________________
( १३० ) अभिधानराजेन्द्रः ।
मोहाण
तंतु" "ओहारित" स्वमितं विषादिना तिरस्कृतस्वभाव
म् । आव ०५ प्र० ।
ओहाण - अवधानन० उपयोगे
०३ अधि आत्मनोऽर्थ
साक्षात्करणव्यापारे । आ० म० प्र० । चित्तं चेतना संज्ञानमुपयोगोऽवधानमिति पर्यायाः । आव० ६ श्र० ।
अवधावन न० विहाराधायनेन लिगायधायनेन वा द्विविधे गणावरुमणे "हाणे को
मणं " नि० चू० १६ उ० । ओहाणुप्पेड () अवधावनोत्ने सिन्धावनमपसरणं संयमत्तात्प्राबल्येन प्रेकितुं शीलं यस्य तथाविधः । जितुकामे ६०१ ० ।
प्रोद्दाम तुल० ० पर० स० सेट् पापरिच्छेदे तूले रोहामः ८ । ४ । २५ । इति तूलेएर्यन्तस्य भहाम इत्यादेशो वा भवति । भोहाम । तुलइ तूलति । प्रा० आ० ० शोहारविता- अवधारयितु शि० शङ्कितस्याप्यर्थस्य निःशङ्कतस्यैवमेवायमित्यर्थवक्तरि ॥
अवहारयितृ - त्रि० परगुणानामवहारकारिणि, यथा भदासादिकमपि परं प्रणति दासस्त्वं चौरस्त्वमित्यादि " अभिक्खणं मोहारचित्ता भव" असमाधिस्थानमेका ०२०० दशा० ॥
यव
ओहारण अवधारण न० तसदासहितान्ययोगव्यवच्छेदादिफले निश्वये, श्राव०६ अ० विशे० ( णय शब्देऽस्योदाहरणानि ) सर्वे वाक्यं सावधारणमामनन्ति नं० आ० म० प्र० । sोहारणी अवधारणी-श्री० अवधार्यतेऽवगम्यते धारणी । भ० २ ० १४० अशोजन एवायमित्यादिरूपायाम् जी०४ प्रति० अवबोधबीजभूतायाम्, प्रज्ञा० १० पद० निश्चया मिकायां वा भाषायाम् " मुसं परिहरे भिक्खू न य भोहारावर" उत्त० १ ० " ओहारणिं अप्पियकारिणिव भासं न नासिज सया स पुज्जो द० ८ ० ३ ० ( इति तद्भाषणनिषेधः से सूते ! मनामीति बोहारणी भारताइत्यादिनासा स्याः स्वरूपमा वेदिष्यते )
छोहान-आक-धा० आक्रमणे, त्वा-उभ० भाकमेरोहावोच्छारच्छुदाः ८ । ४ । ५ए आक्रमेरेते त्रय आदेशा वा भवन्ति इति श्रक्रमेरोहावादेशः । श्रहावर अक्कमह श्राक्रामति । प्रा० । महाव-अपधावन न० प्रतपर्यायावाङ्मुखीजने व्य० १ ० । उत्प्रवाजने । व्य० ३ स० । अवसरणे, द० १ चूलि० । निगमणमवकमणं, निस्सरणपलायणं च एगट्ठा । सोलुणपलोह-ओहावणं चैव एगहा ।। निर्गमनमपक्रमणं निस्सरणं पलायनमित्येकार्थाः । लोटनं सुसोमवधावनमिति वैकात सो उने इत्यस्यैव प्रपूर्वस्य पर्यायशब्देरष्यतिर्थप्रतीतिरुप जायते तत्व पर्यायै यस्येति वचनमप्यस्ति । ततस्तपन्यास इति व्य० १ उ० । गणादवधावेत्पुनस्तत्रैवागच्छेत् तत्र प्रायश्चित्तम् । व्य० अ० ।
1
निक्खू य गणावकम्म अहाणपेहो वजेज्जा से ग्रहच्च अ धाइतो से य इच्छेला दोचं पि तमेव गणं उपसंपखिता विउत्तरा तत्थं थेराणं इमेयारूबे बियाए समुपज्जित्ता
Jain Education International
मोदाव
इमां अज्जो जाह किं परिसोविअपरिसेवी से व पुच्चिय किं परिसेवी परिसेवि से य वएज्जा परिसेविपरिहारपत्ते जे से पमाणं वयति से पमाणे घेतव्वे से किं एव माहु भंते ! सचपणववहारस्स ।
