________________
मालगुरु॥
(१३१) मोहावण अनिधानराजेन्षः।
अोहावण कल्पिकं यश्च कलपनीयमपि सूत्रेण प्रतिविद्धं तं तद्विषया। र्तमानस्य मासगुरु तृतीये दिवसे चतुर्मासलघु । चतुर्थे चतुर्मासर्वापि शोधिः अव्यत इति भाष्यकारः । संप्रति ज्ञातां व्य- सगुरु । पञ्चमे षट्लघु। षष्ठे षड्गरु ।सप्तमे वेदः। अष्टमे मूलम् । शोधिमाह “राया इत्यादि" राजा प्रतीतः तस्मिन् युवराजे | नवमे अनवस्थाप्यम् । दशमे पाराञ्चितमिति। एषा काले कालअमात्ये पुरोहिते कुमारे कुबपुत्र द्रव्यशोधिरिति वाक्यशेषः ।। विषया शोधिः भावतो वक्ष्यमाणा । संप्रत्यत ऊर्ध्वं व्ये केत्रे कथमेतद्विषमा द्रव्यशोधिरत आह ।
काले च यः संयोगस्तस्मिन् वये प्रतिज्ञातमेव निर्वादयति। एएसिं रिकिं तो, दई लोजाउ संनियत्तंते ।
दव्वस्स य खेत्तस्स य, संजोगे हो मा पुण विसोही। पणगादीया सोधी, बोधव्वा मासबहुअंता ।
रायाणं रायपहे, दर्दु जासीमतिकतो ॥ एतेषां राजादीनां ऋद्धिं दृष्ट्वा अहो धर्मस्य फलं साकाजुपनत्य- पणगादीमा मासो, जुवरायं निवपहाइ दवणं । ते तस्मादहमपि करोमि । धर्ममिति सोभाद्भोगाभिष्वङ्गरूपात् |
दसराशंदियमाई, मासगुरु होइ अंतमि ॥ सनिवर्तमाने षष्ठीसप्तम्योरथ प्रत्यन्नेदात् । सम्यग्निवर्तमानस्य
न्यस्य केत्रस्य च संयोगे संबन्धे पुनरिय वक्ष्यमाणा भवति बोधन्या शोधिः । पञ्चकादिमासलघुपर्यन्ता । तद्यथा राजानं
विशोधिस्तामाह । (रायाणमित्यादि ) येषां हि राजादिकं स्फीतिमन्तमुपलज्य अहो धर्मप्रभावतः कथमषः स्फीतिमान् ।
द्रव्यं नृपपधादिकं केत्रमधिकृत्योच्यते श्तीय व्यक्षेत्रसंयोगतस्मान्न त्यजामिधर्ममिति प्रतिनिवर्तमानस्य पञ्चरात्रिन्दिनानि।
जा विशोधिः । तत्र यदि गजानं राजपथे दृष्ट्वा निवृत्तः। ततस्तअमात्यं दृष्ट्वा पञ्चदश, पुरोहितं विंशतिः, कुमारं पञ्चविंशतिः ।
स्य पञ्चकं पञ्चरात्रिन्दिवं प्रायश्चित्तमेवं क्षेत्रं राजपथमादिं कृत्वा कुलपुत्रं मासलघुकमिति ।।
राशि च भव्ये पञ्चकादिप्रायश्चित्तं क्रमेण तावद्वक्तव्यं यावत्केत्रचोएती कुलपुत्ते,गुरुगतरं राणो न बहुगतरं ।
तः सीमातिक्रान्ते राशि प्रायश्चित्तं यावन्मासस्तद्यथा नगरकारे पखितं किं कारणं, नणियं सुण चोयग इमं तु। राजानं दृष्ट्वा निवर्तमानस्य दशरात्रिन्दिवानि उद्यानानिवर्तमानचोदयति परः किं कारणं केन कारणेन कुलपुत्रेऽल्पढिके रष्टे | स्य पञ्चदश उद्यानस्य सीम्नश्चान्तरा, तु विंशतिकं सीम्नो निवनिवर्तमानस्य गुरुकतरं प्रायश्चित्तं जणितं, राझो महर्डिकस्य र्तमानस्य मासलघु । युवराज व्यं नृपपथादि केत्रमेतदृष्ट्वा दर्शनेन प्रतिनिवर्तमानस्य लघुकतरमत्र सूरिराह । चोदकाय निवर्तमानस्य दशरात्रिन्दिवानि नगरद्वारे पञ्चदश उद्याने वियेन कारणेनेत्थं प्रायश्चित्तं नानात्वं तत्कारणमिदं वक्ष्यमाणं शतिरुधानसीम्नोरपान्तराले पञ्चविंशति सीम्नि मासलघु शृण्वेतदेवाह।
सीमातिक्रमण मासगुरु ॥ दीसइ धम्मस्स फलं, पेञ्चत्यं तत्थ उज्जम कुणिमो । सचिवे पम्मदसादि, लघुगतं वीसमादि उ पुरोहे । ट्ठीसु पइणवीसु वि, सजते होइ नाणत्तं ।
