________________
( १३२ ) अभिधानराजेन्द्रः ।
महावण
धानानन्तरं तत्कणमेव तदा तस्य मासलघु प्रायश्चित्तम् । एवं क्रमेण यावद्दशनिदिवसे स्वपदं दशमं प्रायभितं भवति । तद्यथा द्वितीये दिवसे राजानं दृष्ट्वा निवर्तमानस्य मासगुरु तृतीये दिवसे चतुर्गुरु पञ्चमे परामास । षछेषएमासगुरु । सप्तमे छेदः । अष्टमे मूलं । नवमेऽनवस्थाप्यम् । दशमे पारावतम्। सांप्रतम युवराजादिमधिकृत्य वक्ष्यामि । प्रतिकालमेव करोति ॥
"
मासगुरु चहलडुया, चलगुरु बन दगुरुकमादी | नवहिं अदि सहि छ पंचा चैव परमपदं ॥ युवराजामात्यपुरोहितकुमारकुलपुत्रेषु यथाक्रमं प्रथमदिवसे मासगुरु चतुधुकं चतुर्गुरुकं पटलघु पट्गुरुकादि कृत्वा यथाअनिनिःसप्ततिः पक्षि पनि दिवसेश्वरमं पाराचितं वक्तव्यम्। तद्यथा प्रथमे दिवसे युवराजं दृष्ट्वा निवर्तमा नस्य मासगुरु । द्वितीये दिवसे चतुर्मासलघु । तृतीये दिवसे चतुर्मासगुरु । चतुर्थे दिवसे षण्मासनघु । पञ्चमे दिवसे षण्मासगुरु पद सप्तमे ममष्टमेऽनवस्थाप्यं नयमे पाराचितम्। तथा अमात्यं दृष्ट्वा प्रथमे दिवसे निवर्तमानस्य चतुर्मासलघु । द्वितीये दिवसे चतुर्मासगुरु । तृतीये परमासन्नघु । चतुर्थे ष
।
मासगुरु | पञ्चमे छेदः । षष्ठे मूलं । सप्तमे अनवस्थाप्यम् । अटमे पाराञ्चितमिति । तथा पुरोहितं दृष्ट्वा प्रथमे दिवसे निवर्त मानस्य चतुर्मासगुरु । द्वितीये परमासलघु । तृतीये परमा सगुरु । सतुः पञ्चमे सूप बनवस्थाप्यं सप्तमे पाराजितम्। यथा कुमारं दृष्ट्वा प्रथमे दिवसे निवर्तमानस्य षमासलघु द्वितीये दिवसे मासगुरु तृतीये वेदः चतुर्थे मूत्र पथमे अनवस्थाप्यम् । षष्ठे पाराश्चितम् । तथा कुलपुत्रकं प्रथमे दिवसे निवर्तमानस्य परमासगुरु द्वितीये देद तृतीये चतुर्थे अनवस्थाप्यम् । पञ्चमे पाराञ्चितमिति । उपसंहारमाद । दव्वे खेत्ते काले, भणिया सोही उ भावइणमया । मियागसं ते मोश्या विषयानुये दो ॥ इत्येवमुकेन प्रकारेण प्रत्येकं संयोग ये काले व प्रणिता शोधिरिदानीं नावत इत्ययमन्ये द्रव्य क्षेत्रकालव्यतिरिकानयन्ते इति शेषः प्रतिज्ञातमेव कुर्वन द्वारसंग्रहमा | दरिमते राज्ञा भूणके देशीपदमेतत् बालकेषु पुत्रादावित्यर्थः । मृते इति वाक्यशेषः । तथा संक्रान्ते परपुरुषं गते विपन्ने मृते कति गम्यते तथा दोति तृतीयाचे सप्तमी बघा "तिसु यापुर्वीइत्य ततोऽयमर्थान्यां पुरुषायां स्त्री ज्यां वा वक्ष्यमाणस्वरूपाच्यां भोजने भावतः शोधिर्भवति । तत्र यो निर्देश प्रति प्रथमतो मितादिधारमा दंडिय सो उ नियत्ते, पुत्तादिमए व चउलहू हुंति | संकेतमयाए वा, भोएते चउगुरू हुंति ॥
,,"
यत्र स संप्रस्थितः तत्र ते मनुष्याः कस्मिंश्चिदपराधे राज्ञादडिताः । यदि वा तेषां पुत्रादिकं किमपि मृतं अथवा यमपीदं जातं ततो दरिमतवान् यदि वा पुत्रादीन मृतानथवा बभयमपि श्रुत्वा निवर्तते । ततो निवृत्तिनिवृत्तस्य प्रायश्चित्तं चत्वारो घुमासा नवन्ति । तथा भोजिका नाम भार्या सान्यपुरुषं संक्रान्ता । अथवा मृता श्रुता ततोऽन्यपुरुषसंक्रान्तायां मृतायां वा भोजिकायां निवर्तमानस्य चत्वारो गुरुका गुरुमासा भवन्ति । संप्रति जति) व्याख्यानयति ।
