________________
( १२१ )
अभिधानराजेन्द्रः ।
सप्पिणी
लेतित्ता अप्पेगइया पिरयगामी अप्पेगइया तिरिगामी अप्पेगइया मस्सगामी अप्पेगइया देवगामी अप्पेगइया सिज्ऊंत्ति जाव सच्चदुक्खाणमंतं करोति ॥ व्याख्या प्राग्वदनुसरणीया ।
अथ यथास्मिन् जगद्यवस्थाऽभूत्तदाह । तीसे णं समाए पच्छिमे तिभाए पनि श्रोवम भागावसेए एत्थ णं इमे पारसकुलगरा समुप्पज्जिता । तं जहा मई १ डिस् सीमंकरे इसीमंधरे ४ खेमंकरे एखेमंधरे ६ विमलवाहणे ७चक्खुम जसस्समं श्रनिचंदे १० चंदाने ११ पाणइ १२रुदेवे १३णाची १४उसमे १५ ति ॥ ( कुलकराणां सव्याख्यानं वर्णनं कुलगर शब्दे करिष्यामि ) ( ऋषभचरित्रम् उसह शब्दे उक्तम् ) (१०) अथ चतुर्थारकस्वरूपं निरूप्यते । तीसे णं समाए दोहिं सागरोवमकोका कोमीहिं काले वीइकं विपज्जवेहिं तहेव जाव प्रणतेहिं उठाएकम्बलवरिया जाव परिहीयमाणे २ एत्थ णं दुस्समसुरमाणामं समा कालो परिवर्जिसु समरणाउसो ! | तस्यामनन्तरव्यावर्णितायां समायां द्वाभ्यां सागरोपमकोटाकोटभ्यां द्वे सागरोपमकोटाकोटी इत्येवं प्रकारेण काले व्यतिकान्ते अनन्तैर्वर्ण पर्यवैस्तथैव द्वितीयारकप्रतिपत्तिक्रमवत् ज्ञेयम् । याचदनन्तैरुत्थानबलवीर्यपुरुषाकारपराक्रमैरनन्तगुणपरिहाण्या हीयमानोऽतिक्रान्तो दुष्षमसुषमानाम्ना समा कालः प्रत्यपद्यत । हे श्रमण ! हे आयुष्मन् ! अथ पूर्वारकवद्भरतस्वरूपं प्रष्टुमाह । श्रथ तत्र मनुष्यस्वरूपप्रश्नमाह ।
तीसे भंते! समाए रहस्स वासस्स केरिसए श्रायारजावपकोचरे पाते ? गोमा ! बहुसमरमणिज्जे भूमिभागे पत्ते । से जहाणामए आलिंगपुक्खरई वा जाव मणीहिं उवसोजिए तं जहा कत्तिमेोहं चैव अकत्तिमेहिं चैव तीसे भंते! समाए रहे माणं केरिसए प्रागारभावपडोयारे पप १ गोमा ! तेर्सि मणुत्राणं छव्विहे संघयणे छव्विहे ठाणे बहूहिं धणून उच्चत्तेणं जहमेणं अंतो मुहुत्तं उकोसेणं पुन्नकोडि प्राउयं पालेंति पार्लेतित्ता अप्पेगा णिरयगामी जाव देवगामी अप्पेगइमा सिज्ऊंति जाव सव्वदुक्खाणमंतं करेंति । तीसेणं समाए तजवंसा समुप्पज्जित्ता तं जहा अहंतांसे चक्कवट्टिवंसे दसारवंसे ती सेणं समाए तेवीसं तित्थयरा एक्कारस चक्कबट्टी णव बलदेवा एव वासुदेवा समुप्पज्जित्ता ॥
इदं च सूत्रद्वयमपि प्रायः पूर्वसूत्रसदृशं गमकत्वात् सुगमम् । नवरं जघन्येनान्तर्मुहूर्तमायुस्तत्कालनिमनुष्या उत्कृष्टं पूर्वकोटिमायुः पालयन्ति पालयित्वा च पञ्चस्वपि गतिष्वतिथौ भवति । अथ पूर्वसमातो विशेषमाह (तीसेणमित्यादि ) तस्यां समायां ये वंशाश्व वंशाः प्रवाहा श्रावलिका इत्येकार्थाः । ननु सन्तानरूपाः परम्परा परस्परं पितृपुत्रपौत्रप्रपौत्रादिव्यवहा राभावात् समुत्पद्यन्ते । तद्यथा अर्हद्वंशः चक्रवर्तिवंशः दशा
Jain Education International
ओसप्पिणी
