________________
(१३४) ग्रोहावण अभिधानराजेन्छः।
पोहावण यूयं वतानि ममारोपयतेति नावः । इति अगीतोऽगीतार्थो | यदि सोऽनिधत्ते नाहं ब्रजामि । ततस्तस्मिन् प्रत्यागमच्छति । ब्रूते । एवं तेनोक्ते यदाचार्येण वक्तव्यं तदाह ।
यदि नागच्छति तहिं उपधिमपितावदेहि मा उपधेरप्युपहतोवेसकरणं पमाणं, न होइ नइ मज्जणं नलंकारो। ऽभूदिति । अणुमणनं किंय सेवी, अण्णुमएणं असेवी उ ॥
नवि देमित्ति य भणिए, गएसु जइ सो ससंकितो सुवति । वत्स!न वेषकरणं न च मज्जन नालङ्कारः प्रमाणं यथाक्रममप्र- उवहम्मद नीसंके, न हम्मए अपमिवजते ॥ तिसेवना वा किंतु (सोज्जपणंति ) यदि स्नानादिविषये अनु- यदि उपाधर्याचने कृते स ब्रूते । नापि नैव ददाम्युपधिमहमननं कृतं तेन सेवी प्रतिसेवनाकारी जवति । अननुमतेन तु मिति । तत एवं गणिते संघाटको गच्छति । संघामगतिगेति असेवी प्रतिसेवी । अन्यच्च ।
व्याख्यातमधुना (बुच्छो उवहिम्हणा)इति तयाख्यानयात 'गएजो सो विसुधभावो, नप्पलो तेण ते चरित्तप्पा । सु' इत्यादि । गतेषु तेषु सहायेषु यदि स शान्तिः । शङ्कनं शङ्कितं धरितो निमज्जमाणा, जलेण नावा कुर्विदेण ।।
सह शाङ्कितं यस्य येन वा सः। तथा का पुनः शङ्कोच्यते । फि योऽसौ विशुद्धन्नावस्तत उपसर्गप्रारम्नसमये समुत्पन्नस्तेन तव
वजामि किं वा नेति। एवंरूपशङ्कोपेतः स्वपिति रात्रौ तदास उप
धिरुपहन्यते। अथ निःशाङ्कतः सन् स्वपिति यथा नियमात्मयोगाचरित्रात्माधारितः। यथा कुविन्देन कौलिकेन निमज्जन्ती नौरित।
त् प्रवजितव्यमिति । तदा नोपहन्यते । अथ निःशङ्कउषित्या यजह वा महातलागं, भरितलिज्जतमुपरिपालीयं ।
दि वा यस्मिन् दिने सहायागतास्तदिवसमेवानुपित्वा यदि निवृतज्जाएण निरुक, तक्खणपमितरेण तालेणं ।।
त्य वजिकाद्विवप्रतिवध्यमान आगच्छति। न चान्तरा रात्रौ दिवयथेति दृष्टान्तोपन्यासे या ति दृष्टान्तान्तरसमुच्चये महातडागं से वा स्वपिति तदा तस्मिन्नप्रतिबध्यमानेनोपहन्यते । अथ स्वमरितमिति वर्षे पानीयेन परिपूर्ण भृतमिति भरणादेव चोपर्य- पिति तहघुफ्हन्यते। ये कस्मिन् प्रदेशे निद्यमानपालीकं (तज्जातेणोत्त) प्राकृतत्वात् । संवेगसमावन्नो, अणुवहयं यत्तुं एति तं चेव । तृतीया पञ्चम्यर्थे ततेऽयमर्थस्तत्पाल्यांजातस्तजातः। तस्मात्ता
अह होजाहि उवहतो, सो वि य ज होज गीयत्थो । लात्तालवृताद्यस्मिन् कणे उदकगलनेन पालीभेत्तमारब्धस्तरवणे तस्मिन्नव प्रदेशे पतितेनेति । ताअफवेनेति गम्यते । उदकं
तो अन उप्पाए, तं चोवहिं विगचित्रो होइ। गलत् तेन विरुकमेव दृष्टान्तोऽयमोंपनयः।
अप्पमिवज्ते उ, सुचिरेण विन हुनबहम्मे ॥ एवं चरणतलाग, जाकियनवसग्गवीचिवेगेहिं ।
संवेगो मोकाभिलाषस्तं समापन्नस्तमेव गुरुप्रदत्तमुपधिमनुप
पहतं गृहीत्वा पतिसमागच्चति । अथ प्रवेत्कथमप्युपहतः सोऽपि भज्जत तुमे धारयं, धिइबलवेरग्गतालेणं ।।
