________________
( १२३) अभिधान राजेन्द्रः |
प्रोसप्पिणी
कुष्ठादयो रोगाः। सघोघातिताः त्या वेदनायोदीरणा प्रप्राप्तसमये उदयप्रापणा सैव परिणामः परिपाको यस्य सलिलस्य तत्तथा । तदेवंविधं सलिलं येषां ते तथा । अत पयामनोपानीयकाः चण्डाऽनिलेन प्रतानामाच्तामांसीदणानां वेगवतीनां धाराणां निपातः । स प्रचुरो यत्र वर्षे सतथा । तं वर्षे वर्षिष्यन्ति करिष्यन्तीत्यर्थः । प्रन्थान्तरे तु एते कीरमेघादयो वर्षशतोनेकविंशतिवर्षसहस्रप्रमाणडुष्पमाका जातिक्रमे वर्षिष्यन्तीति । अतस्तेन बर्षणेनारज्य मेघादयः किं करिष्यन्तीत्याह ( जेणं नरहेत्यादि ) येन वर्षेणेन करणभूतेन पूर्वोविशेषणा मेघा विध्वंसयिष्यन्तीति संबन्धः । भरतवर्षे ग्रामाद्या आश्रमान्ताः प्राभ्याख्यातार्थाः । तत्र गतं जानपदं मनुष्यलोकं तथा चतुष्पदा मनुष्यादयो गोशब्देन गोजातीया एमका उरम्रास्तान् तथा खचरान् वैताख्यवासिनो विद्याधरान् तथा पविसंघान् तथा ग्राम्यारण्ययोर्यः प्रचारस्तत्र निरताना सक्तान् । त्रसांश्च प्राणान् द्वीन्द्रियादीन् बहुप्रकारान्। तथा वृक्कानाम्रादीगुच्छान पुस्ताकी प्रतीन् गुल्मान् नमात्रिका शोकाचाही वाक्यादिकाः प्रवाखान्या
रानू शल्यादिबीजसुचीत्यादीन् तृणवनस्पतिकायिकान् बादरव नस्पतिका विकान् सूक्ष्मवनस्पति कायिकानां पचतावाद तथा औषधीय शापादिकाथोऽज्युखये ( पात्यादि) य धाप पर्वतादयोऽन्यत्रैकार्थतया रुद्रास्तथापी विशेषत था हि पतनादुत्सवविस्तारणात् । पर्वताः श्रीमापर्वताः । जयन्तवैारादयः । इति शब्दायते जन
मिरयः गोपाल गिरिचित्रकूटमभूतयः । निशानि चोवृन्दानि वा सम्येषु यस्य खत्ययः राशिय मात्ररूपाः। उत् उचतानि तानि युच्छ्रयरूपाणि (प्रति भ्राष्ट्राः परिवादिवर्जिताः भूमयः । तत पतेषां इन्द्रस्य से तथा तान् दिशब्दात् प्रासादशिखरादिपरिग्रहः। मकारोSaraण शब्दो मेघानां क्रियान्तरद्योतक विधावविष्य न्तीति क्रियायोगः | अजार्थेऽपचाद सूत्रमाद बैताख्यगिरिवजन् पर्वतादी नित्यर्थः । शाश्वतत्वेन तस्याऽविध्वंसात् । उपलक्षणाडनकूटं शाश्वतप्रायश्री शत्रुंजय गिरिप्रभृतींश्च वर्जयित्वा तथा सखिचिह्नानि भूनिर्जराः विषमगता पूरयन्त्राणि कि दुर्गपदमपि तत्र दुर्गाणि च खातवसपत्राकारादिदुर्गमाणि निम्नानि च तान्युतानि निम्नोधताना त्यर्थः । पश्चात् इन्द्रः । तानि च कर्मभूतानि शाश्वत नदीत्वात् गङ्गासिन्धुपनि समीकरिष्यन्ति ।
(१३) अथ तत्र भरतभूमिखरूपप्रक्षमाह । जीसे णं जंते! समाए नरइस्स वासस्स भूमीए फेरिसए भागारापमोरे भविस्सर गोयमा ! भूमी नविस्त इंगालभूआ मुम्पुरभूय गरिभूया प्रभूआ तत्तसमनोभूम धूलिबहुला रेणुबहुला पंकबटुला पणयबहुसा चलणिपला बहूणि परणिगोचराणं सत्ताणं किमाया वि भविस्सर ।
तस्यां भदन्त ! समायां भरतस्य भूमेः कीदृशक श्राकारभावप्रत्यवतारो भविष्यति । भगवानाह गौतम ! भूमिर्भविष्यति । अङ्गारतूता ज्वालारहित वह्निपिण्डरूपा मुर्मुरनूतविरलाद्मिकणरूपा झारिकछूता नस्मरूपा तप्तकवेच्छकनूता तितक
