________________
(१३७) प्रोहि अभिधानराजेन्द्रः।
प्रोहि कृतयो जवन्ति । तर्हि (संखाश्याओ खल्वित्ति) विरुध्यते इति जवपञ्चइया नारय-भुराण पक्खीण वा नभोगमणं । चेन्नैवम् । श्रमन्तस्यापि संख्यातीतत्वात् व्यनिचारादतः संख्या- गुणपरिणामनिमित्ता, सेसाणखोवसमियाओ॥ तीतशब्देनासंख्याता अनन्ताश्च प्रकृतयो गृह्यन्त श्त्यविरोधः । ए-1
गताथैव नवरं ( पक्खीणवत्ति) वाशब्द इवार्थे नभोगमनतासु च प्रकृतिषु मध्ये काश्चनान्यतमा नवप्रत्ययाः जवो नार
मिवेत्यत्र संबध्यते । श्रथाक्षेपपरिहारायाह । कादिजन्म स पक्तिणां गगनोत्पतनलब्धिरिवोत्पत्ती प्रत्ययःका
ओहीखोवसमिए, भावे जणिो भवो तहोदइए । रणं यासांता जवप्रत्ययाः। ताइच नारकामराणामेव कांचन पुनरन्यतमाः कयोपशमन निवृत्ताः कायोपशमिकाः । तपःप्रन
तो किह जवपच्चओ, वोत्तुं जुत्तोवही दोएह ॥ तिगुणपरिणामावितकयोपशमप्रत्यया इत्यर्थः । एताइच ति- सो विदु खोवसमिओ, किंतु स एव ओवसमझाभो। यहमनुष्याणामिति आह । क्षायोपशमिकभावेऽवधिशानं पठ्यते।
तम्मिसअहोअवस्सं, जमइ जवपञ्चओ तो सो॥ नारकादिभवश्चौदयिकः स कथं तत्प्रकृतीनां प्रत्ययः स्यादि
व्याख्यातार्थे एव नवरं (दोरहत्ति) सुरनारकाणां सोऽपि त्यत्रोच्यते । मुख्यतस्ता अपि कयोपशमनिवन्धना एव केवलं
सुरनारकावधिः (खोवसमोति) क्षयोपशमादेव स च सोऽपि कयोपशमस्तस्मिन्नारकामरभवे सत्यवश्यं भवतीति कृ
तस्मिन् सुरनारकभवे सत्यवश्यं भवत्यतोऽसौ सुरनारकावत्वा भवप्रत्ययास्ता नक्ता इति। अथ सामान्यरूपतयोद्दिष्टानां सं
धिर्भवप्रत्ययो भएयते । ननु कर्मणः क्षयोपशमादयः किं भख्यातीतानामवधिप्रकृतीनां वाचः क्रमवर्तित्वात् । आयुषश्चाल्प
वादिनिमित्ता भवन्तीत्याह । त्वाद्यथावद्भेदेन प्रतिपादनसामर्थ्यमात्मनोऽपश्यन्नाह ॥
उदयखयखोवसमो-चसमावि यजं च कम्मणोजणिया । कत्तो मे वन्ने, सत्ती ओहिस्स सब्वफ्यमीओ।
दव्वं खित्तं कालं, भवं च जावं च संपप्पा ।। चनदसविहनिक्खेवं, इसीपत्ते य वोच्छामी।
यतः स्रक्चन्दनाहिविषादिलव्यादीनि प्राप्य प्राणिनां सुखकुतो मम वर्णयितुं शक्तिरवधेः सर्वप्रकृतीरायुषः परिमितत्वा- दुःखोदयादयस्तीर्थकरगणधरैरागमे भणिताः । प्रत्यक्षतोहद्वाचः क्रमवर्तित्वात् । तथापि विनेयगणानुग्रहार्थ चतुर्दशविध- श्यन्ते च । अतः सुरनारकाणां तद्भवमपेक्ष्यावधिः क्षयोपशश्चासौ निक्केपश्च चतुर्दशविधनिकेपस्तमवध्यादिकं चतुर्दशविध- मिकोऽप्यवश्यं भवतीति । अथ द्वितीयनियुक्तिगाथाव्यानिवेपं वक्ष्यामि । श्रामर्वोषध्यादिका ऋफिः प्राप्ता यैस्ते प्राप्त- ख्यानभाष्यम् । धयस्तां च वक्ष्यामि।हगाथाभङ्गभयाद्यत्ययोऽन्यथा निष्ठान्त- इयसव्वपयमिमाणं, किह कमवसवमवत्तिणीवाया। स्य बहुव्रीहौ पूर्वनिपात एव भवतीति । नियुक्तिगाथाद्वयार्थः। वोच्चित्ति सम्वं सव्वा-नु णासंखिज्जकामेण ।। अत्र प्रथमगाथापूर्वार्धव्याख्यानार्थ नाष्यम्।
गताथैवेति गाथा सप्तकार्थः श्राह । तस्स जमुक्कोसयखे-त्तकालसमयप्पएसपरिमाणं । (३)चतुईशविधो निक्षेपोद्वारसंग्रहश्च तत्रजघन्यादिभेदाः । तएण्यपरिच्छिन्नं तं चिय से पयमिपरिमाणं ।
