________________
(१३७) ओहावण अभिधानराजन्तः ।
योहि यथावद् दृष्ट्वा बुकिमान्नरः। सम्यक बुध्यपेतः। आयमुपायं विविधं (तणावहीपत्ति ) अवशब्दस्याव्ययत्वेनानेकार्थत्वादधोऽधोविविज्ञाय प्रायः सम्यग्ज्ञानादेः उपायस्तत्साधनप्रकारः कालविनया स्तृतं धीयते परिच्चिद्यते रुपि वस्तु तेन ज्ञानेनेत्यवधिः । अथवा दिः विविधोऽनेकप्रकारस्तं झात्वा किमित्याह । कायन वाचा अथ अव मर्यादया एतावत्केत्र पश्यन् पतावन्ति व्याण्येतावन्तं मनसा त्रिभिरपि करणैर्यथाप्रवृत्तः त्रिगुप्तिगुप्तः सन् जिनवचन- काल पश्यतीत्यादिपरस्परनियमितकेत्रादिलक्षणया धीयते पमहदुपदेशमधितिष्ठेत् । यथाशक्ति तमुक्तैकक्रियापालनपरो रिच्छिद्यते रूपि वस्तु तेनेत्यवधिः ( तम्मिवत्ति ) अथवा श्र-- भूयात् । भावाय सिकौ तत्वतो मुक्तिसिके । ब्रवीमीति पूर्ववदे- वशब्दस्यार्थद्वयम् । तथैवावधीयते जीवेन तस्मिन् वस्त्वित्यवेति सूत्रार्थः । दश०१ चूवि०॥
वधिः अकारस्य दर्शनाद् (अवहाणंति) वाशब्दोऽनुवर्तते ततश्च श्रोहाविय-अवधावित- वि० । अपमृते, । संयमसुखविभूतेरु- अथवा अवधानमवधिः। साकादर्थपरिच्छेदनमित्यर्थः । अथवाप्रबजिते, दश०१ चूवि०॥
ऽवधीयते तस्माजीवेन साक्षाद्वस्त्वित्यवधिरित्युपत्नकणव्याअपभ्राजित-त्रि० । ग्लानिमापादिते, "ओहावितो न कुवर,
ख्यानात्स्वयमेव अष्टव्यम् (सोय मज्जायत्ति) स चोक्तस्वरूपो:पुणो वि सो तारिसं अतीयारं" व्य० ६०८१०।
वधिर्मर्यादयार्थपरिच्छेदने प्रवर्तमानत्वाऽपचारतो मर्यादा पत
देवाह (जंतीपत्यादि) पुँडिङ्गोऽप्यवधिदाब्दः प्राकृतत्वात् स्त्रीश्रोहावेंत-अवधावत-त्रि० । प्रव्रज्यादेरपसर्पति, ओ । “श्रो
त्वे निर्दिएस्ततश्च यद्यस्मात्कारणात्तेनानन्तरोक्तनावधिना जीवो हार्वेता दुविहा, सिंगे विहारे य होति नायव्वा "अवधाविनो द्वि
च्यादि (मुणत्ति ) जानाति । कथंनूतं सदित्याह । परस्परविधाः। लिङ्गेन विहारेण च । लिङ्गेनोत्प्रवजितुकामा विहारेण
नियमितमिति शेषः। वक्ष्यति च । “अंगुलमावलियंतो, आवलिया पार्श्वस्थ विहारणोत्प्रव्रजितुकामा जवन्ति ज्ञातव्याः॥व्य० न०॥
अंगुलप्पुहुत्तं हत्थम्मि।मुहुत्ततो दिवसंतो, गाउयम्मि बोधवा" ओहि-अवधि-पुं० अव-धा किः ॥ अधो विस्तारजावेन धा
श्त्यादि तस्मादनया परस्परोपनिवन्धलक्षणया मर्दया यतो जीवबतीत्यवधिः। उत्त०१० अ०। रूपिष्वेव अव्येषु परिच्छेदकतया स्तेनावधिना ब्यादिकं मुणति । ततोऽवधिरप्युपचारान्मर्यादेति प्रवृत्तरूपायां मर्यादायाम, कर्म स्था० स० अभिविधौ, च । भावः। अवधिश्चासौज्ञानं चेत्यवधिज्ञानमिति प्रक्रमनब्धेन ज्ञानअवधिश्च द्विधा । अभिविधिमर्यादा च । प्रव० ३५ घा. शब्देन समास इति विशे०। आ० चू। पं० सं० अवधिज्ञानाव(१) अवधिशब्दस्य व्युत्पत्तिस्रक्वणं च ।
रणविनयविशेषसमुद्भवं नवगुणप्रत्ययं रूपि ऽध्ये गोचरमवधि(२) अवधिनेदाः संख्यातीताः भवन्ति ।
ज्ञानमिति । अवधिज्ञानावरणस्य विनयविशेषः क्कयोपशमभेद(३) चतुर्दशविधी निकेपो द्वारसंग्रहश्च तत्र जघन्यादिनेदाः | स्तस्मात्समुद्भवति । यतः सुरनारकजन्मलक्वणो गुणः सम्यग्दर्श(४) नामादिसप्तविधी निक्केपः ।