होणां बलदेववासुदेवानां वंशः यदत्र दशार्हशब्देन द्वयोः कथनं तदुत्तरसूत्रबलादेव । अन्यथा दशार्हशब्देन वासुदेवा एव प्रतिपाद्या भवन्ति । " अह पंच दसाराणमिति " वचनात् । यत्तु प्रतिवासुदेववंशो नोक्तस्तत्र प्रायोऽङ्गानुयायी म्युपाङ्गानीतिस्थानाने वंशत्रयस्यैव प्ररूपणात् । येन हेतुना तत्रैवं निर्देशस्तश्रायं वृद्धभावः । प्रतिवासुदेवानां वासुदेववध्यत्वेन पुरुषोत्तमत्वाविवक्षणात् । एवमेवार्थे व्यनक्ति । तस्यां समायां त्रयोविंशतिस्तीर्थकराः एकादश चक्रवर्तिनः । ऋषभभरतयोस्तृतीयारके भवनात् नव बलदेवाः नव वासुदेवाः ज्येष्ठबन्धुत्वात् प्रथमं बलदेवग्रहणमुपलक्षणात्प्रतिवासुदेव वंशोऽपि ग्राह्यः समुत्पद्यन्तश्च गतश्चतुर्थारकः ।
( ११ ) अथ पञ्चमारकः ।
तीसे णं समाए एकाए सागरोव मकोकाकोमीए वायालीसाए वाससहस्सेहिं उत्रिए काले वीइते - तेहिं बापज्जवेहिं तहेब जाव परिहाणीए परिहीयमा२ एत्य णं दुस्समाणामं समा काले पडिवज्जिस्सर समाजसो ! ॥
तस्यां समायामेकया सागरोपमकोटाकोट्या द्विचत्वारिंश६सहस्त्रैरुन्नतयोन्नी भूतया अनयैव प्रत्येकमेकविंशतिसहस्रवर्षप्र माणयोः पञ्चमषष्ठारकयोः पूरणात् काले व्यतिक्रान्ते. अनन्तैर्वर्णादिपर्यवैस्तथैव यावत्परिहाण्या परिहीयमाणः २ अत्र समये पुष्पमानाम्ना समा कालः प्रतिपत्स्यते । वक्तुरपेक्षया प्रविष्यकालप्रयोगः ।
अथाऽत्र भरतस्य स्वरूपं पृच्छन्नाह ॥
·
तीसे भ! समाए रहस्स वासस्स केरिसए आगा-' राव मोरे भविस्सइ गोत्रमा ! बहुसमरमणिज्जे भूमिभागे भविस्सर । से जहाणामए आलिंगपुक्खरेश वा सुरंगपुक्खरेइ वा जाव णाणामणिपंचवएलेोहिं कत्ति - मेहिं चैव अकासिमेहिं चेव ।
(ती सेणामित्यादि) सर्व प्राम्याख्यातार्थ नवरं भविष्यतीति प्रयोगः पृच्छकापेक्तया श्रत्र भूमौ बहुसमरमणीयत्वादिकं चतुर्थारकतो हीयमानं २ नितरां ज्ञातव्यम् । ननु स्थापबहुले कण्टकबहुले विसमबहुले इत्यादिनाऽधस्तनसूत्रेण लोकप्रसिद्धेन च विरुध्यते । मैवमतिचारितचतुरश्चिन्तयेः यतोऽत्र बहुतशब्देन स्थाएवादिबाहुल्यं सुचितम् । न च षष्ठारक श्वैकान्तिकत्वं तेन च कचिङ्गातटादी आरामादौ वैताढ्य गिरिकुआदौ वा बहुसमरणीयत्वादिकमुपलभ्यत एवेति न विरोधः
अथ तत्र मनुजरूपं प्रष्टुकाम श्राह ।
तीसे णं भंते! समाए भरहे वासे मत्र्याणं केरिसए आ यारभाव पडोयारे पणते ? गोमा ! तेसिं मपुत्राएं बविढे संघयणे विहे संगणे बहुओ रयणीयो उ उचत्तणं । जहा तो मुदुत्तं नकोसेणं साइरेगं वाससयं प्र पार्लेति पालेंतित्ता अप्पेग पिरयगामी जाव सव्वक्खाणमंत करेंति ।
(ती सेणमित्यादि) पूर्वे व्याख्यातार्थमेतत् । नवरं बाह्यरत्नयो हस्ताः सप्तहस्तोच्छ्रयत्वात्तेषां यद्यपि नामकोशे बमुष्टिको इ
For Private Personal Use Only
www.jainelibrary.org