________________
(११२) ओसप्पिणी अभिधानराजेन्द्रः ।
अोसप्पिणी स्तो रनिरुक्तस्तथापि समपरिभाषया पूर्ण इति ते मनुजा जघ- तिलकणपर्यायस्य प्रत्यवतारोऽवतरणम् आकारभावः प्रत्यषन्यतोऽन्तर्मुहूर्त उत्कर्षेण सातिरकं त्रिंशदधिकं वर्षशतमायुः पा- तारः प्रकप्तः। जगवानाह । गौतमेत्यामन्व्य वक्ष्यमाणविशिष्टः सयन्ति । अप्यका नैरयिकगतिगामिनः यावत् सर्वपुःखानामन्तं कालो भविष्यति कीदृश इत्याह । हाहाभूतः हाहाश्त्येतस्य शकुर्वन्ति । अत्र चान्तक्रिया चतुर्थारकजातपुरुषजातमपक्ष्य तस्यैवं ब्दस्य दुःखार्तलोकेन करणं दाहोच्यते । तद्भूतः प्रायो यः पञ्चसमये सिध्यमानत्वाजम्बूस्वामिन श्वन चसंहरणं प्रतीत्येदं कानःस हाहाभूतः। जम्मा इत्यस्य पुःखार्तगवादिभिःकरणं नभावनीयम् । तथा च सति प्रथमषष्ठारकादावपि एतत् सूत्रपाठ म्मोच्यते । तद्नूतो यः स जम्नाभूतःद्वावण्यनुकरणशब्दाविमौ । उपमन्यत पवेति आइ। अत्र पालयन्ति अन्तं कुर्वन्तीत्यादौनवि- जम्मा वामेरी सावान्तःशून्या ततो भम्ने च यः कालो जनक्कयाप्यत्कासप्रयोगे कथं वर्तमाननिर्देशः । उच्यते सर्वासु अवसर्पि- सच्चून्यः स जम्नाभूत इत्युच्यते । कोसाहन इहार्तशकुनसमूणीषु पञ्चमसमासु इदमेव स्वरूपमिति नित्यप्रवृत्तवर्तमानक्ष- हत्यनिः । तं नूतः प्राप्तः कोझाइसनूतः समानुन्नावेन कालविकणप्रयोगः । यथा द्वे सागरोपमे शत्रो राज्यं कुरुते इत्यादी शेषसामर्थ्येन च चकारोऽत्र वाच्यान्तरदर्शनार्थः। णमित्यप्रकारे तर्हि दुषमा समा कालः प्रतिपत्स्यते इत्यादिप्रयोगः कथमिति वरपरुषा अत्यन्तकगेरा । धूल्या च मलिना ये वातास्ते तथा। चेपुच्यते । प्रज्ञापकपुरुषापेक्यैतत्प्रयोगस्यापि साधुत्वात् । दुर्विषहा फुस्सहाः। व्याकुत्राः असमञ्जसा इत्यर्थः । जयङ्कराः पुनरपि तस्यां किं किं वृत्तमित्याह ।
चः विशेषणसमुच्चयसूचकः । वास्यन्तीत्यनेन संबन्धः । संवर्ततीसे णं समाए पच्छिमे तिभागे गणधम्मे पाखमधम्मे काश्च तृणकाष्ठादीनामपहारका वातविशेषाश्च तेऽपि वास्यन्तीति रायधम्मे जायतेए अधम्मचरणे अवोच्छिजिस्सइ ।।
शहास्मिन् काले अन्नीदणं पुनः पुन—मायिष्यन्ते च । धूममुद्वमि
ध्यन्तीति दिशः किंनूतास्ता इत्याह । समन्तात् सर्वतो रजस्वला तस्या पुष्षमानाम्न्याः समायाः पश्चिमे त्रिनागे वर्षसहस्रस
रजोयुक्ताः अत एव रेणुना रजसा कमुषा मलिनास्तथा। तमः प्तकप्रमाणे अतिक्रामति सति नतु अवशिष्टे तथा सति एकविंश
पटलेनान्धकारवृन्देन निरालोका निरस्तप्रकाशा निरस्तदृष्टितिसहस्रवर्षप्रमाणश्रीवीरतीर्थस्याव्युचित्तिकालस्यापूर्तेः गणः
प्रसरावा । ततः पद्धयकर्मधारयः। समया रुकत्या च काबरूसमुदायो निजजातिरितियावत् । तस्य धर्मःस्वस्वप्रवर्तितो व्य
कतया चेत्यर्थः अहितं अधिकं चापथ्यं चन्छाशीतं हिमं मोदयवहारो विवाहादिकः। पाखएमाः शाक्यादयस्तेषां धर्मःप्रतीत एव।
न्तिमक्यन्ति । तथैव सूर्यास्तपन्ति तापं मोक्यन्तीत्यर्थः। कामराजधर्मो निग्रहानुग्रहादिः । जाततेजा अग्निसहितोपतिस्निग्धे |
रौत्येण शरीररीत्यं तस्माच्चाधिकशीतोष्णपरानव इति ॥ सुषमसुषमादी, नातिरुक्षे दुष्षमदुप्षमादौ चोत्पद्यत इति च