अंतम्मि चनगुरुगं, कुमारनिनादिश्रा छेत्रो ॥ दृश्यते खलु धर्मस्य फलं साक्षात् तस्मादत्र धर्म वयमुद्यम कु- सचिवे राजपथादिषु क्रमेण पञ्चदशादि चतुर्बघुपर्यन्तम् । मैः । एवमृहिषु राजसंबन्धिप्रभृतिषु प्रसूतास्वपि यथाक्रमं ही- तद्यथा राजपथेसचिव राष्ट्ठा निवर्तमानस्य पञ्चदश रात्रिन्दिवाममानतरास्वपि सज्यते सङ्गमुपयाति । यथा यथावाल्पतरास्व- नि नगरधरे विंशतिरुद्याने सीम्नोरन्तराले मासमधु । सीम्नि पि ऋषुि सङ्गममुपपद्यते । तथा तथा लक्ष्यते तीव्रातीवतरा
मासगुरु। सीमातिक्रमे चतुर्मासलघु। तथा पुरोधसि विंशत्यादि तस्य भोगासक्तिरित्युक्तप्रकारण जवति । प्रायश्चित्तनानात्वाम- प्रायश्चित्तमन्ते चतुर्गुरुकम् । तद्यथा राजपथे पुरोधसं दृष्ट्वा निति । अपरे त्वियं नावशोधिरिति प्रतिपन्ना संप्रात केत्रतः शो- वर्तमानस्य विंशतिरहोरात्रं नगरद्वारे पञ्चविंशतिरुद्याने मासधिमाभिधित्सुराह।
मधु । उद्यानसीम्नोरपान्तराले मासगुरु । सीम्नि चतुर्मासगुरु । खेत्ते निवपहनगर-दारे नजाणा सीमाहिकते।
कुमारे जिन्नमासादि यावत् षट्लघु । तद्यथा राजपथे कुमारं ह. पणगातीईआ लहुओ, एएमु य सन्नियत्तंते
ट्वा निवर्तमानस्य जिन्नो मासः । पञ्चविंशतिरात्रो, रात्रावित्य
र्थः । नगरद्वारे मासबधु । उद्याने मासगुरु उद्यानसीम्नोरपान्तकेत्रे केत्रविषयां पतेज्यः सनिवर्तमाने श्त्यत आह (निवपहे.
राले चतुर्मासलघु । सीम्नि चतुर्मासगुरु । सीमातिक्रमण मात्यादि ) अत्रापि सप्तमी पञ्चम्यथें । ततोऽयमर्थः। नृपपथानगर
सलघु ॥ द्वाराधानापुद्यानात्परतःसीम्नोर्वा तथा सीनःसीमातिक्रमतः कुलपुत्ते मासादी, छग्गुरगं होई अंतिमेट्ठाणे । किं प्रमाणा शोधिरत आह । पञ्चकादिका यावचघुको मासः।
एत्तो य दब्बकाले, संयोगमिमं तु वोच्छामि ॥ श्यमत्र नाचना । राजपथात्पञ्चरात्रिन्दिनानि नगरद्धाराभिवर्त
कुलपुत्रे मासादिमासलवादिप्रायश्चित्तंक्रमण तावद्रव्यं यामानस्य दश, उद्यानात्पञ्चदश उद्यानात्परतः सीम्नो निवर्तमानस्य विंशतिरहोरात्राः सीम्नो भिन्नमासः सीमानमतिक्रम्य
वदन्तिमस्थानं षगुरुकं भवति । तद्यथा राजपथे कुलपुत्रं दृष्ट्वा
निवर्तमानस्य मासलघु । नगरकारे मासगुरु । उद्याने चतुर्मघु । मासलघुः।
उद्यानसीम्नोरपान्तराले चतुर्गुरु । सीम्नि षएमासाघु । सीमा____ संप्रति कासतः शोधिमाह ॥
तिक्रमेण मासगुरु । तदेव व्यक्त्रसंयोग नक्तम् । इत ऊर्व पढमेदिण निवत्तंते, लहुओ दसहिं सपदं नवे । अव्ये काले च संयोगमिमं बदयमाणं वक्ष्यामि यथा प्रतिज्ञाकाले संयोगे पुण, एत्तो दवे य खेत्ते य ।
तमेव निर्वाहयति॥ यदि प्रथमे दिवसे निवर्तते ततस्तस्मिन् प्रथमे दिवसे निव
रायाणं तदिवसं, दट्टण नियत्ते होइ मासलह । तैमाने सघुको मासलघु प्रायश्चित्तम् । एवं यावत् दशभिर्दिवसैः दसाह दिवसाह स-पय जुयरमाद तवा बाच्छ स्वपदं दशमं प्रायश्चित्तम् जयति । तद्यथा द्वितीये दिवसे निष- राजानं रष्ठा तस्मिन् दिवसे यदि प्रतिनिवर्तते । तेन तु अव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org