________________
(१३३) ग्रोहावण अभिधानराजेन्द्रः।
मोहावण पच्छा संयुयश्त्थी -ए छन्बहु मेहणीए चनगुरुगा ।
ग्वेवं गतो अन्नया सो रोहिणेयो रायगिहमतिगतो रति चोसमणुस्मेयरसंजति, छेदो मूलं जहा कमसो।।
रोत्ति गहितो न य तज्जर रोहिणेओ जयाहु अन्नो चोरोततो पि
द्विसमाढत्तो भम य अक्खाहि सव्वं तुमं रोहिणातो नवस्ति। पश्चात्संस्तुतया सह भुजानस्य षट् लघवः । मैथुनक्या मैथु
जय रोहिणेश्रो तोसिया तो मुयामो। एवं सोनीतिसत्थपविठ्ठाहिं नजीवनया पण्याङ्गनया इत्यर्थः । मनोज्ञसंयत्या सह भुञ्जा
अठारसहिं कारणेहिं एक्वेक्काचं पुच्छिज्ज । सो न कहेश कहाकई नस्य छेदः । अमोशया संयत्या सह मूलम् । पुनः प्रका
रोहिणेओ चोरोत्ति।ताहे अहारसमा सुहमा कारणा करिउमाढ रान्तरमाह।
त्तामजं पाश्त्तो मत्तो निवेयणो जातो ताहे देवयोगभवणसरिसं अहवा पुर संथुए त-रपुरिसत्थी सो य सोय वादीसु ।
जवणं काउंतत्थ महरिहे सयणिज्जे तिवज्जा ग्तिो ततो पमिसमणुन्नेयरसंजइ, अट्ठोकंतीए मूलं तु ।
बोहिवेलाए निब्बतिज्जमाणे ताहिं नण । तुम देवलोए उवषअस्य व्याख्यानं कल्पाध्ययनचूर्णितः कर्तव्यम्। संप्रति यदुक्तं मो देवलोएय एसो अणुभावो जो पुच्चित्तो पुब्वभवं सम्म प्राक् "संवमं सेवते दुविहं ति" तव्याख्यानार्थमाह । अक्खाति सोचिरद्विती देवतो अत्यत्ति जो न अक्खा सो तथीविग्गहकिलिवं वा, मेहुणकम्मं व चेयणमचेयं । क्खणं पामति तो मा अम्हे श्रणाहा कादिसि सव्वं अक्खादि । मूलुग्गमकोमिदुगं, परित्तणंतकाएमादी।
ततो रोहिणीपण तित्थयरवयणं संजरित्ता चितियं । अदूतिवयस्त्रीविग्रहो नाम स्त्रीशरीरं क्लीवो नपुंसकम् । एतद्धिकं यत्सेवते ।
णा तित्थगरा सामिणा मणियं । 'अमिलाय इत्यादि' श्म स
व्वं वि तहं दीसइ । तो कयगं एयंति जण नाहं रोहिणेतो ततो अथवा ( मेहुणत्ति ) मैथुनं ( कम्मत्ति ) हस्तकर्म । अथवा,
मुक्को रोहिणिएण चिंतियं । अहो एगस्स वि सामिणो वयणस्स सचित्तमनितं वा यत्प्रतिसेवते। यदि वा मूलगुणविषयं यदि
केरिसं माहप्पं । अहं जीवियसुहानोगी जातो ज पुण निग्गं. वा उममकोटि विशुद्धिकोटि अथवा (परीतमिति) प्रत्येकश
थं पावयणं सुणोमि । तो जह लोए य सुहिओ जवामित्ति चिरीरम् (अनंतत्ति) अनन्तकायमेवमादि द्विविधं षष्टव्यम् । श्रा
तिकण पवश्नो" । उक्तं सूक्ष्मं लौकिकं परिनिर्वापणं तथाचाह ।। दिशब्दात्तिर्यग्यानिकं मानुषिकं वा मैथुनमित्यादिक द्विपरिग्रहः । एएसि तु पयाणं, जं सेघइ पावई तमारुयणं ।
मुहुमाइ कारणा खलु, लोए एमादि उत्तरे णमो ।
मिच्छदिट्ठीहिं कया, किंतु हु मे तत्थ जवसग्गो।। अन्नं तु जमावजे, पावइ तं तत्थ तहियं तु ।
सूक्ष्मा खनु कारणयतना एवमादिका एवं प्रनृति आदिशब्दात्प्रएतेषामनन्तरोदितानां स्त्रीविग्रहक्लीवादीनां पदानांमध्ये यत्सेव।।
नूतान्येवंविधो दृष्टान्तः सूचकः। उत्तरे लोकोत्तरे श्यं वक्ष्यमाते नामारोपणं तनिष्पन्नं प्रायश्चित्तं प्राप्नोति । अन्यश्च यदा
णस्वरूपा कारणता तामेवाह ।मिथ्यादृष्टिभिः किंतु कृता मे भवपद्यते संयमविराधनाप्रत्ययं प्रायश्चित्तं तदपि तत्र प्राप्नोति ।