Jain Education International
महावण
"
अह पुण जाई, होहि उ वग्गेहि तवो समयं तु । इत्थीहिं पुरिसेहिं तवोहियं यरोवणा इणमो ॥
अथ पुनस्तत्र गतः सन् द्वाभ्यां वर्गाभ्यामेतदेव व्यक्तमाचष्टे । स्त्रीभ्यां पुरुषाभ्यां वा समकं सार्धं तु शब्दो वाल्पप्रमाणं समस्तविशेषसूचकः। भुञ्जीत तत्रयमनन्तरमुध्यमाना श्रा रोपण प्रायधितं । तमेवाद
लड़गा य दोसु दोसुप, गुरुगा धम्मासगुरु लहुदो निक्खिवणं चिय मूलं, जे सेव तं समाजे ।
1
सेव्यते स्त्रीपुंसकादिकं तक्षिष्यश्रमपि प्राय तस्य भवति एष गाथासार्थ सांप्रतमेनामेव प्रथमतो "स गाय दोसु य गुरुगा ” इति व्याख्यानयति । पुरिसे व नालबके अन्यतो पास पटलगा। एयासुं विय थी, अनालबके य चचगुरुगा ॥ अत्रापि सर्वत्र सप्तमीतृतीयार्थे पुरुपेण मालवन तुशब्दो विशेषणार्थः । स चैतद्विशिनष्टि । मिथ्यादृष्टिना अथवा सुत्र तोपासकेन नालबद्धेन एताभ्यां द्वाभ्यां पुरुषाभ्यां चशब्दस्या
समुचयार्थत्वात् दर्शनमात्रभाषकेण च साथै भुञ्जानस्य प्रायश्चित्तं चत्वारो लघु का व्याख्यातम् “लघुकाय दोसु तिगुरुगा" इति व्याख्यानयति । " एयासुं विय श्री सुमिति " । एताभ्यामेव स्त्रीभ्यां किमुक्तं भवति । नालबद्धमिथ्यादृस्त्रिया नालबातोपासकप्रिया वा सार्धं मुज्ञानस्य तुका
6
अनालबकेय चउगुरुगा ' इति । श्रनालबद्धमिथ्यादृष्टिपुरुपेण अनालबद्धावतोपासकेन वा समं भुञ्जानस्य चतुर्गुरुका इति व्याख्यापनार्थमाह ।
अनासाहित्य, दिन पुरिसे बना ।
दिति पुन आदि, मेहुणभोजीए हग्गुरुगा य ॥ अनालबद्धा दर्शनमात्रधाविका यश्च पूर्वे दृष्टः सन् तदानीमाभाषितः पुरुषस्तेन च समं भुज्जानस्य षट्लघुकाः । तथा (दिति । पदैकदेशे पदसमुदायोपचारात् पूर्व या भाषि तथा भाषिता सेन पुरुषेण तथा मेरा मैथुना मैथुनजीया वेश्यया इत्यर्थः तथा भोजभते चतुर्भिः सह भुञ्जानस्य षएमासगुरुवः । संप्रति इति व्याख्यानार्थमाह । अदिमहापी संभोइए संगती देदो
संजतीए, मूलं यीजावसंबंधो ॥ पूर्वमभिस्तदानीमाभाषिताभिः खीभिः सह तथा सां भोगिके संयत्याऽपि न समं भुञ्जानस्य हे तथा सां गिकसंयत्या सह भोजने । तथा स्त्रीस्पर्शसंबन्धे च मूलं प्रायश्चित्तम् ।
सांप्रतमत्रैष व्याख्यानान्तरमाह ।
अहना विपुवसंधु पुरिसेहिं सिट हुति पुरसं वीए, पुरसेयरदोवि गुरुगा || अथवेति प्रकारान्तरोपदर्शनेन पूर्वसंस्तुतः सह पूर्वसं
स्त्रिया च समं भुज्ञानस्य चत्वारो लघुका लघुमासा भवन्ति । एतेन ( लहुगा य दोसुत्ति) व्याख्यातम् । तथा पुरुषेतराभ्यां पुरुषस्त्रीभ्यां द्वाभ्यामपि च भुञ्जानस्य गुरकाव्यत्वारो गुरुमासाः । अनेन " दोसु य गुरुगा" इति व्याख्यातम् ।
For Private & Personal Use Only
www.jainelibrary.org