________________
(१३५) प्रोडावगा अनिधानराजेन्द्रः।
ओहावण किंतु स एव तत्र प्रमाणमिति । एतदेव प्रविकटयिषुराह ॥ नच्युता सती। सपश्चात्परितप्यत इत्येतत्पूर्ववदिति सूत्रार्थः।तथा ।
पमिसेवि य पडिसेवि, एवं थेराणं होइ उ विवादो । जया य पुश्मो होइ, पच्छा होइ अपूइमो । तत्थ वि होइ पमाणं, स एव पडिसेवणा न खलु ॥ राया व रज्जपन्जको, स पच्छा परितप्पई ॥४॥ स्थविरा अवेकन्ते एष प्रतिसेवी स प्राह । नाहं प्रतिसेवी एवं यदा च पूज्यो नवति वस्त्रभक्तादिनिः श्रामण्यसामर्थ्याखोकास्थविरैः सह गाथायां षष्ठी तृतीयायें विवादो अवति । तत्रापि प्र- नां पश्चाङ्गवत्युत्प्रवजितः सन्नपूज्यो लोकानामेव । तदा राजेवरातिसेवनाविषयेऽपि भवति । स एव प्रमाणं न पुनः खनु सहा- ज्यप्रभ्रष्टः। महतो भोगाद्विप्रमुक्तः स पश्चात्परितप्यत इति पूर्ववयैरुच्यमाना प्रतिसेवना तेषां पुनरगीतार्थानां पुरतः सुरय एत- देवोत सूत्रार्थः । तथा ॥ दभिदधति ।
जया य माणिमो होई, पच्छा होइ अमाणिमो। मज्जणगंधपरिवार-णादि जह नेच्छतो अ दोसा य ।
सिट्ठिव्व कब्बडे छुढो, स पच्छा परितप्पई ॥५॥ अणुलोमा नवसग्गा, एमेव इमं पिपासाओ।
यदा च मान्यो नवत्यच्युत्थानाझाकरणादिना माननीयः शीयथा अनिच्छतोऽननिवषतोऽनुलोमा अनुकलाः उपसर्गाः सप्रभावेन पश्चाद्भवत्यमान्यस्तत्परित्यागेन तदा श्रेष्ठीय कटे के ते इत्याह । मज्जनं स्नानं गन्धः पटवासादिरूपः परिवा- महाक्षुषसंनिवेशे किप्तः सन् पश्चात्परितप्यत पतत् समानं रणस्त्रिया बलात्कारणोपभोग आदिशब्दादेवंविधान्योपस- | पूर्वेणेवेति सूत्रार्थः॥ परिग्रहः । एते यथा । अदोषास्तद्विषयानुमननानावा
जया य थेरो होइ, समकंतजुब्बयो। त् । एवमिदमप्यधिकृतावधावितसाधुविषयं मजनादिपाश्य
मच्छोव्व गलि गीलित्ता, स पच्छा परितप्पई॥६॥ मस्तदप्यनुरागाजावतो निर्दोषमिति भावः । एतदेव नावयति ॥ जह चेव य पमिलोमा, अपडुस्संतस्स होति दोसाय ।
जया य कुकुडुंबस्स, कुतत्तीहिं विहम्मई । एमेव य अणुलोमा, होति असायझणे अफला ।।
हत्थीव बंधणे बच्छो, स पच्छा परितप्पई ॥७॥ यथेति दृष्टान्तोपन्यासे । च शब्दो दृष्टान्तदान्तिकयोःसाम्या
यदा च स्थविरो भवति स त्यक्तसंयमो वयःपरिणामेन एतपधारणार्थः । यथा चैवं प्रतिसोमाः प्रतिकूलाः उपसर्गाः प्रद्वेषत:
द्विशेषप्रतिपादनायाह । समतिक्रान्तयौवनः एकान्तस्थविर इति प्रद्वेषमागच्चतो नवन्त्यदोषाय एवमेव अनेनैव प्रतिकूलोपसर्ग
नावः। तदा विपाककटुकत्वाद्भोगानां मत्स्य श्व गसं बमिशं गिगतेन प्रकारेण अनुलोमा अपि स्वजनैः क्रियमाणा मज्जनादय
नित्वाभिगृह्य तथाविधकर्मसोहकएटकचिद्धः सन् स पश्चात्पउपसर्गा " असाश्जमाणे " अननुमनने भवन्त्यफला । अन्यश्च ।।