तस्तत्र गतस्योपसर्गाः किमुक्तं भवति । न तव वत्स!विरूपाचतत्तो य पमिनियत्ते, सुदुमं परिनिव्ववति आयरिया।
रणे किमपि चित्तं केवलं यदि मिथ्यादृष्टिभिः बलात्कारेण किभरियं महातलागं, गलफलदिलुतो चरणम्मि ।। मपि कारितः स्यात् । तत्र किं प्रतिसेवितं किं वा नप्रतिसेवितसतस्तस्मात् अवधावनाप्रतिनिवृत्तात् । यथा सूदमन्ते जानन्ति मिति एवमुक्ते सति यत्करोति तदाह ॥ सूरयोऽस्माकमुपरि तथैव सस्नेहा वर्तन्ते । इत्येवमतिकोमले। अवि संधरति सिणेहो, पोराणो आइअो निप्पिवासाइ। नोपायनाचार्याः परिनिर्वापयन्ति । सुखापयन्ति । येन ते सर्व
इइ गोरवमारुवितो, कद्देइ सव्वं जहा वत्तं ।। मालोचयन्ति तेनानन्तरमेवं वदेयुः । यथा चारित्रमस्माकं सर्व
अपीति संत्रावने संभावयामीत्येतत पुराणायामवस्थागनितमस्मन्न्यं व्रतानि दत्थ । एवमुक्ते सूरिभिः चरणे चरणवि
यां जवः पौराणः स्नेहः आयातोऽद्यापि निष्पिपासया मदीषये भरितं महातमागमतिचरणादेव कस्मिश्चित्प्रदेशे पालीभे
या वैग्यावृत्यादिपियासाव्यतिरेकेणापि धरति विद्यते इति । दात् गमदुदकं तत्कणादेव पतितेन फलेन तत्प्रदेशापूरणानिरुद्धोदकं दृष्टान्तः करणीयः । श्ह "सुहम परिनिवव्वंती" त्युक्तम्।
एवं गौरवमारोपितः सन् किमेतेषां कुर्मो जीवितमपि मदीयमेतेतश्च सूक्ष्म परिनिर्वापणं द्विविधं । तद्यथा । लौकिकं लोकोत्त
षामेवेति । मत्वाऽतो यथावृत्तं समस्तमपि कथयति । एतदेव रिकं च । तत्र लौकिक यथारौहिणिकचौरस्याजयकुमारेण कृतम्।
स्परतरमाचष्टे॥ तश्चैवं "रायगिहं मगरं तत्थ रोहिणेयोचोरो बाहिं दुग्गे हितोस.
एवं नणितो संतो, उन्नुइत्तो सो कद्देश सव्वं तु । गलं नगरं मूसइ। न कोई तं घेर्नु सकाअन्नया वकुमाणसामी जं जेणं समणुनूयं, जं वा से तहिं कयं तेहिं ।। समोसढो तित्थगरवयणं सोउं चोरिचं न कहामित्ति कसे - __ एवं पूर्वप्रदर्शितेन प्रकारेण भणितःसन् (उन्नुश्त्तोत्ति) देशीएक तस्सेवं बोलमाणस्स । कंटकोपायलम्गो तं जाव एगेण हत्थे- पदमेतत् । गर्वे वर्तते अतोऽयमर्थः। अहमेव गुरूणां मान्यो नान्य ण उद्धर । ताव तित्थगरो श्मं गाहत्थं पपवेइ "अमिला यम. इति गौरवमारोपितः। सर्वमेव तुरवधारणे यदनन स्वयं समनुबदामा, अणिमिसनयणाय नीरजसरीरा । चतरंगुझण नाम, न नूतं यद्वा (से) तस्य तैर्मिथ्यादृष्टिनिः कृतं तत्समस्तमेव कथग्विंति सुराजिणो कहए"सुरा देवाश्चतुर्निकायनाविनोऽपि अ- यति । तत्र यदि सोऽगीतार्थो भवति तत श्दं ब्रूते॥ म्यानमास्यदामानस्तथा न विद्यते निमेषो येषां ते। तथा अनि- एहणादीणि कयाई, देह वए मज्जं वएतु अगीतो। मेरे नयने येषां ते अनिमेषनयनाः। तथा नीरजा निर्मलं शरीरं पुव्वं च उवसग्गो, किलिट्ठभावो अहं आसि ।। येषां ते नीरजाः शरीराः। चतुरङ्गलेन चतुर्जिरङ्गः भूमि न मया मानादीन स्नानाङ्गरागादाने तथा पूर्वमुपसर्गादुपसर्गेस्पृशन्तीति । जिनःसर्वज्ञः कथयति । अनेन सर्वतीर्थकृतामविसं.| वनारब्धष्वहं संक्लिष्परिणामोऽजवमुपसर्गप्रारम्भसमकालमेव पादिवचनतामावेदयति । एवं"सोज कंटगं उदारता पुणो को पनर्वियद्धपरिणामो जात ति। तत एतेन कारणन मह्यं ददत ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org