्चावधिर्वक्तव्य इति प्रज्ञा० ३३ पद ।
(४) पुनर्गमादिसप्तविधी निशेष ।
अथ प्रथमव्याख्याभिमताद्यद्वाख्याचिख्यासया प्राह । नामं वा दविए, खेत्ते काले जवे य जावे य । एसो खलु हिस्स, निक्खेवो होइ सत्तविहो || नामस्थापनारूव्य क्षेत्रकाल भवभावनेदादेष खल्ववधिनिकेपः । सप्तविधो भवतीति । निर्युक्तिगाथासंकेपार्थः । अथ विस्तरार्थ विनणिषुर्भाष्यकारः प्राह ।
ओहित्ति जसा नाम, जह मज्जायावहिति झोगम्मि । उपणाविहिनिक्खेवो, होइ जड़करवाई विभासो || यस्य जीवादिपदार्थस्याधिरिति नाम जियते असी माग्ना नाममात्रेणावधिमाधिरुच्यते यथा ओके मर्यादाभि धोयते । स्थापनया स्थापनामात्रेणावधिः स्थापनावधिर्भवति । कोऽयमित्याह निधो न्यायप्रेरेव वसन्तरे इति गम्यते ।
यथेत्यादयादविन्यासो निकेोऽधिकादिवास इति । प्रकारान्तरेण नामस्थापनाबधी प्राह ॥
हवा नाम तस्से व जमजिद्वाणं सपनो तस्स | वागारविसेसो, तदव्वं खित्तसामीणं ॥
अथवा (नाति) नामावधिरुच्यते । यत्किमित्याह । तस्यैव प्रकृतस्याषविज्ञानस्य यदयपरित वर्णाची मात्ररूपमभिधा नं संज्ञेति । नामेवावधिमाधिरिति कृत्वा तचावधिरित्यभिधानं तस्यावधिज्ञानस्य वचनरूपः स्वपर्याय इति मन्तव्यम् । स्थापनावधिस्त्वाकारविशेषो नएयते । केषामित्याह । तस्यावधिज्ञानस्य अयं विषयभूतं सुधरानित्रं तु नरता दिखा मिवाधारभूतसाध्वादिरेतेषामाकारविशेषः स्थापनावधि। विषविषयभावादिसंबन्धिनामाकारेऽवधिः स्थाप्यत इति भावः । पूर्व मर्यादाकादाववधिकानासंबन्धेऽपि नामस्थापनेप्रो अत्य निधानव्याद्याकारयोरवधिज्ञानसंबन्धयोस्ते अनिहिते इति विशेष इति । अथ द्रव्यावधिरुच्यते । स च द्विविध आगमतो नो आगमता तागमतोऽयधिपदार्थहस्तत्र चानुपयुको ऽनुपयोगो ऽव्यमिति वचनात् इन्यावधिः । नो आगमतो इशरीरङ्गण्यावविश्व इशरीरमापहारीरस्यतिरिकं तु विनाtयकारः स्वयमेवाह ।
दम्बो उप्पज्जर, जरथ तथ जं च पासप तेणं । जंबोबगारि दवं देहाइवे होइ
तद्रव्यं श्रव्यावधिर्भण्यते ( उपज जत्थ तत्रयंन्ति ) यत्र विशिलाद कायोत्सर्गादिस्थितस्य साभ्यादेस्वरको सो अवधिप । यहा सूनुधरादिकं कपि यं तेनावना साध्वादिः पश्यति तत् रून्यावधिरुच्यते । यद्वा तस्यावर्धरुद्भवे
For Private & Personal Use Only
www.jainelibrary.org