________________
ओहावण अभिधानराजेन्द्रः।
ओहावण पिणां च भगवल्लिङ्गविडम्बकानां खुद्रसत्वानां महानरकस- पेक्कतया प्रकटेन चित्तेन तथाविधमझोचतमधर्मफलं कृत्वाभिनि दृशो रौरवतुल्यस्तत्कारणत्वान्मानसदुःखातिरेकात्तथा विड- | र्षासंयम कृष्याद्यारम्नरूपं बहुमसंतोषात् प्रनूतं स इत्थंहूतो म्बनाञ्चेति सूत्रार्थः। एतदुपसंहारेणोपनिगमयन्नाह ।
मृतःसन् गतिं च गच्छत्यनभिध्याताम् अनिध्याता इष्टा नानिष्टाअमरोवमं जाणि सुक्खमुत्तमं,
मित्यर्थः। काचित्सुस्वाप्येवंचूता भवत्यत आह । पुःखां प्रकृत्यैवारयाण परिआई तहा रयाणं ।
सुन्दरां खजननी बोधिश्चास्य जिनधर्मप्राप्तिश्चास्योनिष्क्रान्त
स्य न सुलभा पुनःपुनःप्रजूतेष्वपि जन्मस दुर्वनैव प्रवचनविराधनिरोवमं जाणि दुक्खमुत्तमं,
कत्वादिति सूत्रार्थः । यस्मादेवं तस्मादुत्पन्नदुःखोऽप्येतदनुचिन्य रमिज्ज तम्हा परिआई पंमिए ।॥ ११ ॥
नोत्प्रव्रजेदित्याह। अमरोपममुक्तन्यायाद्देवसदृशं ज्ञात्वा विज्ञाय सौख्यमुत्तमं इमस्स ता नेरइअस्स जंतुणो, प्रशमसौख्यं केषामित्याह । रतानां पर्याये सक्तानां सम्यक मुहोवणीअस्स किलेसवत्तिणो । प्रत्युपेक्षणादिक्रियाद्यङ्गे श्रामण्ये । तथा अरतानां पर्याय एव
पलिओवमं कि सागरोवमं, किमित्याह । नरकोपमं नरकतुल्यं ज्ञात्वा दुःखमुत्तमं प्रधानमुतन्यायाधस्मादेवं रतारतविपाकस्तस्मात् रमेत शक्तिं कुर्यात् किमंग पुण मज्ज इमं मणोदुहं ।। १५ ॥ क्वेत्याह । पर्याय उक्तस्वरूपे पण्डितः। शास्त्रार्थक इति सूत्रार्थः अस्य तावदित्यात्मन एव निर्देशः नारकस्य जन्तोनरकमनुपर्यायच्युतस्यैहिकं दोषमाह ।
प्राप्तस्येत्यर्थः । दुःखोपनीतस्य सामीप्यन प्राप्तदुःखस्य केशधम्मान जट्ट सिरिओववेअं,
वृत्तेः एकान्तक्लेशचेष्टितस्य सतो नरक एव पल्योपमं वीयते जमग्गिविज्काअमिवप्पते।
सागरोपमं च । यथा कर्मप्रत्ययं किमङ्ग पुनर्ममेदं संयमारति
निष्पन्नं मनोदुःखं तथाविधवेशदोषरहितमेतत् कीयत पवैतत् हीसंति णं दुविहिरं कुसीला,
चिन्तनेन नोत्प्रव्रजितव्यमिति सूत्रार्थः । विशेषेणैतदेवाह । दाहुहिगं घोरविसं व नागं ॥ १॥
न मे चिरं दुक्खमिणं नविस्सइ, धर्मात श्रमणधर्मतःभ्रष्टं च्युतं श्रियोपेतं तपोलदम्या अपगतं यज्ञाग्निमग्निष्टोमाद्यनलं विध्यातमिव यागावसाने अल्पतेज
असासया नोगपिवासजंतुणो । समल्पशब्दोऽभावे तेजः शून्यं भस्मकल्पमित्यर्थः । हीलयान्ति न चे सरीरेण इमेणविस्सई, कदर्थयन्ति पतितस्त्वमिति पतयपसरणादिना एनमुन्नि- अवसई जीविअपज्जवेण मे ॥ १६ ॥ एकान्तं दुर्विहितमुन्निष्कमणादेव दुष्टानुष्ठायिन कुशीलास्तत्सझोचिता लोकाः स एव विशेष्यते "दादुठियंति" प्राकृतशैल्या