नादिस्तौ प्रत्ययौ हेतू यस्य तत्तथा। तत्र नवं प्रत्ययं सुरनारका(५) नवप्रत्ययिकादितो द्वैविध्यम् ।
णां गुणप्रत्ययं पुनर्नरतिरश्चां रूपि व्यादि पृथ्वी आपः पावक(६) अवधेरानुगमिकादि षट् भेदाः ॥
पवनान्धकारच्गयाप्रभृतीनि तदालम्बनमवधिज्ञानम् । रत्ना। (७) अवधिप्ररूपणे दण्डकः।
(२) तत्रावधिभेदाः संख्यातीता नवन्तीति दर्शयति ॥ (0) अवधिकेत्रप्रमाणं पनकजीवस्यावगाहना
संखाइयाओ खल्ल, ओहिम्माणस्स सम्वपयमीओ। अग्निजीवप्रमाणं च । (९) अवधिविषयस्य व्यस्य मानम् ।
काइ जवपन्चक्ष्या, खोवसमियान काओ वि॥ (१०) क्षेत्रकानयोर्विषयत्वमानम् ।
संख्यानं संख्या तामतीता अतिक्रान्ताः संख्यातीताः असंख्यया (११) भवप्रत्ययो देवनारकाणाम् ।
इत्यर्थः। प्रकृतयोऽशानेदाः सर्वाश्च ताः प्रकृतयश्च सर्वप्र(१२) पृथ्वीसुरादिविषयचिन्तनम् ।
कृतयः ततश्च पूर्वोक्तशब्दार्थस्यावधिज्ञानस्य क्षेत्रकालो विष(१३) अवधेः संस्थानम् ।
यभूतावाश्रित्य सर्वा अप्यसंख्येयाः प्रकृतयो भेदा भवन्ति । तथा (१४) ज्ञानदर्शनविनङ्गलकणद्वारद्वयम् ।
ह्यवधेर्जघन्यतोऽङ्गानासंख्येयभागादारज्य प्रदेशान्तरया वृद्ध्या (१५) देशतः सर्वतश्चावधिनिरूपणम्
उत्कृष्टतो लोकेऽपि लोकप्रमाणान्यसंख्येयखएडानि केत्रविषय इति [१६] केत्रगत्यादिद्वाराणि ।
वक्ष्यते। कालोऽपि जघन्यत आवत्रिकासंख्येयभागादारज्यसम(१७) अवधेः संपप्ररूपणा प्रस्तावना च।
योत्तरया वृष्या उत्कृष्टतोऽसंख्ययोत्सर्पिणीक्वणो विषय इत्य. [१] व्युत्पत्तिलक्षणञ्च ।
भिधास्यते । एवं च विषयनेदाद्विषयिणोऽपि भेद ति न्याअवशब्दोऽधः शब्दार्थः अव अधो विस्तृतं वस्तु धीयते परि
यात् केत्रकानलकणविषयस्यासंख्ययभेदत्वादवधेरप्यसंख्येया छिद्यतेऽनेनेत्यवधिः। यद्वा अवधिर्मर्यादा रूपिष्वेव व्येषु परि
नेदा जवन्ति । खसुशब्दश्चेद विशेषणार्थः । किंविशिनष्टीति च्छेदकतया प्रवृत्तिरूपा तदुपल्लवितं ज्ञानमप्यवधिः। यद्वा अवधा
चेऽच्यते । केत्रकालावेवाङ्गीकृत्यावधेरसंख्येयाः प्रकृतयो प्रवनमात्मनोऽर्थः साकाकरणव्यापारोऽवधिः ॥ प्रा०म०प्र०॥ प्रव०
न्ति। व्यभावी त्वाश्रित्यानन्ता अपि ताःप्राप्यन्ते तद्यथा ॥"ते. "व्याणि मूर्तिमन्त्येव, विषयो यस्य सर्वतः। नैयत्यरहितं ज्ञानं,
याभासा दवाणमंतरा एत्थ बनाइ पध्वों " इत्यादि वचनातैजतत्स्यादवधिलकणमि" त्युक्तबकणे मूर्तव्यविषये, प्रत्यककाने,
सजास्वाद-व्यापान्तरालवर्ति-अनन्तप्रदेशिकात् व्यादारस्य गच्च०२ अधि० । स्था० । पा० । अनु० ॥
विचित्रवृच्या सर्वमूर्तद्रव्याण्युत्कृष्टविषयपरिमाणमवधेर्वक्ष्यअथ अवधिव्युत्पादनार्थमाह।
ते। प्रतिवस्तुगतासंख्येयपर्यायरूपं च भावतो विषयमानमतेणावही य एतम्मि, वावहाणं तओवही सोय ।
भिधास्यते । अतः सर्वमपि पुमसास्तिकायमवधिग्राह्यांश्च तत्पमज्जाया जंतीए, दव्वा परोपरं मुणइ ।।
र्यायानाश्रित्यानन्तोऽवधिविषयः सिको नवति। शेयभेदाच ज्ञा(तोवहित्ति) ततःकरणादवधिरित्युच्यते । यतः किमित्याह ।। नन्नेद शति । अव्यन्नावलक्षणविषयापेक्षया अवधेरन्ता अपि प्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org