अथ पुनस्तत्स्वरूपं जगवान् स्वयमेवाह । कारादग्निहेतुको व्यवहारो रन्धनादिरपि चरणधर्मश्चारित्रधर्मः। चशब्दादच्चव्यवहारश्च । अत्र धर्मपदव्यत्ययः । प्राकृतत्वात्।। अदुत्तरं च णं गोमा! अनिक्खणं अरसमेहा विरसमेहा विच्छेत्स्यति विच्छेदं प्राप्स्यति सम्यक्त्वधर्मस्तु केषांचित्संभव- खारमेहा. खत्तमहा अग्गिमेहा विजमेहा विसमेहा अजयपि चिलवासिनां हि अतिक्लिष्टत्वेन चारित्रजावः अत एवाह प्र. वणिजोदगा वाहिरोगवेदणोदीरणपरिणामसलिला अमज्ञप्ती " ससम्म धम्मसन्नप्पनट्टा" इति चसन्नमिति प्रायो ग्रहणा
गुल्मपाणिअगा चंडानिन्नयपहत्ततिक्खधाराणिवातपनरवात् । कचित् सम्यक्त्वं प्राप्यतेऽपीति जावःगतः पञ्चमोऽरकः।। (१२) अथ षष्ठारकः उपक्रम्यते।
सिहितिजे णं जरहे वासे गामागारमागरखेककन्नम्मडंबदो तीसे णं समाए एकवीसाए वाससहस्सेहिं काले वीइक- णमुहपट्टणा समगयनणवयचउप्पयगवेनए खहयरे खहसंघे ते अणंतेहिं वामपज्जवेहि गंधरसफासपज्जवहिं जाव परि
गामारणप्पयाराणिरए तसे अपाणे बहुप्पयारे रुक्खगुच्चहीयमाणे ५ एत्य णं दूसमसमाणामं समा काले पमिव- गुम्मलयवनिप्पवालकुरमादीए तणवणस्सइकाइए अोसही जिस्सइ समाउसो!॥
ओ अविट्ठ सेहित्ति पव्वयगिरिमुंगरुत्थलमहिमादीए ।वे. तस्यां समायामेकविंशत्या वर्षसहस्रैः प्रमिते काले व्यतिका- अकृगिरिवज्जे विरावहिंति सलिलविझविसमगडणिणुष्पन्ते अनन्तैर्वर्णपर्यवैरेव गन्धरसस्पर्शपर्यवैर्यावत् परिहीयमाणः याणि अगंगासिंधुज्जा समीकरोहिंति । २ दुष्पमदुष्षमानाम्ना समा कालः प्रतिपत्स्यते । हे श्रमण ! हे
अथापरं च हे गौतम अभीक्ष्णं पुनः पुनः अरसा अमनोका रआयुष्मन् । अथ तत्र जरतरूपप्रश्नायाह ।
सवर्जितजला ये मेघास्ते तथा । विरसा विरुद्धरसा ये मेघास्ते तीसे णं ते! समाए उत्तमकट्ठपत्ताए भरहस्स केरिसए
तथा । पतदवाभिव्यज्यते । कारमेघाः सादिकारसमानजमो
पेतमेघाः। करीषसमानरसजनोपेतमेघाः । (खट्टमहत्ति) कचिआयारभावपडोमारे भविस्सइ । गोमा! कालेजविस्सइ। दृश्यते। तत्राम्लजला मेघाः । अग्निमेघाः अग्निवहाहकारिजला हाहातूए जंभाजूए कोलाहलभूए समाणुभावणं य खरफरु-| इत्यर्थः । विद्युत्प्रधाना पब जलवर्जिता इत्यर्थः । विद्युन्निपातसधूलिमाला दुब्बिसहावानला भयंकरा य वाया संवट्टगा य वन्तो वा विद्युत्रिपातकार्यकारिजननिपातवन्तो वा मेघाः । विष. वोहीत यह अभिक्खणं धूमाहिति अ दिसा समंता रअस्स
मेघाः । जनमरणदेतुजलाः । अत्र “असाण मेहा" इत्यपि पदं लारेणुकलुसतमपमलणिरालोआ समयरुक्खयाए णं अहि
कचित् श्यते । तत्रायमर्थः । करकादिनिपतवन्तः पर्वतादिदा
रणसमर्थजन्मत्वेन वा बज्रमेघाः । अयापनीयं न यापना प्रयोजअं चंदा सीअं मोच्चिहिंति अहिश्र मूरिआ तविस्सति ।
कमुदकं येषां ते तथा। असमाधानकारिजमा श्त्यर्थम कचिदपि तस्यां समायामुत्तमकाष्ठाप्राप्तायामुत्तमावस्थागतायामित्यर्थः (वणिजोदगा इति) तत्रायातव्यजला इत्यर्थः। एतदेव व्यनक्ति । परमकाष्ठाप्राप्तायां वा भरतस्य कीदृशः क श्राकारभावस्या- व्याधिरागवदनोदीरणापरिणामसझिला। व्याधयः स्थिराः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org