न मम चिरं प्रनूतकालं दुःखमिदं संयमारतिबवणं भविष्य
ति किमित्यत आह । अशाश्वती प्रायो यौवनकालावस्थायिनी उद्धृतदंष्ट्रमुत्खातदंष्ट्रं घोरविषमिव रौद्रविषमिव नागं सर्प य
भोगपिपासा विषयतृष्णा जन्तोः प्राणिनःशाश्वतीत्व एव काशाग्निसर्गापमानं लोकनीत्या प्रधानभावादप्रधानभावाख्याप
रणान्तरमाह । न चेचरीरेणानेनापयास्यति न यदि शरीरेनार्थमिति सूत्रार्थः। एवमस्य भ्रष्टशीलस्यौघत ऐहिकं दोषम
णानन करणनूतेन वृक्षस्यापि सतोऽपयास्यति। तथापि किमाकुभिधाय ऐहिकामुष्मिकमाह ।
सत्वं यतोऽपयास्यति जीवितपर्ययेण जीवितस्यापगमन मरणेहेव धम्मो अयसो अकित्ती,
नेत्येवं निश्चिन्तः स्यादिति सूत्रार्थः । अस्यैव फलमाह ॥ दुस्मामधिजं च पि हुजणंमि ।
जस्सेवमप्पा उ हविज निच्छिो , चुअस्सधम्मा उ अहम्मसेविणो,
चज्ज देहं न हु धम्मसासणं । संभिन्नचित्तस्स य हिो गई ॥ १३ ॥
तं तारिसं नो पश्लंति इंदिआ, इहैवेह लोके एवाधर्मः इत्ययमधर्मः फलेन दर्शयति । यदुतायश-अपराक्रम कृतं न्यूनत्वं तथा अकीर्तिरदानपुण्यफलप्रवा.
नविति वाया व सुदंसिणं गिरिं ॥ १७ ॥ दरूपा । तथा दुर्नामधेयं च पुराणः पतितः इति कुत्सितनाम- यस्येति साधोः एवमुक्तेन प्रकारण श्रात्मा तुशब्दस्यैवकाराधेयं च भवति । क्वेत्याह । पृथग्जने सामान्यलोकेऽप्यास्तां वि. र्थत्वात् । आत्मैव नवनिश्चितो दृढ़ः।स त्यजेद्देहं क्वचिद्विघ्ने उपशिष्टलोके कस्येत्याह । च्युतस्य धर्मात्प्रवजितस्येति भावः । स्थिते न तु धर्मशासनं न पुनर्धांझामिति तं तादृशं धर्मे निश्चि. तथा अधर्मसेविनः कलत्रादिनिमित्तं षट्कापोपमईकारिणः। तं न प्रचालयन्ति । संयमस्थानान्न कम्पयन्तीन्द्रियाणि चक्षुरातथा संभिन्नवृत्तस्य चाखामनीयखण्डितचारित्रस्य च क्लिष्ट- दीनि निदर्शनमाह । उत्पतद्वाता श्व संपतत्पवना श्ष सुदर्शकर्मबन्धात् अधस्तातिर्नरकेधूपपात इति सूत्रार्थः । अस्यैव | नं गिरि मेरुं एतयुक्तं भवति । यथा मेरु वाता न चालयन्ति । विशेषप्रत्यपायमाह।
तथा तमपीडियाणीति सूत्रार्थः । उपसंहरबाह । भुंजित्तु भोगाई पसज्ज चेअसा,
इच्चेव संपस्सिन बुद्धिमं नरो, तहाविहं का अंसजमं बहुँ ।
आयं उवायं विविहं विप्राणिया। गई च गच्छे अपहिन्जिअं मुहं,
कारण वाया अनु माणसेणं, घोहीअ से नो सुलभा पुणो पुणो ॥१४॥ तिगुत्तिगुत्तो जिणवयणमहिहिज्जा सित्तिवेमि ॥ १८ ॥ स उत्प्रवीजतो नुक्त्वा नागान शब्दादीन् प्रसह्य चेतसाधर्मनिर-। इत्येवमध्ययनाक्तं दुःप्रजीवित्वादि संप्रेदयादित आरज्य य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org