रितप्यत एतदपि समानं पूर्वेणेवेति सूत्रार्थः। एतदेव स्पष्टयति ॥ सोहीएनोगजागी, अवि महती निज्जरा उ एयस्स । पुत्तदारपरिकियो, मोहसंताणसंतो। सुहुमो वि कम्मबंधो, न होइ उ नियत्तभावस्स ॥ पंकोसमो जहा नागो, स पच्छा परितप्पई ॥ ७ ॥ अपीति गुणान्तरसमुच्चये स्वजनक्रियमाणमन्जनाङ्गरागाद्य- पुत्रदारपरिकीर्णो विषयसेवनात् पुत्रकलत्रादिभिः सर्वतो विनास्वादनादेष स्वाधीननोगत्यागी स्वाधीननोगत्यागाच्चैत- विप्तः मोहसन्तानसन्ततो दर्शनीयमोहनीयकर्मप्रवाहण व्याप्तः । स्य महती निर्जरा पुराणकर्मनिर्जरणं प्रवृरुप्रवृहतर शुभाशयसं- पावसन्नो यथा नागः कर्दमाधमग्नो वनगज श्व स पश्चात्परिभवात् । नचाप्यभिनवकर्मसंगलनं यत आह । ननु निवृत्तपरि- तप्यते । हाहा कि मयेदमसमञ्जसमनुष्ठितमिति सूत्रार्थः । कणामस्य सतः सूदमोऽपि कर्मसंबन्धो जवति । कर्मोपचयहेतो- श्चित्सचेतनतर एवं च परितप्यत इत्याद । १ष्टाभ्यवसायस्याभावात् । व्य० प्र०२०॥ (आचार्य नपाध्या- अज्ज याई गणी हुँतो, जाविअप्पा बहुस्सुनो। यो वाऽवधावन् य वदेत्स आचार्यपदेस्थापयितव्य इति आयरि
जइह रमंतो परिआए, सामने जिणदेसिए ॥ए॥ यशब्दे उक्तम् )(गणादपक्रम्येच्छदन्यं गणमुपसंपद्य विहर्तुमिति
अद्य ताघदहमद्यास्मिदिवसे। अहमित्यात्मनिर्देशेगणी स्या उपसंपच्छब्द) (अवधावितुकामेनाष्टादशस्थानानि प्रत्युपेक
माचार्यो भवेयम् ।भावितात्मा प्रशस्तयोगभावनाभिः बहुश्रुत णीयानीति अट्ठारसाणशब्दे)
उभयलोकहितबह्वागमयुक्तो यदि किं स्यादित्याह । यद्यहमरजया ओहावित्रो होइ, इन्दो वा पडिओ छमं ।
मिष्यं पर्याये प्रव्रज्यारूपेसोऽनेकभेद इत्याह । श्रामण्ये श्रमणानां सम्बधम्मपरिभट्ठो, स पच्छा परितप्पा ॥२॥ संबन्धिनि सोऽपि शाक्यादिभेदभिन्न इत्याह । जिनदेशित यदा अवधावितोऽपसृतो भवति। संयमसुखविनतेरुताव जित-| निर्ग्रन्थसंबन्धिनीति सूत्रार्थः । अवधानोत्प्रेक्षिणः स्थिरीकत्यर्थः। इन्लोवेति देवराज श्च पतितः मांगतः स्वविनवनसेन रणार्थमाह। भूमौ पतित इति भावः।क्ष्मा नूमिः सर्वधर्मपरिभ्रष्टः सर्वधर्मेन्यः देवलोगसमाणो अ, परिपायो महोसिणं । कान्त्यादिन्यः आसेवितेन्योऽपि यावत् प्रतित्तमनमुपासनात् रयाणं अरयाणं च, महानरयसारिसो॥१०॥ सौकिकेन्योऽपि वा गौरवादिन्यः परिभ्रष्टः सर्वतः च्युतः स प
देवलोकसमानस्तु देवलोकसदृश एव पर्यायः। श्वज्यारूपः। तितो जूत्वा पश्चान्मनाग मोहावसाने परितप्यते ।किमिदमकार्य
महर्षीणां सुसाधूनां रतानां सक्तानां पर्याय एवेति गम्यते । मयानुष्ठितमित्यनुतापं करोतीति सूत्रार्थः॥
एतदुक्तं भवति । यथा देवलोके देवाः प्रेक्षणकादिव्यापृता अ. जया अवंदिमो होइ, पच्छा होइ अवंदिमो ।।
दीनमनसस्तिष्ठन्त्येवं सुसाधवोऽपि ततोऽधिकं भावतः प्रत्यु. देवया व चुअढाणा, स पच्छा परितप्पई ॥३॥ पेक्षणादि क्रियायां व्यापृता उपादेयविशेषत्वात् । प्रत्युपेक्षणादे. यदा वन्द्यो जवतिाश्रमणपर्यायस्थो नरेन्द्रादीनां पश्चाद्भवति। उ. रिति। देवलोकसमान एवं पर्यायो महर्षीणांरतानामिति । श्ररनिष्कान्तः सन्नवन्धः। तथा च देवता श्व काचिदिन्द्रवर्जा स्था- तानां च भावतः सामाचार्यामसक्तानां च शब्दाद्विषयाभिला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org