Jain Education International
श्रसप्पिणी
वेल्युरूपा । ततमज्योतिता सेन भावे
प्रत्ययविधानात
तापेन समा तुल्या ज्योतिषा वह्निना नूता जाता या सा तथापदव्यत्ययः । एवं समासश्च प्राकृतत्वात् । धूलिबहुलेत्यादौ धूलिः पांसुः रेणुः वालुका पङ्कः कर्दमः। पनकः प्रतलः कर्दमः । चलनप्रमाणकर्दमश्चल नीत्युच्यते । अत एव बहूनां धरणिगोचराणां स्वत्वानां न नितरां क्रमः क्रमणं यस्यां सा दुर्निष्कमा दुर तिक्रमणीयेत्यर्थः । चः समुच्चये श्रपिशब्देन दुपदादिपरिग्रहः । अत्र बहूनामित्यादितः प्रारभ्य भिन्नवाक्यत्वेनोत्तरसुत्रवर्तिना भविष्यति पदेन पोरवयम |
अथ तत्र मनुष्यस्वरूपं पृच्छति ॥
तीसे णं भंते ! समाए रहे वासे मधुआएं केरिसए आयारजानपमोयारे भविस्स । गोषमा मथुआ जनिस्संति शुरुमा दुब्बा दुग्गंचा दुरसा फासा अणिडा अर्कता अ पिया असुन मणुना श्रमणोमा हीणस्सरा दीएस्सरा अकंतसरा अपिचस्सरा अमरसरा अणादेज्जवपापचायाता खिलज्जा कूडकवक कलह वह बंधवेरनिरया मज्जायातिक्कमप्पहाणा कज्जणिच्चुज्जाया गुरुणि योगवियणरहिआय विकलरूवा परूढह केसमंसुरोमा काला खरफरुससमावयपुसिरा कविप्रपलि असा बहुरहाउसपिएक दुईसिणश्रूचा संकुमिअवलीत रंगपरिवेष्ठि अंगमंगा जरापरिण यवरगणरा पविरल पमिसामि अदंतके ससेढ । उब्जमघमयमुहादिममणया कणसा वकवनिविगयजी सामुदादडुकट्टिन सिध्यफुमि अफरुसच्छवी चिगमंगा कच्छूखसराभिभूआ खरतिवाक्वकं अविकपत होसम्मतिविसमसंधिबंधणा उक्कुडित्र्अत्यि अविजत्तदुव्वल कुसंघयण कुप्पमाणकुसंठिया कुरुवा कुहानामा कुसेज्जकुनोइणो असुइणेगवाहिपीसिअंगा खांतविन्नगई निरुच्छाहा सतपरिव जिआ विगयचेट्ठा नहतेआ श्रभिक्खणं सीउए हखर फरुसवायविक्रमिअमणिपेसुर गुमि अंगमंगा बहुकोमाणमायामोना बहुमोहा अमदुक्खभागी ओसाधम्मसम्यपरिभट्ठा उक्कोसेणं स्यणिप्पमाणमेत्ता सोलसवीसइवासपरमाउसो बहुपुतणनुपरिवामपण पबहुला गंगासिंधुओ म हाईवे च पव्वयं नीसाए वापस रिटिगोआ बी
वीमेता विवासियो मथुआ भविस्संति ॥
तीनमित्यादि) प्रसू प्राग्वत् निर्वाचनसूत्रे गौतम! मनुजा भवन्ति कीदृशा इत्याह । पुरुषाः दुःखजावा । दुर्वर्णाः कुत्सितपणीः । पर्व दुर्गन्धा दूरखाः रोहिण्यादिवत्रताः। कःस्पर्शः। दिकुत्सितस्वशः। श्रनिष्टाश्रमाविषयाः। अनिष्टमपि किंचित्कमनीयं स्यादित्यत आह । कान्ताः अकमनीयाः । कान्तमपि किंचित् कारणवशास्त्रीतये स्यादतोऽप्रिया भप्रीतिहेतवः । अप्रियत्वं च तेषां कुत इत्याह । श्रशुभा शोमन भावरूपत्वात् । अशुभत्वं च विशेषत आह। न मनसा सातवेदनयात्मनोज्ञाः अमनोतया धनुतमपि स्मृतिदशायां दशाविशेषेण किंचिन्मनो स्यादत आह । अमनोमाः न मनसा अस्वन्ते गम्यन्ते पुनः स्मृत्या इत्यमनोमाः । ए
t
For Private & Personal Use Only
www.jainelibrary.org