च साधुर्यदि स्यात् गीतार्थस्ततस्तमुपहतमुपाधं (विगंचिोसि) एवं महातमागदृष्टान्तगतप्रकारेण चरणमेव तमाग जातयः । परिस्थाप्यान्यमुपधिमुत्पाद्यए तिसमायाति।अथ स्यादगीतार्थस्तस्वजनास्तैः कृता ये उपसर्गास्त एव वीचिवेगाः कबोलवेगास्तै- हि तेनोपधिरन्येनोत्पादनीयोऽगीतार्थतत्वेनान्यनोत्पादने योग्यतार्जातिकृतोपसर्गवीचिवेगैनिद्यमानं त्वया धृतिबलं च वैराग्यं च भावात् । किंतु तेनैवोपधिना गन्तव्यं । समागतस्य चान्यमुपधिधृतिबलवैराग्यं तदेव तालोऽवयवे समुदायोपचारात् । तालफवं माचार्याः समर्पयन्ति ।प्राक्तनंच साधुनिः परिस्थापयन्ति । संप्रति तेन धृतबलवैराग्यताबेन धारितं केवलमवधानतः प्रायश्चित्तभा- (अप्पमियते) इत्यादि अप्रतिबध्यमाने । कर्मकर्तर्ययं प्रयोगः। क जातं तीर्थकराझानङ्गात्तदेवाह।
कचिदपि प्रतिबन्धमकुर्वति । पुनःसुचिरेणापि कालेन ह निश्चित पमिसेहियगमणम्मि, आवष्णो जेण तेण संसृट्ठो। नोपहन्यते उपधि क्वचनापि प्रतिबन्धाकारणतः सततोद्यत्वात् । संघामगतिहबुच्छो, उवहिम्गहणे ततो विवादो॥ ।
संप्रति विवाद इति व्याख्यानयति । प्रतिषिकं खलु जगवता तीर्थङ्करेणावधावनानुत्प्रेक्तिगमनं त- गंतूण तेहिं कहियं, स यावि आगंतु तारिसं कहए । स्मिन् प्रतिगमने कृते। तथा कारणेन स्त्रीवादित आपनं प्रायश्चि- तो त होइ पमाणं, विसरिसकहणे विवादो ओ॥ तस्थानं तेन संसृष्टः कर्मसंबन्धेन ततस्ताद्विशोधनाय तस्मै दी- यौ सहायौ तस्य प्रेषितौ ताभ्यां गत्वा गुरुसमीपंतस्य प्रतिसेवयते प्रायश्चित्तम् । अथ योऽसौ द्वितीयः। संघाटकप्रेषितस्तेन कि- नमप्रतिसेवनं वा कथितं स चापि कृतावधावन साधुरागत्य तायश्चिरं स प्रतीकणीयस्तत प्राह ( संघामगेत्यादि ) संघाटक दृशं कथयति। ततस्तद्भवति प्रमाणमुभयेषामप्यविसंवादात् । अथ
आह । त्रीन् दिवसान यावत्प्रतीक्वते इह व्यहग्रहणं मध्यतो न- विसदृशं कथयति । ततो विवादः सहाया ब्रुवते। एष प्रतिवितुमर्हति ततः उपधिग्रहणं कर्तव्यं तदीय उपधिर्याचित्वा ज- सेवीति तत्र सत्यप्रतिज्ञा खा व्यवहार इति । स एव प्रमाणीपग्रहणीयः । ततो (विवादोत्ति) यत्र सोऽवधावितस्ततः प्रति- क्रियते न सहायाः तदेवं प्रतिसेवनामधिकृत्य विवादो दर्शितः निवृत्तस्य सहायैर्यदि विवादो वक्ष्यमाणस्वरूपः क्रियते । तदा संप्रति मन्जनादिकमधिकृत्याह ॥ सप्रमाणयितव्यमिति।
अहवा वेंति अगीया, मज्जणमादीहिं एस गिहिनूतो । संप्रत्येतदेवोत्तरार्क व्याचिख्यासुराह
तं तु न होइपमाणं, सोचेव तहिं पमाणं तु॥ एगाहतिहे पंचा-ह इच्छित्तो निवत्तिओ सहायाणं । ।
अथवेति प्रकारान्तरोपप्रदर्शने अगीतार्था अवते मज्जनादिभिसव्वा उ अणिच्छते, नणंति नवहिं पि तो देहि ॥ | मजनाङ्गरागधृपाधिवासादिभिरेष गृहितो जातः स पुनरेवजघन्यत एकाहे एकस्मिन् दिवसे मध्यतः व्यहे तत्कर्षतः प. माह । नाहं स्नानादिकं कृतवान् । यदि वा वादहं स्वजन 5चाहे प्रतीक्षिते यदि सनिवर्तितुं नेच्छति ततः "सहायाणमिति" | स्नानादिकं कारितो न पुनस्तेषु स्नानादिष्वनुरागवान् जात तं ब्रुवते । कियच्चिरमस्माभिरवस्थातव्यमेहि व्रजाम एवमुक्ते। रति तत्रैवं भूते विवादे याते सहाया ब्रुवते तन्न भवति प्रमाणं
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org