निकुब्धाम्य अवधानमसंयमगमनं तदनुमेका व्रजेत् । स चानवधावित पत्र असंयमगत एव सन् इच्छेत् इति द्वितीयमपि वारं तमेव गणमुपसंपद्य वितु तत्र स्पविराणामर्थ पक्ष्यमाणस्तपोऽनन्तरोच्यमानको विवादः समुत्पद्यते । इद जो आर्या ! जानीत किमयं प्रतिसेवी किंवा नेति तत्र स प्रष्टव्यः । किं प्रतिसेवी किं वा नेति । तत्र स प्रष्टव्यः । किं स प्रतिसेवी अतिसेवी या कृतप्रतिशेधनाः । तत्र यदि स वदेत्यतिसेवी ततः परिहारं प्राप्तः प्रायश्चित्तं प्राप्तः स्यादथ वदेत् । न प्रतिसेवी तर्हि नो परिहारं प्राप्तो भवति । यत्स प्रमाणं वदति तस्मात्प्रमाणो प्रीतयः सत्योऽसत्यो वा अथ कस्मादेवमादन्त!] सूरिराह सत्यप्रतिज्ञाव्यवहारास्तीर्यकृद्भिर्वशिता इति कृता पषा सूषाकरणमनिका संप्रति नियुक्तिभाष्यविस्तरः । सो पुल सिंगेण समं ओहावर मोलिंगमहवा वि किं पुण लिंगेण समं ओहावर मेहिं कज्जेहिं । स पुनरवधानानपेक्षः कोऽपि लिङ्गेन सममवधावेत । अथवा कोऽपि मुक्त्वा लिङ्गं तत्र शिष्यः प्राह । किं केन कारणेन पुनर्लिन सममेषपाति हि यमाणैः कार्यः कारण: "क अंति वा कारणं ति वा एगनुमिति” वचनात् तान्येव कारणान्यनिधित्सुराह ।
1
जड़ जीवेडिंति जानाति पर न बो तो लिंगमोच्च संका, पविट्टे तत्थेव नवहम्मे ।
यदि भाय्यादयो मे जीविष्यन्ति जीवती यमीति नाथः यदिका तम्मे पितृपितामहोपार्जितं स्वजोपार्जितं वा धनं घरति बिमानवतिष्ठते यदि वा पयन्ति मुख्य नि यानिति तदा लिङ्गं मोक्ष्यामि नान्यथा । एवं शङ्कया व्रजतस्तस्य संघाटको दातव्यः किं कारणमिति चेत् उच्यते । कदाचिनानुशिष्यमाणः प्रतिनियततापीतिहेतोः तथा संचारके प्रतिनिवृते सति किमुत प्रजामि किया नेति शङ्काप्रविशे रात्री व्युषितो भवेत् तदेय कारणमनिचित्सुराद । गच्छमि के पुरिसा, सीयंते बिसयमोहि यमविया । प्रोढावंताणगणा, चलम्बिदा सिमा सोही ।
केचित्पुरुषा विमोहितमतिका रूपादिकविषयविपर्यासितमतयो गणात् गच्छादवधावन्ति । तेषां तथा गणादवधावतां केनापि समनुशिष्टानामथषा न सुन्दरं वयं कुर्म इति । स्वयमेव परिभाव्य विनिवृत्तानामियं मह्यमाणा चतुर्था चतुःप्रकारा शोधिः प्रायधितं जयति तामेवाद
दन्वे खेत्ते काले, भावे सोडी न तत्थिमा दव्वे | राया सुबे अमचे पुरोडियकुमारकुलपुते ।
,
अव्ये ऽव्यतः क्षेत्रतः कालतः भावतश्च । तत्र तासु चतसृषु शोधिषु मध्ये सव्ये अव्यविषया श्यं वक्ष्यमाणा अन्ये पुनरिदं वदन्ति द्विविधा रुष्टव्या शोधिः । सचित्तविषया अवित्तविषया ख । तत्र सचित्तविषया " उक्कायच वसु सहुगा " इत्यादिका पूवैवर्णिता । अचित्तविषया उरुमोत्पादादिकौघनिष्पन्ना । यश्चा
|
For Private & Personal Use Only
www.jainelibrary.org