अथ चतुर्दशविधं निक्षेपं दर्शयामि । संखाई यमपंत, च तेण तमतपयडिपरिमाणं ।
अोहिखेत्तपरिमाणे, संठाणे आणुगामिए । पेच्छाइ पोग्गलकार्य, जमणंतं पएसपज्जायं ।
अचट्ठिए चले तिव्य-मंदपयभि वाउप्पयाइ य॥ तस्यावधेरसंख्येयाः प्रकृतयः कुत इत्याह । यतः (तं चिय से| णानदंसणविब्नंगे, देसे खित्ते गई इय । पयमिपरिमाणंति) (से) तस्यावधेस्तदेव प्रकृतीनां नेदपरि- इढिपत्ताओगे य, एमेया पडिवत्तिो ॥ माणं यत्किमित्याह । यत्कृष्ट केत्रप्रदेशपरिमाण यश्चोत्कृष्ट का- इहाबध्यादीनि गतिपर्यन्तानि चतुर्दश द्वाराणि । ऋद्धिस्तु बसमयपरिमाणमित्येवं यथासंभवं संबन्धः। केत्रस्यैव प्रदे- चशब्दसमुञ्चितत्वात् पञ्चदशचतुर्दश विधिनिक्षेपस्योपरिष्टापशानां युज्यमानत्वानाथाभङ्गनयाञ्च समयनिर्देशादनन्तरप्रदश- श्चाद्वच्यते । तत्रावधिर्नामस्थापनादिभेदभिन्नो वक्तव्यः ॥१॥ निर्देशः आह । ननृत्कृष्टं केत्रप्रदेशकाससमयपरिमाणमनन्तमपि तथा अर्थवशाद्विभक्तिविपरिणाम इत्यवधिजधन्यमध्यमोत्कृष्टनवति । नेत्याह । तज्ज्ञेयपरिच्छिन्नं नावप्रधानोऽयं निर्देशस्ततश्च भेदभिन्न क्षेत्रपरिमाणं वक्तव्यम् ॥२॥ तथाऽवधेः संस्थानं वातस्यावध.यं तद्भावस्तज्यत्वं तेन परिच्छिन्नं नैयत्ये व्यवस्था- च्यम् ॥३॥ तथाऽनुगमनशील श्रानुगामिकोऽवधिः सप्रति. पितं तच्च वक्ष्यमाणप्रकारेणाङ्गलासंख्येयभागादारज्य यावदसं- पक्षो वाच्यः ॥४॥ तथा द्रव्यादिषु कियन्तं कालमप्रतिपतितः ख्येयलोकाकाशप्रदेशास्तथावक्षिका असंख्येयभागादारज्य या- सन्नुपयोगतो लब्धितश्चास्ते इत्येवमवस्थितोऽवधिर्वक्तव्य: वसंख्येयोत्सर्पिण्यवसर्पिणीसमयानिति । एतच्च केत्रप्रदेश- ॥५॥ तथा वर्धमानतया हीयमानतया चञ्चलोऽनवस्थितोऽयकालसमयानामसंख्येयपरिमाणमतः केत्रकालवणा झेयापेक्वयाऽ- धिर्वक्तव्यः ॥६॥ तथा तीब्रो मन्दो मध्यमश्चावधिर्वक्तव्यः ॥७॥ वधेरसंख्येयाः प्रकृतय शतिअथ स्खलुशब्देन विशेषणार्थेन सूचिता- | तथा तीनो विशुद्धः मन्दोऽविशुद्धः इतरस्तूभयप्रकृतिः । तथा स्तस्यानन्ताः प्रकृतीदर्शयति (संखाईत्यादि ) संख्यातीतं न के- द्रव्याद्यपेक्षया एककाले प्रतिपातोत्पादी अवधेर्धक्तव्यौ ॥८॥ वनमसंख्येयमुच्यते । किं तर्हि अनन्तं च तस्यापि संख्यातीत- तथा ज्ञानदर्शनविभङ्गावाच्याः॥६॥ किमत्र ज्ञानं किं वा दर्शनं त्वाद्यभिचारात्तेन तदवधिज्ञानमनन्तप्रकृतिपरिमाणमपि भव- कोवा विभङ्गः परस्परतश्चामीषामल्पबहुत्वं चिन्तनीयम् ॥१०॥ ति । यद्यस्मात्तत्प्रेक्षते पश्यति । समस्तमपि पुद्गलास्तिकार्य | ततश्च ज्ञानदर्शनविभङ्गैारत्रयम् ॥११॥ तथा(देसेत्ति)कस्यादेकथं भूतमित्याह । अनन्तदेशमनन्तपर्यायं च सत्यनन्तव्यप-| शविषयः सर्वविषयोऽवधिर्वक्तव्यः ॥ १२॥ गतिरिति चेत्तत्र ायत्रणवयापेक्कयाध्यधेरनन्ताः प्रकृतय इति ।
इतिशब्द प्राद्यर्थस्ततश्च “गइइंदियकाए" इत्यादि द्वारकलापोऽ अथ प्रथमनियुक्तिगाथोत्तरार्धं व्याचिख्यासुराह । वधिर्वक्तव्यः ॥ १३ ॥ तथा प्रात्ययनुयोगश्च व्याख्यानरूपः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org